समाचारं

अधुना टिप्पणीं कुर्वन्तु丨अहं पुनः पश्यामि यत् जनाः किं विषये विवादं कुर्वन्ति?

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव "लिटिल् स्वान् डोङ्गशान् स्टोर" इति ऑनलाइन-भण्डारः दावान् अकरोत् यत् मञ्चस्य गतिविधिनियमानां विषये संचालकस्य दुर्बोधतायाः कारणात् ते भूलवशं भण्डारस्य सर्वेषां वाशिंग मशीनानां मूल्यं मूल्यमूल्ये ४० तः ५०% यावत् न्यूनीकृतवन्तः, यस्य परिणामेण प्रायः ४०,००० इत्येव मूल्यं प्राप्तम् orders being sold within 20 minutes of the sale , यत्र 70 मिलियन युआन् अधिकं मूल्यं भवति, तथा च 30 मिलियन युआन् यावत् अधिकं भण्डारहानिः। व्यापारी क्रेतारं धनवापसीर्थम् आवेदनं कर्तुं आग्रहं करोति, क्षमायाचनां च करोति। बहवः नेटिजनाः व्यापारिणां समर्थनं कुर्वन्ति, परन्तु केचन उपभोक्तारः तत् न क्रीणन्ति, तेषां मतं यत् यदि वणिजाः त्रुटिं कुर्वन्ति तर्हि तस्य परिणामः वहितव्यः इति ।
अद्यत्वे यदा ई-वाणिज्यं लोकप्रियं भवति तदा अशुद्धमूल्यचिह्नानां कारणेन विवादाः असामान्याः न भवन्ति । केवलं कतिपयदिनानि पूर्वं एकः भण्डारः भूलवशं ३९ युआन् चन्द्रकेक्सस्य मूल्यं १ युआन् इति कृत्वा ६० लक्षं आदेशं प्राप्तुं स्नैप अप कृतवान् । तदनन्तरं भण्डारः मालस्य वितरणं कर्तुं असमर्थः इति उक्तवान् तथा च क्षमायाचनावक्तव्यं जारीकृतवान् यत् एतस्य दुर्व्यवहारस्य कारणेन आर्थिकहानिः लक्षशः युआन् भविष्यति इति अपेक्षा अस्ति यत् ये उपभोक्तारः आदेशं ददति ते धनं प्रतिदातुं उपक्रमं करिष्यन्ति इति। येन व्यापकचर्चा अपि प्रेरिता ।
ई-वाणिज्य-मञ्चानां छूट-व्यवस्था जटिला भवति यदा व्यापारिणः प्रचार-क्रियाकलापं कुर्वन्ति तदा विविधाः छूटाः उपरि आरोपिताः भवन्ति, हस्तनिर्धारण-दोषाः च भवन्ति एतादृशस्य उपभोक्तृविवादस्य कुञ्जी अस्ति यत् एतत् असामान्यतया न्यूनमूल्यं अनभिप्रेतभूलस्य कारणेन सच्चिदानन्दः अस्ति वा, अथवा व्यापारिकायाः ​​जानी-बुझकर धोखाधड़ीपूर्णविपणनम् अथवा प्रचारः?
वर्तमान समये स्थानीयबाजारनिरीक्षणब्यूरो अन्वेषणे हस्तक्षेपं कृतवान् "मूल्यं ऊलोङ्ग" इत्यस्य अन्तः बहिः च विषये मम विश्वासः अस्ति यत् शीघ्रमेव आधिकारिकः अन्वेषणनिष्कर्षः भविष्यति।
व्यापारिणां कृते यद्यपि क्षमायाचना-वीडियो निष्कपटः अस्ति तथापि "अभिनयः" न कृतः, तथापि उपभोक्तृणां प्रत्ययार्थं ते मूल्यनिर्धारण-दोषाणां प्रासंगिकसाक्ष्यं सक्रियरूपेण दातुम् इच्छन्ति अपरपक्षे मूल्यं अशुद्धरूपेण चिह्नितं चेदपि उपभोक्तृणां कृते प्रमादः एव भवति, केवलं क्षमायाचनं पर्याप्तं न भवति
सामान्यतया एकदा उपभोक्ता आदेशं दत्तवान् तदा वणिक् इत्यनेन सह विधिपूर्वकं बाध्यकारी अनुबन्धसम्बन्धः स्थाप्यते, व्यापारी च अवश्यमेव मालस्य वितरणं कर्तुं बाध्यः भवति परन्तु विधिः यद्यपि न्यायपूर्णव्यवहारं सुनिश्चितं करोति तथापि विशेषपरिस्थितिषु दोषस्य किञ्चित् स्थानं अपि आरक्षति । नागरिकसंहितायां अनुच्छेदः १४७ निर्धारयति यत् "प्रमुखदुर्बोधाधारितस्य नागरिककानूनीकार्यस्य कृते अभिनेतुः अधिकारः अस्ति यत् सः जनन्यायालयं वा मध्यस्थतासंस्थां वा अनुबन्धं निरस्तं कर्तुं अनुरोधं करोति।
अन्येषु शब्देषु, एकदा मूल्यं गलत्रूपेण निर्धारितं जातं चेत्, वणिक् कृते गम्भीरं आर्थिकहानिः भवितुम् अर्हति अवश्यं, आधारः अस्ति यत् वणिक् पर्याप्तं प्रमाणं दातव्यं यत् असामान्यतया न्यूनं मूल्यं खलु प्रमुखस्य दुर्बोधस्य कारणेन अस्ति इति सिद्धयितुं
तथैव अशान्तिकाले केचन उपयोक्तारः ये आदेशं दत्तवन्तः ते स्वस्य आदेशं न प्रतिदातुं आग्रहं कृतवन्तः, यत् "सस्तेन सस्तेन च" इति पूर्णतया तेषां उपरि दोषी कर्तुं न शक्यते, केचन नेटिजनाः व्यापारिणां प्रचारं प्रश्नं कृतवन्तः, परन्तु एतत् पूर्णतया अनुमानं इति वक्तुं न शक्यते यथार्थतः बहवः व्यापारिणः सन्ति ये विपणनं कर्तुं नकली छूटं, नकली आदेशं च उपयुञ्जते । यदि भवान् जानी-बुझकर यातायातस्य आकर्षणार्थं न्यूनमूल्यं निर्धारयति, ततः किमपि कारणं विना धनवापसीं याचते, तर्हि विपणनप्रचारस्य बहुधा उपभोक्तृणां वञ्चनस्य अनन्तरं भवान् शून्यव्ययेन दूरं गन्तुं शक्नोति, यत् सर्वथा अयुक्तम् अस्ति
अतः पुनः उपभोक्तृभ्यः सहिष्णुतां विचारशीलं च भवितुम् आह्वयितुं पूर्वं व्यापारिणः उपभोक्तृभिः सह सक्रियरूपेण संवादं कुर्वन्तु यत् एतत् सूचयन्तु यत् एषा वास्तवमेव परिचालनदोषः आसीत् तथा च उचितसमाधानं प्रस्तावितव्यम्। अवश्यं, अधिकं महत्त्वपूर्णं वस्तु अस्ति यत् पुनः स्रोतः गत्वा मूल्य-रियायत-स्थापनसमये सावधानाः भवेयुः येन अनुचित-सञ्चालनेन अपूरणीय-आर्थिक-हानिः न भवति
ऑनलाइन-शॉपिङ्ग्-इत्येतत् अफलाइन-शॉपिङ्ग्-इत्यस्मात् भिन्नम् अस्ति । एतेन उद्योगाय चेतावनीरूपेण कार्यं कर्तव्यम् ।
मूल्यानां नित्यं दुर्लेबलिंग् इत्यस्य सम्मुखे ई-वाणिज्य-मञ्चैः स्वस्य जोखिम-प्रबन्धन-प्रणालीषु अपि सुधारः करणीयः, अधिक-संवेदनशीलं असामान्य-लेनदेन-निरीक्षण-तन्त्रं च निर्मातव्यम् एकदा "आदेशविस्फोटः" इव असामान्यस्थितिः आविष्कृता भवति तदा वयं तत्क्षणमेव हस्तक्षेपं करिष्यामः यत् परिस्थितेः विकासः अल्पतमसमये नियन्त्रितः भवति तथा च व्यापारिणां वैधहितस्य रक्षणं भवति।
उपभोक्तृणां कृते यदि वणिक् इत्यस्य न्यूनमूल्येन छूटः घोटाला न भवति तर्हि ते अपि सहिष्णुः अवगच्छन् च भवितुम् अर्हन्ति तथा च धनवापसीं कर्तुं उपक्रमं कर्तुं शक्नुवन्ति। बहूनां आदेशान् दत्त्वा, अपि च लाभाय द्वितीयहस्तमञ्चेषु आदेशान् पुनः विक्रीय, एतादृशं "कटनी" नियमविनियमानाम् उल्लङ्घनस्य शङ्का भवितुं शक्नोति केवलं पुरतः क्षुद्रलाभस्य कारणात् न्यायस्य रक्तरेखां मा स्पृशतु।
द पेपर विशेष टीकाकार xiong zhi
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया