समाचारं

“वन्यः जङ्गमयुक्तः च” फोर्ड-चाइना-वाहनः तस्मिन् प्रवृत्तः भवितुम् न बिभेति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विगतवर्षद्वये "वन्य"कारविभागः वर्धमानः अस्ति ।

अनेन बहिः क्रीडायाः अपि प्रचारस्य नूतनं चक्रं प्राप्तम् अस्ति । सायकलयानात् आरभ्य शिविरं यावत्, पर्वतारोहणात् आरभ्य लोभमत्स्यपालनपर्यन्तं बहिः क्रीडायाः श्रृङ्खलायाम् अपि विविधाः उपयोक्तृमण्डलानि उद्घाटितानि सन्ति । नगरात् बहिः मूलप्रयोगपरिदृश्यानां स्थानान्तरणं नूतनं विपण्यं जातम् यस्य अनुसरणं बहवः कारकम्पनयः कुर्वन्ति ।

अस्मिन् चेङ्गडु ऑटो शो इत्यस्मिन् फोर्ड चाइना "आउटडोर वाइल्ड एडवेञ्चर्स्, यू कैन'ट एवोइड फोर्ड" इति विषयरूपेण गृह्णाति, बहिः जीवनशैल्याः विषये नूतनचिन्तनस्य उपयोगेन, आउटडोर जीन, सर्वोपरि उत्पादपङ्क्तिः, सर्वतोमुखी आउटडोर पारिस्थितिकी अनुभवः च the भिन्न-भिन्न आयामाः न केवलं शताब्द-पुराण-ब्राण्ड्-रूपेण फोर्डस्य दृढं आन्तरिक-बलं प्रदर्शयन्ति, अपितु दीर्घकालं यावत् नष्टं "केवलं बृहत्-बहिः-क्रीडकैः अनुभवितं आरामस्य भावम्" अपि आनयन्ति

एतेन विदेशीयब्राण्ड्-समूहानां कृते अपि अधिकं व्यवहार्यं सन्दर्भ-प्रतिरूपं प्राप्यते ये चीनीय-विपण्ये विस्तारं कर्तुं योजनां कुर्वन्ति तथा च आन्तरिक-प्रतिस्पर्धायाः, विपण्य-भागस्य हानिः च उच्च-दबावस्य सामनां कुर्वन्ति |. तस्मिन् एव काले फोर्ड चीनस्य मूलं सामरिकं परिवर्तनं अधिकं केन्द्रितं कुशलं च करोति ।

वर्षद्वयात् पूर्वं चीनीयविपण्ये फोर्ड-संस्थायाः सम्मुखीभूतस्य परिस्थितेः तुलने अद्यत्वे फोर्ड-कम्पनी स्पष्टतया स्वस्य प्रयत्नस्य योग्यं लयं प्राप्तवान् । सः स्वस्य ऊर्जां निरन्तरं मुक्तुं "सैसी एण्ड् वाइल्ड" इति मनोवृत्तिम् अपि प्रयुङ्क्ते । उद्योगस्य आकर्षणस्य, विद्युत्करणपरिवर्तनस्य, स्वतन्त्रकारकम्पनीनां च बहुविधचुनौत्यस्य सामनां कुर्वन् २०२४ तमे वर्षे फोर्डचाइना इत्यनेन पाठ्यपुस्तकस्तरस्य प्रदर्शनं कृतम् इति वक्तुं शक्यते एतेन इदमपि ज्ञायते यत् उद्योगस्य वातावरणं कियत् अपि कठोरं भवतु, यावत् भवन्तः परिवर्तनस्य सम्यक् दिशां प्राप्नुवन्ति तावत् भवन्तः विशाले विपण्ये स्वमार्गं अन्वेष्टुं आत्मविश्वासं प्राप्नुयुः |.

[कोर परिवर्तनं "वन्य" इत्यस्य लाभेषु केन्द्रितम् अस्ति] ।

नूतनवर्षस्य आरम्भात् एव चीनीयविपण्ये "वन्य" फोर्डः दृश्यते ।

अमेरिकी-विपण्ये फोर्ड-संस्थायाः "अफ्-रोड्" "उच्चप्रदर्शनस्य" च सह महत्त्वपूर्णं ब्राण्ड्-प्रतिबिम्बं निर्मितम् अस्ति । अस्मात् उत्पन्नं "वन्यता" चीनीयविपण्ये फोर्डस्य प्रमुखं प्रतीकं जातम् । सम्प्रति खण्डितक्षेत्रेषु केन्द्रीकरणं बृहत्तरविपण्यस्य अन्वेषणं च अनेकेषां कारकम्पनीनां कृते उच्चगुणवत्तायुक्तवृद्धिं निर्मातुं मार्गः अभवत् । एतेन इदमपि सूचितं यत् अग्रिमे चरणे फोर्ड-चाइना-संस्थायाः मूल-परिवर्तन-रणनीतिः "वन्य"-आशीर्वादैः सह प्रतिष्ठित-उत्पादानाम् अपि केन्द्रीभूता भविष्यति ।

अस्मिन् वर्षे प्रथमार्धे स्वदेशीयरूपेण निर्मितं शुद्ध-रक्त-ओपन-टॉप-ऑफ-रोड् फोर्ड फियर्स इत्यस्य प्रक्षेपणं कृतम् अस्य शक्तिशालिनः ऑफ-रोड्-प्रदर्शनस्य बहुमुखी-क्रीडाक्षमतायाः च कारणेन अयं ऑफ-रोड्-वृत्तेषु अत्यन्तं लोकप्रियः अभवत् "व्यावसायिकस्तरीयपर्वतशस्त्रम्" इति नाम्ना फोर्ड रेन्जरः फोर्ड-पिकअप-ट्रकस्य बहुविधमार्गस्थितीनां बहुउद्देश्यानां च सहजतया निबन्धनस्य क्षमताम् अपि प्रदर्शयति तदतिरिक्तं, फोर्डस्य पिकअप-ट्रक-श्रृङ्खलायाः सुपर-प्रदर्शन-उत्पादस्य फोर्ड-एफ-१५० रैप्टर-इत्यस्य प्रक्षेपणं, तथैव नूतन-फोर्ड-मस्टैङ्ग-डार्क-हॉर्स® ५.०एल-वी८-उच्च-प्रदर्शन-स्पोर्ट्स्-कारस्य च नूतन-फोर्ड-मस्टैङ्ग-® हार्ड- top performance version and convertible sports version, अपि फोर्डस्य dna इत्यत्र उत्कीर्णं भविष्यति अत्रत्याः "वन्यता" चीनीयविपण्ये पूर्णतया विमोचिता अस्ति।

अस्मिन् चेङ्गडु-वाहनप्रदर्शने फोर्ड-संस्थायाः पुनः "वन्य"-उत्पाद-मात्रिकायाः ​​उन्नयनं कृतम् । बहिः यात्रायां फोर्डः वस्तुतः अपरिहार्यः इति वक्तुं शक्यते ।

सर्वप्रथमं फोर्ड लीमा इत्यनेन नूतनं डैन्क्सिया ऑरेन्ज लाङ्ग बीच मॉडल् प्रारब्धम्, नूतनस्य रङ्गमेलनस्य अतिरिक्तं नवीनतमस्य ओटीए उन्नयनस्य माध्यमेन ऑफ-रोड् स्मार्ट रोड् बुक्स्, इन-कार कराओके, ड्रोन् इन्टरकनेक्शन् इत्यादीनि कार्याणि अपि योजितवन्तः । लेफ्टिनेंटं "खेलेन" पूर्णं कृत्वा मा बुद्धिमान् प्रौद्योगिक्यां अन्यत् सफलतां कृतवती अस्ति।

द्वितीयं, नूतनं फोर्ड एक्स्प्लोरर् अपि चेङ्गडु-वाहनप्रदर्शने पदार्पणं कृतवान् । अस्य प्रदर्शनस्य, बुद्धिमत्तायाः, विलासितायाः च त्रयाणां आयामानां व्यापकरूपेण उन्नयनं कृतम् अस्ति: सम्पूर्णस्य श्रृङ्खलायाः शक्तिप्रणालीं अनुकूलितं कृत्वा उन्नयनं कृतम् अस्ति; तथा विन्यासः अपि युगपत् अधिकविलासितास्तरं प्रति उन्नयनं कृतम् अस्ति . कुन्लुन् पीक एडिशन इत्यनेन स्ववर्गे एकमात्रं २.१-टन-मूल-ट्रेलरं अन्ध-स्थान-निरीक्षणेन, स्वे-नियन्त्रणेन च योजितं, टोइंग-काले गतिशील-स्थिरता-नियन्त्रण-क्षमताम् अधिकं विस्तारयति

तदतिरिक्तं चेङ्गडु-वाहनप्रदर्शने फोर्ड-रेन्जर-संशोधितकारस्य अपि अनावरणं कृतम् । लोभमत्स्यपालनस्य, सायकलयानस्य च लक्षितसंशोधनं क्रियते, यत् सम्प्रति बहिः क्रीडकानां मध्ये लोकप्रियम् अस्ति । लोभसंशोधितं वाहनं बहिः लोभस्य अनुभवं वर्धयितुं डिजाइनं कृतम् अस्ति यत् एतत् याकिमा ब्राण्डस्य छतस्य मत्स्यदण्डधारकस्य इत्यादीनां उच्चस्तरीयानाम् उपकरणानां एकीकरणं करोति, तथा च एआरबी सैण्डप्रूफ बोर्ड, एस्केप बोर्ड पट्टाः इत्यादीन् विन्यासान् योजयति यत् ऑफ इत्यस्य आवश्यकतां पूरयति -road and बहिः मत्स्यपालनस्य विविधाः आवश्यकताः। सायकिलयानं परिवर्तितानि वाहनानि सायकलस्य सुरक्षिततायै highroad छतस्य सायकल रैकैः सुसज्जितानि सन्ति, येन बहिः सवारीं अधिकं सुलभं भवति ।

यदि उत्पादानाम् आरम्भः फोर्ड-चाइना-व्यापार-परिवर्तन-रणनीत्याः गतिं प्रदाति, तर्हि ऑफ-रोड्-वाहन-स्वामिनः वृत्तस्य निर्माणेन दीर्घकालीन-विकासस्य सम्भावना निर्मीयते, परिवर्तन-रणनीत्याः निष्पादनं च प्रतिबिम्बितम् अस्ति

विशेषतः एकतः फोर्ड चीनदेशः आफ्-रोड्-उत्साहिनां प्रति केन्द्रितः अस्ति तथा च फोर्ड ज़ोन्गेङ्ग् इति नूतनं चैनल् ब्राण्ड् प्रारभते । इदं शीर्ष-बहिः-अफ-रोड्-उत्पादानाम् अनुभवं च, समृद्धं विविधं च व्यक्तिगतं परिवर्तन-अनुभवं वैश्विक-समुदाय-अनुभवं च एकीकृत्य उत्पादानाम्, परिवर्तनस्य, अनुभवस्य, क्रयणस्य, ऑफ-रोडस्य च पूर्णपारिस्थितिकी-सञ्चालनं उद्घाटयति आफ्-रोडिंग् जीवनशैल्याः ब्राण्ड्-रूपेण परिणतम् अस्ति । अपरपक्षे, एक्स्प्लोरर् कारस्वामिनः कृते "इन्स्पेक्टर् फू क्लब" इत्यस्य अनन्यं उपयोक्तृवृत्तं सह-निर्माण-अनुभव-मञ्चं च निर्मातुं भवति, येन कार-स्वामिनः दानस्य, कठोर-काल-यात्रायाः च अभ्यासं कर्तुं नेतुं शक्नुवन्ति

उत्पादात् आरभ्य वृत्तनिर्माणपर्यन्तं एतत् दर्शयति यत् व्यावसायिकपरिवर्तनरणनीत्याः पृष्ठभूमितः फोर्ड चाइना ब्राण्ड्-लाभेषु ध्यानं दत्त्वा मार्केट-खण्डानां पूर्णतया उपयोगं कृत्वा नूतनं गतिं नूतनां क्षमतां च पूर्णतया मुक्तं कुर्वन् अस्ति।

[मूल्यविमोचनं, संकरीकरणं गभीरं कुर्वन्] ।

२०२४ तमे वर्षे चीनदेशस्य वाहनविपण्ये वर्षस्य आरम्भात् एव द्वौ प्रमुखौ लक्षणौ दर्शितौ ।

प्रथमं तीव्रक्रान्तस्य कारणेन मूल्ययुद्धानां चक्राणां स्थाने मूल्ययुद्धानि भवन्ति । द्वितीयं, शुद्धविद्युत्वाहनानां वृद्धिः मन्दतां प्राप्तवती अस्ति तथा च संकरीकरणं बृहत्प्रमाणेन लोकप्रियं भवितुम् आरब्धम् अस्ति विभिन्नाः कारकम्पनयः संकरयुद्धस्य नूतनं दौरं आरब्धवन्तः।

अस्याः पृष्ठभूमितः फोर्ड-चङ्गन्-इत्यनेन स्थापिता चङ्गन्-फोर्ड-नवीन-ऊर्जा, ब्राण्ड्-प्रौद्योगिक्याः,बाजारस्य, निर्माणस्य च दृष्ट्या द्वयोः मूल-कम्पनयोः लाभस्य लाभं गृहीत्वा नवीन-ऊर्जा-उत्पादानाम् स्थानीयकृत-अनुसन्धानस्य विकासस्य च अनुपातं वर्धयति, तस्य अनुपालनं च करोति value marketing एवं प्रकारेण वयं चीनीयविपण्यस्य अनुरूपं अधिकं उत्पादं निर्मातुं शक्नुमः तथा च वैश्विकविपण्ये पुनः फीडं कर्तुं शक्नुमः। मूल्ययुद्धे यथार्थतया स्वकीया उपक्रमः स्थापितः अस्ति। मूल्ये न अपितु मूल्ये केन्द्रीकरणं चीनदेशे फोर्डस्य विकासाय दीर्घकालीनः मार्गः अभवत् ।

सर्वप्रथमं फोर्डस्य उच्च-अश्वशक्तियुक्तं ई-हाइब्रिड्-प्रौद्योगिकी अधिकैः विपण्यैः मान्यतां प्राप्तवती अस्ति । अस्मिन् वर्षे मोण्डियो-क्रीडासंस्करणस्य प्रक्षेपणेन मोण्डियो-संकर-माडलस्य विक्रय-भागः पूर्वापेक्षया प्रायः चतुर्गुणः वर्धितः अस्ति ।

लिङ्कन् ब्राण्ड् अपि स्वगत्या नूतन ऊर्जाप्रक्रियायाः उन्नतिं कुर्वन् अस्ति । लिङ्कनस्य विद्युत्संकरप्रौद्योगिकी नूतन ऊर्जाविपण्ये एकेन तकनीकीमार्गेण निर्विघ्नतया प्रविशति यत् यथार्थतया उपयोक्तृणां विलासितायाः आवश्यकतां पूरयति, "नवीन ऊर्जा स्वकीयं पटलं" उद्घाटयति "आगमनात्मकत्वरणम्", "आर्धं ईंधनस्य उपभोगः" तथा "चिन्ता-रहितः बैटरी-जीवनम्" इति उत्पादस्य लाभाः "उच्च-इन्धन-उपभोगस्य" उपयोक्तृणां निहित-छापं पूर्णतया विध्वंसयन्ति, माइलेज-चार्जिंग-विषये उपयोक्तृणां चिन्ताम् आनयन्ति, तथा च सशक्तं शक्ति-अनुभवं आनयन्ति .एतेन सर्वेषु दृश्येषु विलासितायाः स्थिरतायाः स्तरः सुधरितः अस्ति तथा च अमेरिकनविलासितायाः अधिकं विकासः अभवत् । अस्य अन्तर्गतं वर्तमानकाले लिङ्कन् नेविगेटर्, एडवेंचरर, लिङ्कन् जेड् विद्युत्संकरमाडलयोः औसतमासिकविक्रयः तेषां स्वस्वमाडलस्य ३०% अधिकं भवति

[विजय-विजय-सहकारः, विदेशेषु च सशक्तः विस्तारः] ।

फोर्ड चाइना निर्यातव्यापारस्य विस्तारार्थं भागिनैः सह कार्यं कर्तुं अपि प्रतिबद्धः अस्ति, स्वस्य रणनीतिं "चीने, चीनस्य कृते" इत्यस्मात् "चीने, विश्वस्य कृते" परिवर्तयितुं, तथा च फोर्डस्य वैश्विकविक्रेताजालस्य लाभं गृहीत्वा फोर्डचाइना इत्यस्य फोर्डमोटररूपेण भूमिकां निरन्तरं सुदृढां कर्तुं प्रतिबद्धः अस्ति कम्पनी के " निर्यात केन्द्र" व्यवसाय।

२०२४ तमे वर्षे प्रथमार्धे चीनदेशं प्रति फोर्डस्य निर्यातः वर्षे वर्षे ४५% वर्धितः, ७५,००० वाहनानि यावत् अभवत् । एतेन दरेन अस्मिन् वर्षे नूतनः अभिलेखः स्थापितः भवितुम् अतीव सम्भावना अस्ति ।

【सारांशं कुरुत】

२०२४ तमे वर्षस्य आरम्भात् चीनदेशस्य वाहनविपण्यं अद्यापि तीव्रप्रवृत्तेः वातावरणे अस्ति, अधिकांशः वाहनकम्पनयः अस्मिन् तरङ्गे निरन्तरं गृहीताः सन्ति अस्मिन् परिस्थितौ फोर्ड-चाइना-संस्थायाः अतीव ठोसः दृढनिश्चयः दर्शितः अस्ति । व्यापारस्य सामरिकपरिवर्तनस्य माध्यमेन मार्केट् तेषु रूपेषु विभक्तम् अस्ति ये स्वकीयं क्षमतां सर्वोत्तमरूपेण मुक्तुं शक्नुवन्ति। एकतः, एतत् बहिः जीवनशैल्यां केन्द्रितं भवति, स्वस्य ब्राण्ड् पृष्ठभूमिम् आधारीकृत्य विपण्यखण्डानां क्षमतां गभीररूपेण अन्वेषयति च । अपरपक्षे, संकरीकरणस्य सामान्यप्रवृत्तौ आधारितं भवति, निरन्तरं स्वस्य उत्पादपङ्क्तिं उन्नयनं करोति, निर्यातव्यापारे नूतनव्यापारवृद्धिं निरन्तरं निर्माति च अन्ये संयुक्तोद्यमकारकम्पनयः इदानीं कठिनतमः समयः इति शोचन्ति, तदा फोर्ड चीनदेशः स्वस्य मार्गं प्रयुज्य एतां कठिनसमस्यां अधिकाधिकं स्पष्टं करोति इति वक्तुं शक्यते।