समाचारं

dongfeng fengshen pangbo: l7 शुद्धं विद्युत् वाहनं 23 सितम्बर दिनाङ्के प्रक्षेपणं भविष्यति! परिधिं न विस्तारयिष्यति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे चेङ्गडु-वाहनप्रदर्शने डोङ्गफेङ्ग-समूहः संयुक्तरूपेण फेङ्गशेन्, यिपाई, नैनो इति त्रयः प्रमुखाः ब्राण्ड्-इत्यनेन सह प्रदर्शन्यां भागं गृह्णीयात् । मीडियादिने डोङ्गफेङ्ग फेङ्गशेन् मार्केटिंग् डिविजनस्य ब्राण्ड् जनसम्पर्कनिदेशकः पाङ्ग बो इत्यनेन स्मार्ट इलेक्ट्रिक मोबिलिटी इत्यनेन सह प्रेससम्मेलनस्य मुख्यविषयाणां विषये फेङ्गशेन् ब्राण्ड् इत्यस्य भविष्यस्य योजनानां विषये गहनं संवादः कृतः

पाङ्ग बो प्रथमवारं नवनिर्मितस्य फेङ्गशेन् एल७ शुद्धविद्युत्संस्करणस्य विषये अवदत् यत् अस्य कारस्य l7 प्लग-इन् संकरसंस्करणस्य च मध्ये द्वौ भेदौ स्तः एकः अस्ति यत् अस्मिन् चक्राणां नूतनशैल्याः उपयोगः भवति निष्कासनपाइपः नास्ति इति।

फेङ्गशेन् एल ७ शुद्धविद्युत् मॉडलस्य क्रूजिंग् रेन्जः ५१८ किलोमीटर् अस्ति यदि उपयोक्तुः दैनिकं आवागमनस्य दूरी १०-२० किलोमीटर् भवति तर्हि एकस्मिन् शुल्के न्यूनातिन्यूनं अर्धमासपर्यन्तं तस्य उपयोगः कर्तुं शक्यते, यत् उपभोक्तृणां अस्य समूहस्य कृते आकर्षकम् अस्ति "अस्माकं आशास्ति यत् एतत् अस्माकं प्लग-इन् संकर-माडलस्य पूरकं भविष्यति। डोङ्गफेङ्ग् २३ सितम्बर् दिनाङ्के 'प्रौद्योगिकी-सप्ताहः' आयोजयिष्यति, तस्मिन् समये मूल्यं आधिकारिकतया घोषितं भविष्यति। विक्रय-पूर्वं मूल्यं १३०,०००-१५०,००० युआन् अस्ति उक्तवान्‌।

डोङ्गफेङ्ग फेङ्गशेन् इत्यनेन विद्युत्करणं प्रति परिवर्तनं त्वरयितुं प्रक्रियायां मुख्यतया मच् इलेक्ट्रिक् हाइब्रिड् phrev प्रौद्योगिकीम् प्रवर्धयति, यत् पारम्परिकार्थे प्लग-इन् हाइब्रिड् अस्ति

विस्तारिता-परिधि-ट्राम् अद्यत्वे उष्णतम-वर्गेषु अन्यतमम् अस्ति, अनेके जनाः चिन्तिताः सन्ति यत् डोङ्गफेङ्ग-फेङ्गशेन्-इत्येतत् अपि एतादृशं उत्पादं प्रक्षेपयिष्यति वा इति । अस्मिन् विषये पङ्गबो स्पष्टतया सूचितवान् यत् मच् इलेक्ट्रिक् हाइब्रिड् phrev प्रौद्योगिकी शक्तिविभाजनं बहुगतिश्रृङ्खलां च समानान्तरसंयोजनं च संयोजयति, तथा च रेन्जविस्तारः प्लग-इन् संकरतर्कः च द्वौ अपि अस्ति मम इञ्जिनस्य एतत् कार्यं अस्ति, यतः एतत् प्रत्यक्षतया चालयितुं शक्यते, अहं च शुद्धविद्युत्स्थितौ अपि कर्तुं शक्नोमि, अतः वयं विस्तारित-परिधि-संस्करणस्य प्रचारं न करिष्यामः, परन्तु तस्य वस्तुतः एतत् उत्पाद-विशेषता अस्ति

mach electric hybrid phrev इत्यस्य मूल्यं श्रेणीविस्तारात् न्यूनम् अस्ति!

dongfeng fengshen इत्यस्य श्रेणीं न विस्तारयितुं सद्कारणानि सन्ति यत् mach electric hybrid phrev प्रौद्योगिक्याः मूल्यं न्यूनम् अस्ति! पङ्गबो इत्यस्य मते यतः एषा प्रणाली अनेकान् भागान् न्यूनीकरोति, अतः वास्तवतः एतत् शक्तिविभाजनं बहु-गियर-श्रृङ्खला-समान्तर-संयोजनं च संयोजयति, एकस्मिन् अर्थे अस्मिन् टोयोटा-संस्थायाः शक्ति-विभाजनं, होण्डा-संस्थायाः dht-प्रौद्योगिकी च अस्ति, तथा च एषा प्लग-इन्-लॉर्डः अस्ति

मच् इलेक्ट्रिक् हाइब्रिड् phrev मञ्चे विन्यस्तस्य c15tde संकर-विशिष्टस्य इञ्जिनस्य तापदक्षता ४५.१८% यावत् अधिका अस्ति । मच इलेक्ट्रिक हाइब्रिड् phrev शक्तिविभाजनस्य तथा श्रृङ्खला-समानान्तरसंयोजनस्य लाभं एकस्मिन् संयोजयति, संकरं, विस्तारितं परिधिं, शुद्धविद्युत्शक्तिं च साकारयति अस्मिन् 7 संकर ऊर्जाप्रबन्धनविधानानि २६ उपविभक्तकार्यविधानानि च सन्ति

वयं तावत्पर्यन्तं इन्धनवाहनानि न त्यक्ष्यामः ।

विद्युत्वाहनानि भविष्ये प्रमुखप्रवृत्तेः प्रतिनिधित्वं कुर्वन्ति, चीनस्य नवीनतमः विपण्यभागः अपि एतत् दर्शयति यत् ईंधनवाहनानि कतिपयेषां जनानां विकल्पं भवन्ति ।

परन्तु विद्युत्वाहनानां संख्यायाः तीव्रवृद्ध्या क्रमेण काश्चन व्यावहारिकसमस्याः स्पष्टाः अभवन् इति अपि तर्कः अस्ति । यथा, ग्रीष्मकाले यदा विद्युत्-उपभोगः शिखरं प्राप्नोति तदा केषुचित् क्षेत्रेषु विद्युत्-आपूर्तिः एतावता कठिना भवति यत् स्थानीय-सर्वकारेण विद्युत्-राशन-मोड् सक्रियः कर्तव्यः भवति! यदा मूलभूतजीवनस्य गारण्टी न भवति तदा बहवः जनाः अवगच्छन्ति यत् पेट्रोलकारं चालयित्वा चिन्ताम् रक्षितुं श्रेयस्करम्!

पोम्बो अवदत् - वयम् अद्यापि विक्रयणार्थं स्थापितानां ईंधनमाडलानाम् अल्पपरिमाणेन परिवर्तनं करिष्यामः। अस्माकं वर्तमानं ईंधनवाहनव्यवस्था तुल्यकालिकरूपेण स्थिरं वर्तते, यतः यिक्सुआन् इत्यादीनां तारामाडलानाम् मूल्यं rmb ६०,०००-८०,००० श्रेण्यां भवति तथापि अद्यापि किञ्चित् विक्रयणं भवति " " .

फेङ्गशेन् ब्राण्ड् इत्यस्य १५ वर्षाणि "शताब्दपुराणः भण्डारः" इति भवितुं एकं पदं समीपम् अस्ति ।

पोम्बो इत्यनेन स्पष्टतया उक्तं यत् अधिकांशग्राहकानाम् मनसि वयं पारम्परिकाः इन्धनवाहननिर्मातारः स्मः, अतः वयं १५ वर्षेभ्यः परं नूतन ऊर्जारूपान्तरणं अपि आलिंगयिष्यामः। मोटेन चत्वारि दिशः सन्ति : नूतनानि ब्राण्ड्, नवीनप्रौद्योगिकी, नवीनाः उत्पादाः, नूतनानि चित्राणि च ।

यथा, नूतने ब्राण्ड् इत्यस्मिन् फेङ्गशेन् लोगो मूलतः रक्तवर्णीय-फॉन्ट्-प्रयोगं कृतवान्, यत् मानकं डोङ्गफेङ्ग् अस्ति, यत् उत्साहस्य प्रतीकं भवति, परन्तु नूतन-ऊर्जायाः संक्रमणेन नील-स्वरः नूतन-ऊर्जा-शैल्यां अधिकं निमग्नः अभवत्, येन सः अधिकं यौवनं नूतनं च अभवत् ऊर्जा-प्रधानम् । ब्राण्ड्-स्वरस्य परिवर्तनेषु एषः अन्यतमः अस्ति ।

नूतनानां प्रौद्योगिकीनां विषये वदामः । अस्मिन् वर्षे मार्चमासस्य ३० दिनाङ्के बीजिंगनगरे डोङ्गफेङ्गस्य प्रौद्योगिकीप्रक्षेपणात् आरभ्य एप्रिलमासस्य मध्यभागे बीजिंग-नगरस्य वाहनप्रदर्शनपर्यन्तं मे-मासस्य अन्ते प्रक्षेपणस्य च यावत् वयं डोङ्गफेङ्गस्य प्रबलतांत्रिकशक्तेः, विशेषतः मच-इलेक्ट्रिकस्य विषये वयं वदन्तः आस्मः, तस्य लाभं लभन्तः आस्मः |. संकर phrev, अस्माकं चत्वारः प्रमुखाः तकनीकीलाभाः सन्ति dongfeng इत्यस्य तकनीकी भण्डारः अस्माकं उत्पादानाम् सशक्तीकरणे अतीव प्रभावी अस्ति।

नवीन उत्पाद। अस्माकं उत्पादेषु नूतना प्रौद्योगिकी आगता अस्ति fengshen l7 इत्यत्र बहु-गति-श्रृङ्खला-समान्तर-शक्ति-विभाजन-प्रौद्योगिकी अस्ति, यस्य विषये वयं अधुना वदामः सः 1,500 किलोमीटर् अस्ति, परन्तु केचन मीडिया-माध्यमेन 2,000 किलोमीटर्-अधिकं यावत् मापनं कृतम् अस्ति, यत् अपि अग्रणी अस्ति अस्मिन् वर्षे बहवः कारकम्पनयः दीर्घकालं यावत् बैटरीजीवनस्य आव्हानं कुर्वन्ति। तकनीकीस्तरात् उत्पादस्तरपर्यन्तं कार्यान्वितम् अस्ति ।

नवीनं चित्रम्। अगस्तमासे वयं देशे सर्वत्र अष्टानि नूतनानि चित्रभण्डाराणि उद्घाटितवन्तः वयं सम्पूर्णं भण्डारप्रतिबिम्बं द्वारं च नवीनीकरणं कृतवन्तः, तथा च स्वरूपं, आन्तरिकसज्जा, सेवाव्यवस्था च नूतनशक्तिं यावत् परिवर्तितवन्तः। अस्मिन् वर्षे अस्माकं कृते प्रायः १०० नवीनाः फेङ्गशेन्-प्रतिबिम्ब-भण्डाराः उपयोगे स्थापिताः सन्ति, अथवा पुरातन-भण्डारस्य नवीनीकरणं कृतम् अस्ति इति अपि वयम् आशास्महे यत् इमेज-भण्डारस्य नवीकरणस्य माध्यमेन सर्वे नूतनं फेङ्गशेन्-इत्येतत् द्रष्टुं शक्नुवन्ति |.

"वयं आशास्महे यत् १५ वर्षस्य माध्यमेन सर्वेषां कृते फेङ्गशेन् इत्यस्य विषये नूतना अवगमनं भविष्यति।"