समाचारं

अपरमाणुदेशाः परमाणुशक्तयः आक्रमयन्ति, कुर्स्क-कार्यक्रमः नूतनं परमाणुचर्चाम् आनयति

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युक्रेनदेशस्य कुर्स्क्-नगरे आक्रमणेन अन्यां चर्चा आरब्धा : "परमाणुनिवारणसिद्धान्तस्य" इति । पूर्वं बाह्यजगत् प्रायः मन्यते स्म यत् कस्यचित् देशस्य परमाणुशस्त्राणां धारणेन अन्यदेशानां आक्रमणं निवारयितुं शक्यते तथा च प्रभावीरूपेण स्वकीयं सुरक्षा सुनिश्चिता भवति इजरायल्, उत्तरकोरिया, इरान् च अस्य सिद्धान्तस्य आधारेण परमाणुशस्त्राणां प्राप्तेः प्रक्रियां आरब्धवन्तः

युक्रेनदेशस्य सफलः कुर्स्क-आक्रमणः जनान् "परमाणु-निवारणस्य" सिद्धान्तस्य पुनर्विचारं कर्तुं बाध्यं करिष्यति ।

रूस-युक्रेन-योः संघर्षकाले यद्यपि पश्चिमदेशः रूस-पुटिन्-योः पराजये एतस्य अवसरस्य उपयोगं कर्तुं बहु आशां करोति तथापि रूसस्य परमाणु-शस्त्राणि परमाणु-निवारणं च पश्चिमं युक्रेन-देशाय आक्रामकशस्त्राणि प्रदातुं सर्वदा संकोचम् अकरोत् it is more अतीव अवास्तविकम् अस्ति।

परन्तु अस्मिन् समये युक्रेन-सेना कुर्स्क-नगरे आक्रमणं कृतवती, येन स्पष्टतया अर्धशताब्दाधिकं यावत् बहिः जगतः धारणा परिवर्तिता: पश्चिम-रूस-देशे कुर्स्क-नगरे युक्रेन-देशस्य आक्रमणं न केवलं युक्रेन-देशे रूसस्य आक्रमणस्य प्रतिकारार्थं त्वरित-चरणम् आसीत्, अपितु फोर-इत्यस्य प्रतीकम् अपि आसीत् प्रथमवारं घोषितः परमाणुदेशः अन्यदेशस्य आक्रमणस्य, कब्जायाः च सामनां कृतवान् । अमेरिकी "वाल स्ट्रीट जर्नल्" इत्यनेन दर्शितं यत् युक्रेनदेशः रूसीराष्ट्रपतिव्लादिमीर् पुटिन् इत्यस्य "लालरेखा" इत्यस्य परीक्षणं निरन्तरं कुर्वन् अस्ति ।

युक्रेनदेशः अपि एतस्य कार्यस्य उपयोगं कर्तुम् इच्छति यत् श्वेतभवनं युक्रेनदेशं दीर्घदूरपर्यन्तं शस्त्राणि प्रदातुं प्रेरयितुं शक्नोति तथा च रूसीमुख्यभूमिं आक्रमयितुं तादृशशस्त्राणां उपयोगं कर्तुं शक्नोति। युक्रेन-सेनायाः कुर्स्क-कार्यक्रमस्य अन्यं प्रभावं अवलोकयामः ।