समाचारं

मङ्गोलियादेशः प्रथमं icc-सङ्घस्य अवहेलनां कर्तुं शक्नोति! मङ्गोलियादेशे आगमनसमये पुटिन् इत्यस्य "चेतावनी" : चीन-रूसी-सहकार्यं विलम्बितुं न शक्यते

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् समये पुटिन् वास्तवमेव विपत्तौ अस्ति! सेप्टेम्बर्-मासस्य ३ दिनाङ्के सः मङ्गोलिया-देशं गन्तुं योजनां करोति । एषा प्रवृत्तिः वैश्विकं ध्यानं आकर्षितवती अस्ति! भवन्तः जानन्ति, मङ्गोलिया अन्तर्राष्ट्रीय-आपराधिकन्यायालयस्य (icc) सदस्यः अस्ति, icc-संस्थायाः पुटिन्-इत्यस्य कृते वांछित-आदेशः जारीकृतः, यत्र सदस्य-राज्येभ्यः पुटिन्-देशं प्रविष्टस्य समये गृहीत्वा नेदरलैण्ड्-देशस्य हेग्-नगरं प्रेषयितुं आवश्यकम् आसीत् युक्रेनदेशः अगस्तमासस्य ३० दिनाङ्के बहिः आगत्य मंगोलियादेशेन तस्य व्यक्तिस्य गृहीतुं दृढतया आग्रहं कृतवान् ।

परन्तु क्रेमलिनस्य प्रवक्ता पेस्कोवः शान्तः अभवत् यत् रूस-मङ्गोलिया-देशयोः पूर्णतया सज्जता अस्ति, समस्याः न भविष्यन्ति इति ।अत्र किं प्रचलति ? मिलित्वा अवलोकयामः।

प्रथमं तु एतत् icc अद्वितीयं अस्तित्वम् अस्ति। संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः अन्तर्गतं एजेन्सी नास्ति, अतः संयुक्तराष्ट्रसङ्घस्य चार्टर्-द्वारा एतत् समर्थितं नास्ति तथा च स्थायीसदस्यानां सहमतिः अन्येषु शब्देषु अस्य अधिकारः, निष्पादनशक्तिः च वास्तवतः सीमिताः सन्ति वस्तुतः चीनदेशः, अमेरिकादेशः, रूसदेशः, अन्ये च देशाः icc इत्यस्य सदस्याः सर्वथा न सन्ति । इदं संगठनं अधिकं पाश्चात्यदेशैः स्वहिताय निर्मितं वस्तु इव अस्ति द्विगुणमानकाः प्रचुराः सन्ति: ते पश्चिमेण सह विवादं कुर्वन्तः पुटिन् इत्यादीनां राष्ट्रियनेतृणां कृते गिरफ्तारीपत्रं निर्गन्तुं साहसं कुर्वन्ति, परन्तु ते गाजादेशे इजरायलस्य कार्याणि प्रति बधिराः इति अभिनयं कुर्वन्ति .

अधुना अस्य अन्तर्राष्ट्रीयनाटकस्य नायकस्य - मंगोलिया-देशस्य - विषये पुनः आगच्छामः । मङ्गोलिया चीन-रूसयोः उपरि अवलम्बते, मूलतः मध्ये सैण्डविच् अस्ति, पक्षयोः अपि अपराधं कर्तुं न शक्यते । परन्तु भारत-प्रशांत-रणनीतिं अनुसृत्य अमेरिका-देशः मङ्गोलिया-देशं स्वस्य लक्ष्येषु अन्यतमं मन्यते । अस्मिन् वर्षे सैन्यसहकार्यं कर्तुं आशां कुर्वन् ब्लिन्केन् विशेषतया मङ्गोलियादेशम् अपि गतः ।परन्तु किं मङ्गोलिया वास्तवमेव पुटिन् विरुद्धं कार्यवाही कर्तुं शक्नोति ?