समाचारं

युक्रेनदेशेन रूसदेशे बालवाड़ीयां बमप्रहारः कृतः, बेल्गोरोड्नगरे बालकानां सुरक्षा संकटे अस्ति!

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूस-युक्रेन-सङ्घर्षस्य धुन्धले प्रत्येकं विस्फोटः विश्वस्य हृदयतारं कर्षति । २ सेप्टेम्बर् दिनाङ्के रूसीसीमानगरात् बेल्गोरोड्-नगरात् एकः दुःखदः वार्ता आगतवान् यत् यूक्रेन-सेनायाः तोप-गोलाकाराः प्रत्यक्षतया अस्मिन् शान्त-नगरे बालवाड़ीयां पतिताः, येन बालकानां चिन्ता-रहितं कथितं जीवनं तत्क्षणमेव भग्नम् अभवत् क्रूरता निर्दयता च युद्धस्य।

सोमवासरे प्रातःकाले यदा प्रथमः सूर्यकिरणः मेघान् प्रविश्य बेल्गोरोड्-भूमिं प्रकाशयति स्म तदा बालकानां कृते हसितुं विद्यालयं प्रविष्टुं च सुन्दरः क्षणः भवितुम् अर्हति स्म परन्तु आकस्मिकं गोलाबारीद्वारा एतस्य शान्तिस्य आकस्मिकः समाप्तिः अभवत् । नगरस्य मेयरस्य वैलेन्टिन् डेमिडोवस्य आपत्कालीनघोषणानुसारं युक्रेन-सेनायाः तोपगोलानि प्रत्यक्षतया नगरस्य बालवाड़ीं प्रहारितवन्तः यतः विद्यालयः पूर्वमेव बन्दः आसीत्, रक्षात्मकाः उपायाः च कृतवन्तः परन्तु बालवाड़ीभवनस्य विभिन्नप्रमाणेन क्षतिः अभवत् एषः दृश्यः भयानकः अस्ति ।

एषा घटना पुनः रूस-युक्रेन-सङ्घर्षस्य जटिलतां अनिश्चिततां च अग्रे आनयत् । यद्यपि उभयपक्षः युद्धस्य ज्वालाभ्यः नागरिकानां रक्षणाय प्रतिबद्धः इति दावान् करोति तथापि वास्तविकता एषा यत् प्रायः हृदयविदारकदुःखदघटनानां मञ्चनं भवति अग्रपङ्क्तिसमीपस्थं नगरं इति नाम्ना बेल्गोरोड्-निवासिनः जीवनं युद्धेन भृशं प्रभावितं जातम्, दूरशिक्षणं च सामान्यं जातम् ।

रूसी बालवाड़ीयां युक्रेन-तोप-अग्निना प्रत्यक्षं आक्रमणं न केवलं युद्धस्य क्रूरतायाः विषये अन्यत् चेतावनी, अपितु मानवसभ्यतायाः तलरेखायाः यातना अपि अस्ति