समाचारं

सुरक्षामन्त्रिमण्डलस्य सत्रे घोरः टकरावः अभवत् किं नेतन्याहू रक्षामन्त्री गलान्टे इत्यस्य स्थाने कार्यं कर्तुं विचारयति?

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[global times comprehensive report] इजरायल रक्षासेना प्रथमे दिनाङ्के ज्ञापितवान् यत् गाजापट्टिकायां षट् बन्धकानाम् अवशेषाः प्राप्ताः। "टाइम्स् आफ् इजरायल्" इति प्रतिवेदनानुसारं तस्मिन् दिने आयोजितायां सुरक्षामन्त्रिमण्डलस्य सत्रे इजरायलस्य रक्षामन्त्री गलान्टे इत्यस्य पुनः इजरायलस्य प्रधानमन्त्री नेतन्याहू इत्यादिभिः सह घोरः संघर्षः अभवत् गलान्टे उक्तवान् यत् - "बन्धकानाम् जीवनस्य व्ययेन 'फिलाडेल्फिया-गलियारा' इत्यस्य प्राथमिकता (नियन्त्रणं) वयं दद्मः इति नैतिकः अपमानः एव ।

इजरायलस्य टाइम्स् इति पत्रिकायाः ​​वर्णनं कृतम् यत् प्रथमदिनाङ्के आयोजिते सभायां गलान्टे तथाकथितस्य “फिलाडेल्फिया-गलियारस्य” नियन्त्रणं स्थापयितुं सर्वकारस्य अनुरोधस्य विरोधं कृतवान्, एतत् “अनावश्यकप्रतिबन्धानां तुल्यम् यत् वयं स्वयमेव आरोपयामः” इति "फिलाडेल्फिया-गलियारा" इति गाजा-पट्टिकायाः ​​मिस्र-देशस्य च सीमायां १४ किलोमीटर्-दीर्घं भूमिपट्टिकां निर्दिशति यत् सैन्यबफरक्षेत्रस्य कार्यं करोति गतगुरुवासरे इजरायलस्य सुरक्षामन्त्रिमण्डलस्य प्रायः सर्वे सदस्याः “फिलाडेल्फियागलियारे” इजरायलसैनिकानाम् निरन्तरं उपस्थितेः समर्थनार्थं मतदानं कृतवन्तः ।

तस्मिन् समये विरुद्धं मतदानं कृतवान् गलान्टे प्रथमे दिनाङ्के सभायां अवदत् यत् - "गतगुरुवासरे निर्णयः अद्यापि समयः अस्ति (बन्धकानाम् उद्धाराय) इति कल्पनेन कृतः, परन्तु यदि वयं बन्धकानाम् उद्धाराय इच्छामः तर्हि वयं करिष्यामः परन्तु इजरायलस्य वित्तमन्त्री स्मोट्रिच् अवदत् यत्, “यदि वयं हमासस्य आग्रहान् त्यजामः, यथा गैलन्ट् इच्छति तर्हि वयं युद्धे हारिष्यामः” इति ।

नेतन्याहू इत्यनेन उक्तं यत् यदि इजरायल्-सैनिकाः "फिलाडेल्फिया-गलियारातः" निवृत्ताः भवन्ति तर्हि "बन्धकान् सिनाई-नगरं ततः इरान्-देशं प्रति नेष्यन्ति" तथा च "अमेरिकादेशः अपि तथैव चिन्तयति, तर्हि भवन्तः किमर्थम् आक्षेपं कुर्वन्ति?" सः हमास-सङ्गठनेन सह बन्धकविमोचनसम्झौतेः सम्भावनां निर्वाहयितुम् “फिलाडेल्फिया-गलियारा”-प्रकरणस्य नियन्त्रणस्य अतिरिक्तं अन्येषु पक्षेषु सम्झौतां कर्तुं इच्छति स्म

प्रतिवेदनानुसारं इजरायलस्य न्यायमन्त्री लेविन्, विदेशमन्त्री कात्ज् च गलान्टे इत्यस्य उपरि आरोपं कृतवन्तौ । लेविन् रक्षाप्रमुखात् क्रुद्धप्रतिसादं प्राप्तवान् ।

इजरायलस्य टाइम्स् इति पत्रिकायाः ​​कथनमस्ति यत् प्रथमदिनाङ्के घोरः संघर्षः केवलं गलान्टे, नेतन्याहू, तस्य मित्रराष्ट्रानां च नवीनतमः संघर्षः एव आसीत् । इजरायलस्य द वल्ला न्यूज वेबसाइट् इत्यस्य प्रतिवेदनानुसारं नेतन्याहू इत्यनेन प्रथमदिनाङ्के स्वस्य परितः जनानां परामर्शः कृतः यत् गलान्ते रक्षामन्त्रीपदात् मुक्तः भवितुम् अर्हति वा इति। अन्येषु स्थानीयमाध्यमेषु अस्य विषये परिचितानाम् उद्धृत्य उक्तं यत् नेतन्याहू शीघ्रमेव गलान्टे इत्यस्य निष्कासनं न करिष्यति, परन्तु सः तस्य परितः जनाः च पूर्वमेव अतीव क्रुद्धाः सन्ति। (वाङ्ग हुइकोङ्ग) ९.