समाचारं

५४ देशाः शस्त्राणि क्राउड्फण्ड् कृतवन्तः परन्तु रूसदेशं पराजयितुं असफलाः अभवन् अमेरिकीसुरक्षापरिषद् चीनदेशं उत्तरदायीम् अकरोत् : तस्य दृढविरोधः

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूस-युक्रेन-देशयोः द्वन्द्वः एकवर्षात् अधिकं यावत् अभवत्, परन्तु युद्धक्षेत्रस्य स्थितिः तादृशी दिशि न विकसिता यथा केचन जनाः अपेक्षितवन्तः रूसस्य आँकडानुसारं न्यूनातिन्यूनं ५४ देशाः युक्रेनदेशाय विविधप्रकारस्य सैन्यसहायतां प्रदत्तवन्तः, येषु बहवः अमेरिकादेशेभ्यः, यूरोपदेशेभ्यः च प्रबलसमर्थनं प्राप्तवन्तः

अमेरिका-युरोप-देशयोः युक्रेन-देशस्य जीवितस्य साहाय्यार्थं स्वमस्तिष्कं व्यवहरति, तेषां शस्त्र-सूची च प्रायः शून्या अस्ति तथापि न केवलं रूसीसेना न पराजिता, अपितु प्रगतिः अपि अभवत्विशेषतः पूर्वीयुक्रेनदेशस्य युद्धक्षेत्रे रूसीसेना अद्यैव पोक्रोव्सिक् (रूसदेशेन लालसेनाग्रामः इति उच्यते) समीपं गता, केवलं ८ किलोमीटर् अवशिष्टम् अस्ति

भवन्तः अवश्यं ज्ञातव्यं यत् लालसेनाग्रामस्य महत्त्वं तस्य निर्माणं कर्तुं न शक्यते। एतत् स्थानं एकं प्रमुखं आपूर्तिमार्गं नियन्त्रयति यत् परितः बहुविधसैन्यकेन्द्राणि संयोजयति तथा च युक्रेनस्य रक्षाव्यवस्थायाः कृते महत्त्वपूर्णम् अस्ति । यदि एषः बिन्दुः नष्टः भवति तर्हि डोनेट्स्क-प्रदेशस्य विशालाः क्षेत्राणि संकटे भविष्यन्ति । युक्रेनदेशः एतेभ्यः क्षेत्रेभ्यः निष्कासनं कर्तुं प्रवृत्तः भवेत्, येन रक्षारेखाः नष्टाः भवन्ति, येषां निर्माणार्थं तया एतावत् परिश्रमः कृतः ।

यदि एतेन सम्पूर्णस्य डोन्बास्-प्रदेशस्य पतनम् अनिवार्यतया न भवति चेदपि पूर्वदिशि युक्रेन-देशस्य सामरिक-मुद्रां भृशं दुर्गतिम् अयच्छति |.अस्मिन् समये युक्रेनदेशः एकस्याः दुविधायाः सामनां कृतवान् यत् कुर्स्क्-प्रदेशे दबावं निरन्तरं कुर्वन्तु, अथवा लालसेनाग्रामस्य समर्थनार्थं सैनिकाः पुनः प्रेषयन्तु ।परन्तु उभौ विकल्पौ असहजौ स्तः एकः अतीव जोखिमपूर्णः, अपरः पश्चिमस्य मनोबलं आत्मविश्वासं च कम्पयिष्यति।