समाचारं

महाविद्यालयस्य नवीनशिक्षकैः वहितानां यूरियापुटस्य पृष्ठतः किमर्थं गुप्तराष्ट्रीयस्पर्धा वर्तते?

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

“बृहत्देशस्य राष्ट्रियभाग्यं यत् प्रभावितं करोति तत् सर्वथा लघुकार्यम् एव।”

पाठ/बा जिउलिंग (wechat सार्वजनिक खाता: wu xiaobo चैनल)

सेप्टेम्बरमासे विद्यालयस्य ऋतुस्य उष्णप्रारम्भः अभवत् । नूतनछात्रपञ्जीकरणविषये वार्तायां मिनीबस् इत्यनेन एकां रोचकघटना आविष्कृता ।

अस्मिन् वर्षे पञ्जीकरणं कृतवन्तः नवीनशिक्षकाणां मध्ये सहसा नूतनं "फैशन-वस्तु" प्रादुर्भूतम् । अस्य मृत्तिकापीतपृष्ठभूमिः, रक्तवर्णाः च सन्ति ये जनाः एतत् न जानन्ति ते मन्यन्ते यत् एतत् अन्तर्राष्ट्रीयब्राण्डस्य अन्यत् क्लासिकं उत्पादम् अस्ति यत् कचरापुटं श्रद्धांजलिम् अयच्छति ।

निकटतया अवलोकनेन तत् यूरियापुटम् इति निष्पन्नम् ।

चित्र स्रोतः: xiaohongshu@xi’an पॉलिटेक्निक विश्वविद्यालय विनिमय दीवार

नेटिजन्स् इत्यनेन आविष्कृतं यत् यद्यपि यूरिया-पुटं नूतनछात्राणां कृते सामानपुटरूपेण किञ्चित् ग्राम्यम् अस्ति तथापि एतत् यथार्थतया व्यावहारिकं कलाकृतिः इति वक्तुं शक्यते :

1.दृढं जलरोधकं च, तस्य स्थायित्वं च नानासुकुमारपुटेभ्यः अतिक्रान्तमिव दृश्यते ।

2.बृहत् क्षमता, सर्वविधरजतानां युक्तिं कर्तुं शक्नोति।

3.सुपर-लाभ-प्रभावी, एकस्य पुटस्य मूल्यस्य एकः प्रतिशतः, तथा च एतत् पुटस्य 1000% क्षरणं सहितुं शक्नोति।

केचन नेटिजनाः यूरियापुटस्य पदार्थस्य लक्षणं ज्ञात्वा विविधान् नवीनप्रयोगान् आविष्कृतवन्तः ।

यथा, बहिः स्थिताः जनाः यूरियापुटं स्थायिरूपेण बहिः पादचारीपुटेषु परिणमयन्ते फैशनजनाः यूरियापुटं मृत्तिकायुक्तानां यूरियावस्त्राणां, यूरियापुटस्य, यूरियाटोप्याः च फैशनयुक्ते त्रिखण्डीयसमूहे परिणमयन्ति

परन्तु यूरिया-पुटस्य लचीला “फैशन-वस्तु” भवितुं पूर्वं अद्यापि महती शक्ति-स्पर्धायाः गुप्तः अतीतः आसीत् ।

यूरियानिर्माणस्य कठिनता आकाशवत् उच्चा भवति

५० वर्षाणि पूर्वं गत्वा १९७० तमे दशके ग्राम्यचीनदेशे वस्तुतः एतादृशं यूरियापुटं "वस्त्रे" परिणतुं अनुभवः आसीत् ।

तस्मिन् समये चीनदेशे अनेकेषां जनानां कृते वर्षे अल्पमात्रायां वस्त्रकूपनस्य अभावः आसीत्, अतः कृषकाणां कृते यूरिया-पुटं "अपशिष्टं निधिरूपेण परिणमयितुं" अधिकं कष्टं जातम् तस्मिन् समये यूरिया-पुटयोः रञ्जनं केवलं प्यान्ट्-युग्मरूपेण कर्तुं शक्यते ।

परन्तु तस्मिन् समये मुद्रण-रञ्जन-प्रौद्योगिकी मानकानुसारं नासीत् ।

कृषिविकासाय चीनदेशः जापानदेशात् उर्वरकरूपेण उपयोगाय बहुमात्रायां यूरियाम् आयातितवान्, यूरियापुटाः स्वाभाविकतया जापानदेशात् आगताः

वस्त्राणां कृते यूरियापुटस्य उपयोगस्य पृष्ठतः कारणं तस्मिन् समये न्यूचीनदेशे "धान्यस्य, कपासस्य च स्पर्धा" आसीत् ।

वस्त्रस्य अभावस्य कारणं यत् वस्त्रस्य स्रोतः कपासः प्रति एकरं न्यूनतया उपजं प्राप्यमाणानां नगदसस्यानां मध्ये एकम् अस्ति अस्माकं उदरं पूरयितुं कपासस्य वर्धनेन सह तुलने भूमिः सीमितः अस्ति धारयितुं वयं केवलं द्वयोः दोषयोः न्यूनतरं चिन्वितुं शक्नुमः।

१९८० तमे दशके चीनस्य पेट्रोलियम-उद्योगस्य उदयात् एव पेट्रोलियमस्य कच्चामालरूपेण उपयोगेन रासायनिकतन्तुप्रक्रियायाः कारणात् चीनीयजनानाम् वस्त्रसमस्यायाः समाधानं जातम्

अतः वस्त्रनिर्माणार्थं यूरियापुटस्य उपयोगः वस्तुतः तैल-उद्योगस्य उदयात् पूर्वं संक्रमणकालीनः साधनः अस्ति यथा जापानदेशात् यूरिया-आयातस्य अनुभवस्य विषये चीनस्य कृषिविकासस्य दुविधां अपि गोपयति

श्रमिकाः समुद्रं गच्छन्त्याः विशालस्य जहाजात् आयातितं यूरियाम् अवतारयन्ति

तस्मिन् समये चीनदेशः न केवलं वस्त्राणि निर्मातुं असमर्थः आसीत्, अपितु रसायनिक-उर्वरकानि अपि निर्मातुं असमर्थः आसीत् । अद्यतनदृष्ट्या उर्वरकनिर्माणं वस्त्रनिर्माणापेक्षया बहु न्यूनं कठिनं भवितुमर्हति।

परन्तु वस्तुतः यदि भवान् न्यूनव्ययेन बृहत्मात्रायां च उर्वरकं निर्मातुम् इच्छति तर्हि तेषां पृष्ठतः विद्यमानाः तान्त्रिकक्षमताः विमानन-उद्योगस्य स्तरं अपि प्राप्तुं प्रवृत्ताः सन्ति |.

यथा, कृत्रिम-यूरिया-निर्माणार्थं वायु-पृथक्करण-उपकरणानाम् आवश्यकता भवति पतली-भित्ति-युक्ताः ताप-विनिमयकाः, पात्राणि, उच्च-दाब-द्रव-आक्सीजन-पम्पाः इत्यादयः ये -189°c इत्यस्य अति-निम्न-तापमानं सहितुं शक्नुवन्ति यदि भवान् एतानि उपकरणानि निर्मातुम् अर्हति तर्हि एतत् एव रॉकेट-इन्धन-टङ्कस्य निर्माणस्य क्षमता भवितुं समतुल्यम् ।

अन्यत् उदाहरणं यूरिया-निर्माणार्थं वाष्पीकरण-भट्टी अस्ति दशमहलाधिकं उच्चं भवति तथा च १५० वायुमण्डलीयदाबं सहितुं शक्नोति गभीरस्य समकक्षं गभीरसागरस्य पनडुब्बी १५०० मीटर् गोतां कुर्वत्याः दाबः अनुभवति

अत्यन्तं उच्च-तकनीकी-कठिनतायाः कारणात् यदा चीन-जनगणराज्यस्य स्थापना अभवत् तदा चीनदेशे रासायनिक-उर्वराणां वार्षिकं उत्पादनं केवलं ६,००० टन आसीत्

तस्मिन् एव काले भारतस्य वार्षिकं उत्पादनं चीनदेशस्य त्रिगुणाधिकं, जापानदेशस्य चीनदेशस्य दशगुणाधिकं, अमेरिकादेशस्य चीनदेशस्य ७० गुणाधिकं च आसीत् । सोवियतसङ्घस्य साहाय्येन प्रथमः आधुनिकः उर्वरककारखानः जिलिन् उर्वरककारखाने वार्षिकरूपेण ५०,००० टन कृत्रिम अमोनिया, ९०,००० टन अमोनियम नाइट्रेट् च उत्पादनं भवति स्म, यत् तत्कालीनराष्ट्रीयउत्पादनस्य प्रायः बराबरम् आसीत्

कृषिविकासाय रासायनिक-उर्वरकानि अत्यन्तं महत्त्वपूर्णानि सन्ति of crops per mu, यथा कृषिः इदानीं एतावन्तः जनाः पोषणं कर्तुं शक्नोति।

अतः १९७० तमे दशके देशे ४.३ अरब अमेरिकी-डॉलर्-रूप्यकाणि विदेशीयविनिमयरूपेण व्यययितुं बहु परिश्रमं कृत्वा ३,००,००० टनतः ५,००,००० टनपर्यन्तं वार्षिकं उत्पादनक्षमतायुक्ताः १३ बृहत्-स्तरीयाः उर्वरक-संस्थानानि प्रवर्तन्ते स्म, येन उर्वराणां कृषि-माङ्गस्य कष्टेन समाधानं जातम्

१९९० तमे दशके एव चीनदेशस्य स्वदेशीयरूपेण उत्पादितानां आधुनिकानाम् उर्वराणां स्थाने स्थापनस्य क्षमता नासीत् । २०१० तमे वर्षे चीनदेशेन आधुनिक उर्वरकसंस्थानां कृते घटकानां सम्पूर्णसमूहस्य स्थानीयकरणस्य साक्षात्कारः कृतः ।

गतवर्षे चीनस्य उर्वरक-उद्योगस्य वार्षिक-उत्पादन-क्षमता प्रायः ६ कोटि-टन-पर्यन्तं अभवत् चीनदेशः अपि विश्वस्य बृहत्तमः यूरिया-उत्पादकः निर्यातकः च अभवत् विश्वस्य जनसंख्या ।

बृहत्देशानां कण्ठे अटन् यूरिया

यूरिया-विकासस्य इतिहासः न केवलं चीनस्य उदयस्य इतिहासं गोपयति, अपितु प्रमुखशक्तयः मध्ये गुप्तस्पर्धां अपि गोपयति ।

गतवर्षस्य अन्ते दक्षिणकोरियादेशस्य यूरिया-रोगेण "अलग्नः" इति अनुभवः एतादृशस्य स्पर्धायाः सर्वोत्तमः पादटिप्पणी अस्ति ।

२०२३ तमस्य वर्षस्य नवम्बर्-मासस्य अन्ते चीनस्य सीमाशुल्क-सामान्य-प्रशासनेन दक्षिणकोरिया-कम्पनीनां कृते वाहन-यूरिया-समाधानस्य निर्यातार्थं सीमाशुल्क-निकासी-प्रक्रिया स्थगितवती इति घोषितम्

विचित्रं ध्वन्यते, परन्तु दक्षिणकोरियादेशे वास्तवतः यूरियायाः न्यूनता अस्ति ।यूरिया इत्यस्य द्वौ प्रकारौ स्तः, एकः कृषियूरिया, यस्य उपयोगः नाइट्रोजन उर्वरकस्य कच्चा मालस्य एकस्य रूपेण भवति;

दक्षिणकोरियादेशस्य यत् अभावः अस्ति तत् सम्यक् उत्तरम् एव ।

दक्षिणकोरियादेशे सर्वेषु डीजल-इञ्जिन-वाहनेषु उत्सर्जन-नियन्त्रण-प्रणाली भवति, अर्थात् डीजल-इञ्जिनस्य निष्कासन-वायुः वाहनस्य मार्गे भवितुं पूर्वं उपचार-द्रवेण उपचारः करणीयः भवति औद्योगिक यूरियातः निर्मितं यूरियाविलयनम् ।

दक्षिणकोरिया मुख्यतया यूरियायाः आयाते अवलम्बते, तस्य द्वितीयतृतीयांशं चीनदेशात् आगच्छति इति अर्थः अस्ति यत् दक्षिणकोरियादेशस्य डीजलवाहनानां सम्यक् कार्यं कर्तुं कठिनं भविष्यति।

संयोगवशं दक्षिणकोरिया डीजलवाहनानां स्वर्गः अस्ति औद्योगिकयन्त्राणि।

अस्य अर्थः, .यदि डीजलवाहनानि कार्यं कर्तुं न शक्नुवन्ति तर्हि दक्षिणकोरियादेशस्य परिवहनरसदव्यवस्था, सार्वजनिकयानव्यवस्था, अभियांत्रिकीनिर्माणं च लकवाग्रस्तं भविष्यति।

दक्षिणकोरियादेशे अपि २०२१ तमे वर्षे एतादृशः "यूरिया-अभावः" अभवत् ।यूरिया-अभावस्य कारणं चीनदेशेन अपि यूरिया-निर्यातस्य प्रतिबन्धः कृतः ।

अतः अस्मिन् समये यदा चीनदेशः पुनः यूरियानिर्यातस्य प्रतिबन्धं कृतवान् तदा दक्षिणकोरियादेशः तत्क्षणमेव आपत्कालीनप्रतिक्रियाम् अकरोत् ।

गतवर्षस्य दिसम्बरमासे दक्षिणकोरियासर्वकारेण औद्योगिकआपूर्तिशृङ्खलारणनीतिसमागमः कृतः, प्रमुखआपूर्तिनां आयातनिर्भरतां न्यूनीकर्तुं औद्योगिकआपूर्तिशृङ्खलारणनीतिः प्रस्ताविता एतेन विशिष्टदेशेषु केषाञ्चन आपूर्तिशृङ्खलावस्तूनाम् आयातनिर्भरता ७०% तः न्यूनीकरिष्यते २०३० तमवर्षपर्यन्तं ७०% ।५०% तः न्यूनम् ।

एतेषु आपूर्तिशृङ्खलासामग्रीषु यूरिया अपि अन्तर्भवति, यः चीनदेशे बहुधा अवलम्बते ।

बृहत्देशेषु उद्योगे यूरियाद्वारा "अलग्नः" दक्षिणकोरियादेशस्य अतिरिक्तं कृषिक्षेत्रे यूरियाद्वारा "अलग्नः" इति भारतस्य अनुभवः अपि अस्ति

२०२३ तमस्य वर्षस्य जुलैमासे भारते अपूर्वं टमाटरसंकटम् अभवत् ।

केवलं एकस्मिन् मासे भारतीयविपण्ये टमाटरस्य मूल्यं ७००% आकाशगतिम् अभवत्, प्रतिकिलोग्रामं २७ रुप्यकात् १७८ रुप्यकाणि यावत्, यत् प्रायः १६ युआन् इत्येव भवति

अस्मिन् एव काले भारतस्य राजधानी नूतनदिल्लीनगरे पेट्रोलस्य मूल्यं प्रतिलीटरं केवलं ९६ रुप्यकाणि एव आसीत्, यत् प्रतिकिलोग्रामं प्रायः ८.४ आरएमबी भवति

भारतीयमेजस्य मुख्यत्रयेषु व्यञ्जनेषु अन्यतमः इति नाम्ना टमाटरः पेट्रोलस्य अपेक्षया महत्तरः भवति येषां भारतीयानां मासिकं वेतनं केवलं ३००० युआन् इत्यस्मात् अधिकं भवति, तेषां कृते एतत् असह्यवेदना अस्ति।

कारणम् आसीत् यत् भारतं तस्मिन् समये अनावृष्ट्या जलप्रवाहेन च पीडितः आसीत्, येन टमाटरस्य उत्पादनस्य न्यूनता अभवत् ।

परन्तु प्राकृतिकविपदायाः पृष्ठतः भारतस्य दुर्बलकृषिः अस्ति - चीनस्य धान्यस्य उत्पादनस्य अर्धं वृद्धिं कर्तुं भारतं चीनात् एकचतुर्थांशं अधिकं कृषियोग्यं भूमिं प्रयुङ्क्ते। कारणं रासायनिक-उर्वरकेषु अस्ति ।

भारतस्य रासायनिक-उद्योगः प्रबलः नास्ति, यस्य परिणामेण रासायनिक-उर्वराणां अपर्याप्त-आपूर्तिः भवति, येन कृषि-उत्पादनं परोक्षरूपेण प्रभावितं भवति ।

चित्र स्रोतः सार्वजनिक खाता सही समाधान

भारतस्य प्रति एकरं रासायनिक-उर्वराणां सेवनं न केवलं वैश्विक-सरासरीं न प्राप्नोति, अपितु चीन-देशस्य अर्धं अपि न भवति ।

भारतस्य कृषि-कृषक-कल्याण-मन्त्रालयेन आरब्धस्य "राष्ट्रीय-मृदा-स्वास्थ्य-कार्ड-योजनायाः" सर्वेक्षणेन ज्ञातं यत् भारते अधिकांश-मृदासु जैविक-कार्बनस्य, स्थूल-पोषकाणां च अभावः अस्ति, तथा च स्थितिः निरन्तरं दुर्गतिम् अवाप्नोति

अतः साधारणः प्रतीयमानः यूरियाः क्षेत्रेषु कालेषु च यात्रां कर्तुं शक्नोति, एतावता देशेषु उद्योगान् जनानां भाग्यं च प्रभावितं करोति।

चीनदेशे यूरियायाः अभावः नास्ति, अस्माभिः किं चिन्तनीयम् ?

परन्तु यूरियायाः अभावः नास्ति इति चीनदेशस्य अर्थः अस्ति यत् सः उपविश्य आरामं कर्तुं शक्नोति इति?

वास्तविकस्थित्या न्याय्य एतत् न भवति ।

रासायनिक उर्वरकस्य मुख्यवर्गाः नाइट्रोजन-उर्वरकं, फॉस्फेट्-उर्वरकं, पोटेशियम-उर्वरकं, तथैव केचन सूक्ष्म-उर्वरकं (ट्रेस-तत्त्व-उर्वरकं) यौगिक-उर्वरकं च सन्ति चीनदेशे नाइट्रोजन-फॉस्फेट-उर्वराणां कृते नाइट्रोजन-फॉस्फोरस-कच्चामालस्य अभावः नास्ति, परन्तु विशेषतया पोटेशियमस्य न्यूनता अस्ति ।

गतवर्षे चीनदेशस्य पोटाशस्य अभावः ६८% यावत् आसीत् तस्य कारणं यत् चीनदेशस्य शोषणयोग्यः पोटेशियमस्य भण्डारः अतीव न्यूनः अस्ति । अमेरिकी भूवैज्ञानिकसर्वक्षणस्य आँकडानुसारं २०२३ तमे वर्षे चीनस्य पुनर्प्राप्तियोग्यः पोटाशभण्डारः विश्वस्य कुलस्य केवलं ५% भागः भविष्यति, यत् कनाडा, बेलारूस्, रूस, अमेरिकादेशेभ्यः न्यूनम् अस्ति

पोटेशियमलवणस्य स्वावलम्बनस्य न्यूनतायाः कारणात् चीनदेशे प्रतिवर्षं स्वस्य पोटेशियमलवणस्य ७०% आयातस्य आवश्यकता वर्तते, सः २० वर्षाणाम् अधिकं कालात् अस्ति, दीर्घकालं यावत् पोटेशियमलवणस्य विश्वस्य बृहत्तमः उपभोक्ता भविष्यति

अपि च, पोटेशियमः अपि अत्यन्तं एकाधिकारयुक्तः संसाधनः अस्ति ।

कलहान साल्ट लेक, गोलमुद सिटी, हैक्सी प्रान्त, किन्घाई प्रान्त

रूस-युक्रेनयोः मध्ये प्रचलति संघर्षस्य समये पाश्चात्त्यदेशैः रूस-बेलारूस्-देशयोः प्रतिबन्धाः तीव्रताम् अवाप्तवन्तः, येन पोटेशियमक्लोराइड्-मूल्यं उच्छ्रितं जातम्, एकदा चीनदेशस्य आयातितानां पोटेशियम-उर्वराणां आर्धाधिकं रूसदेशात् आगच्छति तथा बेलारूस्, यत् चीनदेशं अन्येषां दयां स्थापयति इति न संशयः।

उर्वरकेषु जनानां नियन्त्रणात् यत् हानिः भवति तस्य गम्भीरतायां अमेरिकादेशस्य दृढं वचनम् अस्ति ।

एकः प्रमुखः कृषिदेशः इति नाम्ना रासायनिक-उर्वराणां अभावात् किञ्चित्पर्यन्तं अमेरिकन-कृषेः भाग्यं रूस-देशस्य हस्ते अस्ति

रूसदेशः चीनदेशस्य पश्चात् विश्वस्य द्वितीयः बृहत्तमः उर्वरकस्य उत्पादकः अस्ति यतः तस्य समृद्धः खनिजः ऊर्जासम्पदः च अस्ति ।

रूसदेशः बृहत्तमेषु प्राकृतिकवायुसञ्चयेषु अन्यतमः अस्ति तस्मिन् एव काले रूसदेशे फॉस्फेटशिलायाः पोटाशलवणस्य च प्रचुरभण्डारः अस्ति फॉस्फेटशिलायाः पोटेशियमलवणस्य च भण्डारः ।

अतः संसाधनलाभानां कारणात् रूसदेशः विश्वस्य नाइट्रोजन-उर्वरकस्य बृहत्तमः निर्यातकः, पोटेशियम-उर्वरकस्य विश्वस्य द्वितीयः बृहत्तमः निर्यातकः, फॉस्फेट-उर्वरकस्य विश्वस्य तृतीयः बृहत्तमः निर्यातकः च अभवत्

रूसदेशः अमेरिकादेशाय रासायनिक उर्वरकस्य मुख्यः आपूर्तिकर्ता अपि अस्ति रूसदेशात् रासायनिक उर्वरकस्य निर्यातस्य परिवर्तनेन अमेरिकनकृषकाणां वार्षिकरोपणयोजना प्रत्यक्षतया प्रभाविता भवितुम् अर्हति

२०२२ तमे वर्षे रूस-युक्रेन-सङ्घर्षस्य आरम्भस्य अनन्तरं विश्वस्य त्रयः बृहत्तमाः अन्तर्राष्ट्रीयनौकायानकम्पनयः रूसीबन्दरगाहेषु गन्तुं गन्तुं च सर्वाणि मालवाहकबुकिंग्-निलम्बनस्य घोषणां कृतवन्तः, येन रूसस्य उर्वरकस्य आपूर्तिः अल्पकाले एव तीव्रगत्या न्यूनीभूता, वैश्विक-उर्वरकमूल्यानि च उच्छ्रितानि .

अमेरिकादेशः उच्चमूल्येन उर्वरकानाम् आयातं कर्तुं न शक्नोति, स्वस्य उर्वरकसंस्थानानि च उर्वरकाणां कच्चामालस्य प्राकृतिकवायुस्य उच्चमूल्येन स्वस्य उत्पादनक्षमतां पूरयितुं न शक्नुवन्ति फलतः अमेरिकनकृषकाः केवलं तानि सस्यानि वर्धयितुं शक्नुवन्ति रासायनिक-उर्वराणां न्यूनतया उपयोगं कुर्वन्तु।

अमेरिकी कृषिविभागेन प्रकाशितेन रोपणस्य अभिप्रायस्य प्रतिवेदनेन ज्ञायते यत् रूस-युक्रेन-सङ्घर्षस्य अनन्तरं २०२२ तमे वर्षे अमेरिकी-कृषकाणां मक्का-रोपणस्य अभिप्रायः न्यूनीकृतः, यदा तु सोयाबीनस्य रोपणस्य अभिप्रायः केवलं यतोहि सोयाबीनस्य उत्पादनार्थं आवश्यकं उर्वरकं केवलं इति कारणेन एव अभिलेखं भङ्गं कृतवान् तस्य चतुर्थांशः कुक्कुटस्य ।

अन्यैः देशैः जीवनशक्तिः नियन्त्रिता भवति इति असहजता भवति कृषिजन्यपदार्थानाम् उपरि अवलम्बन्ते इति आलोचना कृताः सर्वे देशाः सर्वसम्मत्या तस्य विरोधं कुर्वन्ति, अमेरिकादेशस्य कृषकाणां विरोधः अपि अनन्तः अस्ति ।

रूसीमाध्यमानां वचनं उपहासार्थं प्रयोक्तुं शक्यते यत् "रूसदेशे आक्रमणं कर्तुं अमेरिकादेशः समग्रं विश्वं बुभुक्षितं कर्तुं सज्जः अस्ति" इति ।

अमेरिकादेशस्य प्रकरणं निर्दिश्य यद्यपि चीनदेशेन ५० वर्षाणाम् अधिककालस्य विकासेन दुर्बलस्य उर्वरक-उद्योगस्य समस्यायाः समाधानं कृतम् इव दृश्यते तथापि अद्यपर्यन्तं विश्वे भू-राजनैतिक-घर्षणानि निरन्तरं प्रचलन्ति, वैश्वीकरण-विरोधि-तरङ्गं च न परिवर्तितम् | .समस्याः, मम भयम् अस्ति यत् अस्माकं १०,००० विषयेषु सज्जता आवश्यकी अस्ति।

अस्य लेखस्य लेखकः | मेइ हाओयु | उत्तरदायित्वसम्पादयतु | जू ताओ

सम्पादक | सः मेङ्गफेइ |वीसीजी