समाचारं

चीनदेशस्य दलेन एकस्मिन् दिने १३ स्वर्णपदकानि प्राप्तानि, पैरालिम्पिकपदकसूचौ ३३ स्वर्णपदकानि, २७ रजतपदकानि, ११ कांस्यपदकानि च अग्रणी अभवन् ।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग-समये २ सितम्बर-दिनाङ्के पेरिस्-पैरालिम्पिक-क्रीडायाः चतुर्थः स्पर्धा-दिवसः समाप्तः सूची ३३ स्वर्ण, २७ रजत, ११ कांस्य स्थानैः सह।

चीनी पैरालिम्पिक प्रतिनिधिमण्डलस्य टेबलटेनिसक्रीडकाः झोउ यिंग/फेङ्ग पानफेङ्ग

पेरिस्-पैरालिम्पिक-क्रीडायाः चतुर्थे दिने चीन-प्रतिनिधिमण्डलस्य स्वर्णपदकानां सारांशः

ट्रैक एण्ड फील्ड (६ स्वर्ण) २.

महिलानां भाला f34 अन्तिमस्पर्धायां चीनदेशस्य एथलीट् ज़ौ लिजुआन् टोक्यो पैरालिम्पिक्स् इत्यस्मिन् २२.५५ मीटर् इति समयेन स्वस्य विश्वविक्रमं भङ्गं कृतवती अन्यः चीनीयः एथलीट् ज़ुओ कैयुन् रजतपदकं प्राप्तवान्

महिलानां डिस्कस् f64 अन्तिमस्पर्धायां चीनीयक्रीडकाः याङ्ग युए, याओ जुआन् च चॅम्पियनशिपं उपविजेता च प्राप्तवन्तौ;

महिलानां २०० मीटर् टी३५ अन्तिमस्पर्धायां झोउ क्षिया, गुओ किआन्कियान् च स्वर्णरजतपदकं प्राप्तवन्तौ । झोउ ज़िया इत्यनेन पूर्वं महिलानां १०० मीटर् टी३५ स्वर्णपदकं अपि प्राप्तम्, १०० मीटर् २०० मीटर् इत्येतयोः स्पर्धायोः क्रमशः त्रीणि पैरालिम्पिक-उपाधिः प्राप्ता;

महिलानां दीर्घकूदनटी३७ अन्तिमस्पर्धायां वेन् क्षियाओयन् ५.४४ मीटर् समयेन चॅम्पियनशिपं जित्वा एतत् परिणामं ५.४५ मीटर् इति विश्वविक्रमात् केवलं १ सेन्टिमीटर् दूरम् आसीत् । उल्लेखनीयं यत् वेन् क्षियाओयन् इत्यनेन दिवसद्वयात् पूर्वं महिलानां २०० मीटर् टी३७ अन्तिमस्पर्धायां स्वस्य उपाधिः रक्षिता;

महिलानां २०० मीटर् टी३६ अन्तिमस्पर्धायां शी यिटिङ्ग् इत्यनेन २७.५० सेकेण्ड् मध्ये पैरालिम्पिकस्य अभिलेखः भङ्गः कृतः, सफलतया च स्वर्णपदकं प्राप्तम्;

पुरुषाणां ४०० मीटर् टी५४ अन्तिमस्पर्धायां दाई युन्कियाङ्गः पैरालिम्पिकस्य अभिलेखं भङ्ग्य स्वर्णपदकं प्राप्तवान् ।

तरणम् (३ सुवर्णम्) २.

पुरुषाणां २०० मीटर् व्यक्तिगतमेडली एसएम८ अन्तिमस्पर्धायां जू हैजियाओ, याङ्ग गुआङ्गलाङ्ग च चॅम्पियनशिपं उपविजेता च प्राप्तवन्तौ;

महिलानां १०० मीटर् बैकस्ट्रोक् एस११ अन्तिमस्पर्धायां कै लिवेन्, ली गुइझी च चॅम्पियनशिपं उपविजेता च प्राप्तवन्तौ;

पुरुषाणां १०० मीटर् ब्रेस्टस्ट्रोक् एसबी६ अन्तिमस्पर्धायां याङ्ग हाङ्गः चॅम्पियनशिपं जित्वा १ मिनिट्, १८ सेकेण्ड्, ३४ सेकेण्ड् च यावत् पैरालिम्पिकस्य अभिलेखं भङ्गं कृतवान्

टेबलटेनिस (२ स्वर्ण) २.

मिश्रितयुगलानां xd7 स्तरस्य अन्तिमपक्षे चीनीयसंयोजनं झोउ यिंग्/फेङ्ग् पानफेङ्ग् थाई संयोजनं ३-१ इति स्कोरेन पराजयित्वा चॅम्पियनशिपं प्राप्तवान् । अस्मिन् पैरालिम्पिकक्रीडायां फेङ्ग् पानफेङ्ग् इत्यनेन प्राप्तं द्वितीयं स्वर्णपदकं तस्य कुलव्यक्तिगतपैरालिम्पिकस्वर्णपदकानि ९ यावत् अभवन्, झोउ यिंग् इत्यस्य कुलव्यक्तिगतपैरालिम्पिकस्वर्णपदकानि च ८ प्राप्तानि

पुरुषयुगलस्य एमडी१४ अन्तिमपक्षे चीनीययुगलं यान् शुओ/लियाओ केली अपि थाईयुगलं ३-१ इति स्कोरेन पराजयित्वा स्वर्णपदकं प्राप्तवान् ।

बैडमिण्टन (२ स्वर्ण) २.

पुरुषयुगलस्य wh1-wh2 स्तरस्य अन्तिमपक्षे qu zimo/mai jianpeng इत्यनेन कोरियादेशस्य संयोजनं २-० इति स्कोरेन पराजितं कृत्वा चॅम्पियनशिपं प्राप्तम्;

महिलायुगलस्य wh1-wh2 स्तरस्य अन्तिमस्पर्धायां लियू युटोङ्ग/यिन् मेङ्गलु इत्यनेन जापानीसंयोजनं २-० इति स्कोरेन पराजयित्वा स्वर्णपदकं प्राप्तम् ।

तदतिरिक्तं चीनस्य अन्धपुरुष-महिला-गोलबॉल-दलयोः द्वयोः अपि क्रमशः त्रीणि विजयाः प्राप्ताः;

चीनदेशस्य महिलानां उपविष्टानां वॉलीबॉलदलेन इटलीदेशं ३-० इति स्कोरेन पराजितं कृत्वा क्रमशः द्वौ विजयौ प्राप्तौ, पूर्वमेव सेमीफाइनल्-क्रीडायां ताडितम्

अन्धपदकक्रीडाक्रीडा आरब्धा, प्रथमक्रीडायां चीनदलं आतिथ्यं फ्रान्स्-देशेन सह ०-१ इति स्कोरेन पराजितम् ।

पेरिस् पैरालिम्पिकक्रीडायाः चतुर्दिनानां अनन्तरं पदकसारणी

प्रथमचतुर्णां स्पर्धादिनानां अनन्तरं चीनदेशस्य पैरालिम्पिकप्रतिनिधिमण्डलं ३३ स्वर्ण, २७ रजत, ११ कांस्यपदकानि च प्राप्य द्वितीयस्थाने अस्ति, अमेरिकादेशः च अस्ति तृतीयस्थाने उत्थितः।