समाचारं

किं झू युलिङ्ग् राष्ट्रिय टेबलटेनिस्-क्रीडायां प्रबलः प्रतिद्वन्द्वी भविष्यति ? पुनरागमनानन्तरं सः ओलम्पिकक्रीडायां, विश्वमेजटेनिस् प्रतियोगितायां, विश्वकपक्रीडायां वा क्रीडितुं योग्यः न भविष्यति ।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव २९ वर्षीयः पूर्वराष्ट्रीय टेबलटेनिस् मुख्याधारः विश्वविजेता च झू युलिङ्ग् न्यायालयं प्रति प्रत्यागतवती इति वार्ता प्रशंसकानां मध्ये व्यापकचिन्ता उत्पन्ना तथापि अस्मिन् समये सा राष्ट्रियदले न प्रत्यागच्छति, अपितु चीनदेशस्य प्रतिनिधित्वं करोति wtt macau championship इत्यस्मिन् भागं ग्रहीतुं मकाऊ संघः एतेन केचन नेटिजनाः अपि प्रेरिताः अनुमानाः : किं भविष्ये राष्ट्रिय टेबलटेनिसदलस्य सशक्तः प्रतिद्वन्द्वी भविष्यति वा?

वस्तुतः एषा चिन्ता अस्मिन् क्षणे नास्ति, यतः झू युलिंग् इत्यस्याः वर्तमानस्थित्या सा न्यूनातिन्यूनं टेबलटेनिस्-विश्वस्य त्रयाणां प्रमुखानां स्पर्धासु भागं ग्रहीतुं न शक्नोति-ओलम्पिक-क्रीडा, विश्व-टेबल-टेनिस्-चैम्पियनशिप्, ततः विश्वकपः च इति वक्तुं आवश्यकता नास्ति यत् सा राष्ट्रिय टेबलटेनिसस्य कृते कियत् खतराम् उत्पन्नं कर्तुं शक्नोति।

झू युलिंग् एकः टेबलटेनिसक्रीडकः अस्ति यस्याः सह सर्वे अतीव परिचिताः सन्ति सा १९९५ तमे वर्षे जन्म प्राप्नोत्, सा च एकदा राष्ट्रिय टेबलटेनिस् महिलादलस्य शीर्षत्रयस्य मुख्यबलस्य आसीत्, एकलविजेतृत्वं च प्राप्तवती विश्वकपः अन्ये च स्पर्धाः दुर्भाग्येन टोक्यो ओलम्पिकस्य समये इटो इत्यनेन सह अनेकवारं पराजिताः अन्ये च जापानीक्रीडकाः क्रमेण हाशियाः अभवन् तदतिरिक्तं सः पश्चात् २०२० तमस्य वर्षस्य अनन्तरं प्रतियोगितायाः निवृत्तः अभवत् ।

तथापि जनाः यत् न अपेक्षितवन्तः तत् आसीत् यत् चतुर्वर्षेभ्यः अनन्तरं झू युलिंग् पुनः क्रीडकरूपेण आगता परन्तु यथा पूर्वं उक्तं, सा केवलं डब्ल्यूटीटी मकाऊ चॅम्पियनशिप इत्यादिषु वाणिज्यिककार्यक्रमेषु भागं ग्रहीतुं शक्नोति, एतत् च ittf इत्यादिषु अपि अस्ति व्यवस्थायाः निर्धारितपक्षः ।

२००८ तमे वर्षे एव आईटीटीएफ-संस्थायाः प्रतियोगितायाः योग्यतायां प्रतिबन्धाः घोषिताः ये १५ वर्षाणाम् अधः क्रीडकाः विश्व-टेबल-टेनिस्-चैम्पियनशिप्-क्रीडायां विश्वकप-क्रीडायां च १५ तः १८ वर्षाणि यदि भवान् १८ वर्षाणि यावत् २१ वर्षाणि यावत् अस्ति तर्हि भवान् ७ वर्षाणि यावत् आयुषः भवितुम् अर्हति तर्हि भवान् एतयोः विश्वस्पर्धायोः भागं ग्रहीतुं न शक्नोति;

यद्यपि वयं विशिष्टतिथिं न जानीमः यदा झू युलिङ्ग् चीन-मकाऊ-सङ्घस्य पञ्जीकरणं कृतवती, तथापि सा २१ वर्षाणाम् अधिका आसीत् (अन्ततः सा २५ वर्षे अपि राष्ट्रिय-मेज-टेनिस्-क्रीडां कुर्वती आसीत्), अतः सा स्वाभाविकतया गमिष्यति विश्व टेबलटेनिस् प्रतियोगिता विश्वकप च - ओलम्पिकक्रीडायाः विषये किम्?

पूर्वलेखे उल्लिखितः आईटीटीएफ-प्रतिबन्धः ओलम्पिकक्रीडायाः कृते अमान्यः इति अनिर्वचनीयम्, परन्तु चीनदेशस्य मकाऊ, यत्र वर्तमानकाले झू युलिंग् अस्ति, तत्र स्वाभाविकतया सा ओलम्पिकक्रीडायां भागं ग्रहीतुं न शक्नोति। अस्य कारणात् यद्यपि बहवः प्रशंसकाः आशान्ति यत् झु युलिंग् अन्येषु संघेषु कदापि न प्राप्तां ओलम्पिकयोग्यतां प्राप्तुं शक्नोति, परन्तु वास्तविकता अद्यापि तस्याः इच्छा नास्ति

यावत् भविष्ये ittf नीतिः परिवर्तते, अथवा चीनदेशस्य मकाऊ ओलम्पिकसमित्याम् आसनं न प्राप्स्यति तावत् झू युलिङ्ग् तावत्पर्यन्तं विश्वप्रतियोगितायाः मञ्चे पुनः आगन्तुं न शक्नोति, परन्तु वयम् अपि इच्छामः यत् सा निरन्तरं उत्तमं साधयितुं शक्नोति अन्येषु रङ्गमण्डपेषु परिणामं करोति तथा च तस्याः टेबलटेनिसस्वप्नस्य अनुसरणं करोति !