समाचारं

क्वान् होङ्गचान् राष्ट्रिय टेबलटेनिसस्य त्रयाणां दिग्गजानां छायाचित्रं गृहीतवान्: मा लाङ्ग, वाङ्ग चुकिन्, जू ज़िन् इत्येतयोः मध्ये एकं स्थानं त्यक्त्वा स्नेहपूर्णाः प्रश्नाः पृष्टवन्तः

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रिय टेबलटेनिस् अस्मान् सर्वदा अप्रमादेन चालयति एतत् इक्का-दलं पेरिस्-ओलम्पिक-क्रीडायां सर्वाणि टेबल-टेनिस्-स्वर्णपदकानि प्राप्तवान् । अस्मिन् भ्रमणकाले क्वान् होङ्गचान् इत्यनेन शीर्षत्रयस्य राष्ट्रिय टेबलटेनिसक्रीडकानां प्रशंसकानां समूहचित्रं गृहीतम्, यत् अतीव सार्थकं आसीत् तथापि प्रशंसकैः एकः विवरणः उद्धृतः यत् मा लाङ्ग-वाङ्ग-चुकिन्-योः मध्ये महत् अन्तरं किमर्थम् अस्ति ?

अस्य कारणात् केचन प्रशंसकाः कलहं कर्तुं आरब्धवन्तः, विविधाः अफवाः अपि बहिः आगताः परन्तु यदि भवान् राष्ट्रिय टेबलटेनिसस्य विकासस्य इतिहासं अवगच्छति तर्हि मा लाङ्ग-वाङ्ग-चुकिन्-योः मध्ये सम्बन्धे शङ्का न कर्तव्या यत् वाङ्ग-चुकिन्-इत्यस्य वृद्धिः अभवत् पदे पदे, तथा च प्रक्रियायां तस्मै महत् सल्लाहं दत्तवान्, न केवलं तकनीकीस्तरस्य, अपितु मनोवैज्ञानिकस्तरस्य मा लाङ्गः वाङ्ग चुकिन् इत्यस्य स्मरणं करोति स्म यत् सः महत्त्वपूर्णक्षणेषु शान्तः भवेत्। अतः वाङ्ग चुकिन् पूर्वं उक्तवान् यत् मा लाङ्गः राष्ट्रिय टेबलटेनिस्-दलस्य महान् कप्तानः अस्ति ।

यदा प्रशंसकाः अद्यापि भ्रमिताः आसन् तदा जू शीन् बहिः आगत्य पृष्टुं पहलं कृतवान् यत् मध्ये एतादृशं महत् अन्तरं अस्ति वा? कथयतु, केन तस्य उल्लेखः कृतः! जू शीन् इत्यनेन फैन् झेण्डोङ्ग्, मा लाङ्ग्, जू सिन्, वाङ्ग चुकिन् इत्येतयोः एकत्र फोटो अपि प्रकाशितम् । अस्मिन् फोटो मध्ये fan zhendong, ma long, wang chuqin इत्येतयोः स्थानानि xu xin इत्यस्य फोटो मध्ये यत् स्थानं सन्ति तत् एव सन्ति, तथा च ma long तथा wang chuqin इत्येतयोः मध्ये अवशिष्टं स्थानं xu xin इत्यस्य स्थितिः एव भवति व्यजनाः सहसा अवगच्छन् यत् अप्रमादेन भ्रातृत्वं पुनः अस्मान् स्पृशति स्म।

जू ज़िन् वाङ्ग चुकिन् इत्यस्य अपि बहु साहाय्यं कृतवान् यदा सः वृद्धः आसीत् .सिद्ध उत्तराधिकार इति वक्तुं शक्यते। गत-ओलम्पिक-क्रीडायां राष्ट्रिय-टेबल-टेनिस्-दलेन मिश्रित-युगल-स्वर्णपदकं हारितम्, ततः पेरिस्-ओलम्पिक-क्रीडायां वाङ्ग-चुकिन्-इत्यनेन बिग-भ्रातुः स्वप्नस्य साकारीकरणे, स्वर्णपदकं पुनः प्राप्तुं च स्वस्य लक्ष्यं प्राप्तुं साहाय्यं कृतम्, एषा उत्तराधिकारस्य शक्तिः अस्ति, तथा च जू शीन् अवश्यमेव अतीव प्रसन्नः अस्ति।

सम्प्रति राष्ट्रिय टेबलटेनिसदलं प्रशंसकसंस्कृत्या प्रभावितम् अस्ति, यत् क्रीडकान् गम्भीररूपेण कष्टं जनयति, परन्तु सर्वाधिकं निःसंदेहं वस्तु अस्ति यत् राष्ट्रिय टेबलटेनिसदलम् अतीव एकीकृतम् अस्ति दलस्य सदस्याः परस्परं प्रेम्णा भवन्ति, यत् सहचरता, भ्रातृत्वम् अस्ति , भगिनीत्वं च यदि एकता नास्ति तर्हि राष्ट्रिय टेबलटेनिसदलस्य कृते एतादृशं उत्तमं परिणामं प्राप्तुं असम्भवम्। अधुना जू शीन् इत्यनेन समूहस्य फोटो इत्यस्य रहस्यं प्रकाशितम्, अस्मान् रोदिति। सर्वे जानन्ति यत् राष्ट्रिय-टेबल-टेनिस-दलस्य अन्तः स्पर्धा भयंकरः अस्ति, ओलम्पिक-आसनानां, ओलम्पिक-विजेतृत्वस्य च कृते सर्वे यथाशक्ति प्रयतन्ते, परन्तु ते सर्वे देशस्य प्रतिनिधित्वं कुर्वन्ति, प्रत्येकं स्वर्णपदकं च दलस्य संयुक्तप्रयत्नस्य परिणामः भवति |.

दीर्घकालं यावत् पार्श्वे पार्श्वे युद्धं कृत्वा तेषां मैत्री अतीव गभीरा अस्ति, यः राष्ट्रियदलात् निवृत्तः अस्ति, सः पूर्वसहयोगिनां प्रदर्शने सर्वदा ध्यानं दत्त्वा आशीर्वादं प्रेषयिष्यति , ते कर्तव्य-बद्धाः सन्ति, यथा ओलम्पिक-सज्जतायाः समये बन्द-प्रशिक्षणम् , अनेके सेवानिवृत्ताः खिलाडयः राष्ट्रिय-टेबल-टेनिस्-दले पुनः आगताः सन्ति, एतत् राष्ट्रिय-टेबल-टेनिस-परिवारम् एव प्रथमा प्राथमिकता अस्ति।