समाचारं

झेङ्ग किन्वेन् पुनः ओलम्पिक-अन्तिम-क्रीडायां प्रतिद्वन्द्विनं पराजितवान्, द्वितीयवारं च यूएस ओपन-क्रीडायाः क्वार्टर्-फायनल्-पर्यन्तं गतः

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सेप्टेम्बर्-मासस्य द्वितीये दिने बीजिंग-समये चीनदेशस्य गोल्डन् फ्लावर-झेङ्ग-किन्वेन्-इत्यनेन यूएस ओपन-महिला-एकल-क्वार्टर्-फाइनल्-क्रीडायाः परीक्षणस्य आरम्भः कृतः ।

क्रोएशियादेशस्य तारा वेकिच् इत्यस्य विरुद्धं झेङ्ग किन्वेन् इत्यनेन खिलाडयः विरुद्धं विजयस्य क्रमः निरन्तरं कृतः, प्रतिद्वन्द्विनं २-१ इति स्कोरेन पराजितः, स्वस्य करियरस्य द्वितीयवारं यूएस ओपन-क्रीडायाः क्वार्टर्-फाइनल्-पर्यन्तं गतः

अस्मिन् यूएस ओपन-क्रीडायां झेङ्ग-किन्वेन् प्रथम-परिक्रमे अनिसिमोवा-इत्येतत् पराजयितुं पुनः आगतः, पुनः द्वितीय-परिक्रमे ई. तदनन्तरं तृतीयपरिक्रमे झेङ्ग् किन्वेन् जर्मनक्रीडकं नीमेयरं सहजतया द्वयोः सेट्-मध्ये पराजितवान्, वर्षद्वयात् पूर्वं यूएस ओपन-क्रीडायां अस्य प्रतिद्वन्द्विनः कृते स्वस्य हानिः प्रतिशोधं कृतवान्

पूर्वं यूएस ओपन-क्रीडायां झेङ्ग-किन्वेन्-इत्यस्य सर्वोत्तमः अभिलेखः गतवर्षे क्वार्टर्-फायनल्-क्रीडायां आसीत् अधुना यदा सः क्वार्टर्-फाइनल्-टिकटस्य कृते स्पर्धां कुर्वन् अस्ति, तदा जालस्य पारं झेङ्ग-किन्वेन्-इत्यस्य सामना क्रोएशिया-देशस्य खिलाडी वेकिच् अस्ति

झेंग किनवेन

अस्य मेलस्य पूर्वं झेङ्ग किन्वेन् वेकिच् इत्यनेन सह त्रिवारं मिलितवान् आसीत् straight sets इति वेकिच् महिलानां एकलस्पर्धायां ऐतिहासिकं ओलम्पिकस्वर्णपदकं प्राप्तवान् ।

परन्तु अस्मिन् समये तेषां साक्षात्कारः झेङ्ग् किन्वेन् स्वस्य प्रतिद्वन्द्विनं न्यूनं न कृतवान् । "सा उत्तमः क्रीडकः अस्ति, कन्दुकस्य मार्गं परिवर्तयितुं च अतीव कुशलः अस्ति। यदि भवतः शॉट् पर्याप्तं बलवान् नास्ति तर्हि सा भवन्तं अङ्कणे संयोजयिष्यति।"

"ओलम्पिकं मृत्तिकायाः ​​उपरि क्रीड्यते, अतः परिस्थितयः रणनीतयः च भिन्नाः सन्ति। अधुना वयं कठिनक्षेत्रेषु स्मः, अहं मन्ये क्रीडा अपि कठिनतरः भवितुम् अर्हति।"

झेङ्ग किन्वेन् सम्प्रति विश्वे ७ तमे स्थाने अस्ति, वेकिच् २४ तमे स्थाने च अस्ति । अस्मिन् वर्षे आस्ट्रेलिया-ओपन-क्रीडायाः अन्तिम-पर्यन्तं गत्वा, ततः ओलम्पिक-क्रीडायां विजयं प्राप्य व्यक्तिगत-इतिहासं रचयित्वा, झेङ्ग-किन्वेन् अधिकं परिपक्वः अभवत् । परन्तु अधिकानुभवं विद्यमानस्य वेकिच् इत्यस्य सम्मुखीभूय अस्मिन् वर्षे विम्बल्डन्-क्रीडायां सेमीफाइनल्-पर्यन्तं गतः, चीन-गोल्डन्-फ्लावर-इत्यस्य अपि कठिनयुद्धस्य सामना अभवत् ।

वेकिच्

प्रथमे सेट् मध्ये द्वयोः पक्षयोः टाईब्रेकरपर्यन्तं भृशं युद्धं कृतम् । अस्मिन् महत्त्वपूर्णे क्षणे झेङ्ग किन्वेन् इत्यनेन स्वस्थानं स्थिरं कृत्वा शीघ्रमेव टाईब्रेकर-क्रीडायां ६-२ इति विशालः लाभः प्राप्तः ।

द्वितीयसेट् मध्ये प्रवेशं कृत्वा झेङ्ग् किन्वेन् इत्यस्य आरम्भे विरामः अभवत्, परन्तु सः शीघ्रमेव पुनः भग्नः अभवत् । ९ तमे क्रीडायां, यस्य गारण्टी दातव्या आसीत्, झेङ्ग् किन्वेन् इत्यनेन द्विवारं सेट्-बिन्दुः रक्षितः, परन्तु दुर्भाग्येन सः अद्यापि स्वस्य प्रतिद्वन्द्विनः ६-४ इति स्कोरेन सेट् पुनः प्राप्तुं न शक्नोति स्म

निर्णायकसेट् मध्ये झेङ्ग् किन्वेन् शीघ्रमेव समायोजितवान्, ततः सः स्वस्य शक्तिं निरन्तरं निर्वाहितवान्, तस्मात् सः क्रीडायां विजयं प्राप्तवान् ।

गतवर्षस्य यूएस ओपन-क्वार्टर-फाइनल-क्रीडायां झेङ्ग-किन्वेन्-इत्येतत् प्रतियोगितायाः द्वितीयक्रमाङ्कस्य सबलेन्का-इत्यनेन सेमीफाइनल्-क्रीडायाः अवरुद्धम् अभवत् अस्मिन् वर्षे यूएस ओपन-क्वार्टर्-फाइनल्-क्रीडायां आगत्य झेङ्ग-किन्वेन् पुनः एकवारं प्रसिद्धेन बेलारूसी-क्रीडकेन सह मिलति ।

पूर्वं समाप्तक्रीडायां पुनः द्वितीयक्रमाङ्कस्य बीजरूपेण क्रीडन् सबलेङ्का मेर्टेन्स् इत्यस्मै पराजय्य क्वार्टर् फाइनलपर्यन्तं गतः । अस्मिन् पुनःक्रीडायां चीनस्वर्णपुष्पस्य पुनः "प्रतिशोधस्य" प्रयासस्य आवश्यकता वर्तते ।