समाचारं

शीघ्रं ऋणस्य परिशोधनस्य प्रभावः अद्यापि अस्ति : १९ बृहत्-मध्यम-आकारस्य बङ्केषु १४ वर्षस्य प्रथमार्धे स्वस्य बंधकशेषं न्यूनीकृतवन्तः

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे प्रथमार्धे निवासिनः "बंधकऋणस्य शीघ्रं परिशोधनं" न शिथिलं जातम् ।

सूचीबद्धबैङ्कानां नवीनतमस्य २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनानां आधारेण द पेपर इत्यनेन ज्ञातं यत् अचलसम्पत्ऋणसान्द्रताप्रबन्धनव्यवस्थायाः प्रथमद्वितीयस्तरयोः कुल १९ सूचीकृतबैङ्कानां मध्ये प्रथमार्धे १४ बङ्कानां व्यक्तिगतगृहऋणशेषः आसीत् अस्मिन् वर्षे २०२३ तमस्य वर्षस्य अन्ते न्यूनता अभवत्, केवलं ५ कम्पनयः एव वर्धिताः ।

सम्पत्तिगुणवत्तायाः दृष्ट्या, मन्दगतिः अचलसम्पत्विक्रयः, आर्थिकवृद्धिः मन्दता इत्यादिभिः कारकैः प्रभावितः, बृहत्-मध्यम-आकारस्य बङ्कानां व्यक्तिगत-आवास-ऋणस्य अ-प्रदर्शन-अनुपाताः पूर्ववर्षस्य अन्ते तुलने प्रायः सर्वे वर्धिताः सन्ति

प्रासंगिकदत्तांशं प्रकटयन्तः १४ बृहत्-मध्यम-आकारस्य सूचीकृतेषु बङ्केषु १३ अस्य वर्षस्य प्रथमार्धे व्यक्तिगत-आवास-ऋण-अनिष्पादन-अनुपातस्य वृद्धिं दृष्टवन्तः, १ बङ्केषु न्यूनता अभवत्

एतेषु १९ सूचीकृतेषु बङ्केषु आईसीबीसी, चीननिर्माणबैङ्कः, चीनस्य कृषिबैङ्कः, चीनस्य बैंकः, चीनस्य डाकबचतबैङ्कः च बृहत् चीनीयबैङ्कानां प्रथमसमूहे सन्ति द्वितीयः समूहः, येषु प्रत्येकं १० सूचीकृताः राष्ट्रियबैङ्काः (चाइना मर्चेंट्स्बैङ्कः, शङ्घाई पुडोङ्ग् विकासबैङ्कः, औद्योगिकबैङ्कः, सीआईटीआईसी, मिन्शेङ्गः, एवरब्राइट्, पिंग एन्, हुआक्सिया, बोहाई, झेजियांगबैङ्कः) अपि च बैंकः अस्ति बीजिंगस्य, शङ्घाई-बैङ्कस्य, जियांग्सु-बैङ्कस्य च ।

वर्षस्य प्रथमार्धे षट् प्रमुखबैङ्कानां बंधकऋणानां ३२० अर्बाधिकं न्यूनता अभवत्

आवासऋणनिर्गमने मुख्यशक्तित्वेन प्रमुखाः राज्यस्वामित्वयुक्ताः बङ्काः शीघ्रं ऋणस्य परिशोधनेन सर्वाधिकं स्पष्टतया प्रभाविताः भवन्ति ।

२०२४ तमे वर्षे प्रथमार्धे षट् प्रमुखानां राज्यस्वामित्वयुक्तानां बङ्कानां व्यक्तिगतगृहऋणानां कुलसंख्या ३२५.४७१ अरब युआन् न्यूनीभूता, २०२३ तमे वर्षे षट् प्रमुखराज्यस्वामित्वयुक्तानां बङ्कानां व्यक्तिगतगृहऋणानां कुलसंख्या ५५६.८५७ न्यूनीभूता अरब युआन।

अस्मिन् वर्षे प्रथमार्धे डाकबचतबैङ्कः एकमात्रः प्रमुखः राज्यस्वामित्वयुक्तः बैंकः आसीत् यः व्यक्तिगतगृहऋणेषु वृद्धिं प्राप्तवान् आईसीबीसी, चीननिर्माणबैङ्कः, चीनस्य कृषिबैङ्कः, चीनबैङ्कः तथा च व्यक्तिगतगृहऋणानां शेषः पूर्ववर्षस्य अन्ते तुलने बैंक् आफ् कम्युनिकेशन्स् सर्वेषां क्षयः अभवत् ।

तेषु icbc तथा agricultural bank of china इत्येतयोः व्यक्तिगत आवासऋणस्य सर्वाधिकं न्यूनीकरणं दृष्टम्, प्रत्येकं rmb 100 अरबं अधिकं भवति, तदनन्तरं चीननिर्माणबैङ्कः, चीनस्य बैंकः च निकटतया अनुसृताः

१० संयुक्त-शेयर-बैङ्केषु चीन-सिटिक-बैङ्कस्य, पिंग-अन्-बैङ्कस्य, झेशाङ्ग-बैङ्कस्य, हुआ-जिया-बैङ्कस्य च व्यक्तिगत-आवास-ऋण-शेषेषु वृद्धिः अभवत्, तथा च चीन-व्यापारि-बैङ्कस्य, औद्योगिक-बैङ्कस्य, चीन-एवरब्राइट्-बैङ्कस्य, शङ्घाई-पुडोङ्गस्य च व्यक्तिगत-आवास-ऋण-शेषेषु वृद्धिः अभवत् विकासबैङ्कः, मिन्शेङ्गबैङ्कः, बोहाईबैङ्कः च २०२३ तमस्य वर्षस्य अन्ते वर्धिताः।क्षयः।

एकत्र गृहीत्वा १० संयुक्त-शेयर-बैङ्कानां व्यक्तिगत-आवास-ऋणानां शेषे महती न्यूनता न अभवत् । चीनव्यापारिबैङ्कस्य औद्योगिकबैङ्कस्य च व्यक्तिगतआवासऋणेषु क्रमशः १०.०४७ अरबयुआन् १०.७४१ अरबयुआन् च न्यूनता अभवत्, चीनसिटिकबैङ्कस्य झेशाङ्गबैङ्कस्य च व्यक्तिगतआवासऋणेषु १७.२८६ अरबयुआन्, १७.४५१ अरबयुआन् च वृद्धिः अभवत्

२०२४ तमस्य वर्षस्य प्रथमार्धे नगरस्य वाणिज्यिकबैङ्कानां त्रयाणां व्यक्तिगतगृहऋणशेषः सर्वेषां किञ्चित् न्यूनता अभवत् ।

व्यक्तिगत आवासऋणस्य अप्रदर्शनानुपातः प्रायः सर्वत्र वर्धितः अस्ति

अस्मिन् वर्षे प्रथमार्धे बृहत्-मध्यम-आकारस्य बङ्कानां व्यक्तिगत-आवास-ऋणानां अप्रदर्शन-अनुपातः प्रायः सर्वत्र वर्धितः अनेके बङ्काः स्वस्य अर्धवार्षिक-रिपोर्ट्-मध्ये अवदन् यत् तेषां व्यक्तिगत-आवास-ऋण-व्यापारस्य समग्र-जोखिमः अस्ति नियन्त्र्यम् ।

प्रमुखेषु राज्यस्वामित्वयुक्तेषु बङ्केषु केवलं डाकबचतबैङ्कः एव अप्रदर्शितव्यक्तिगतगृहऋणेषु “द्विगुणं न्यूनीकरणं” प्राप्तवान् । २०२४ तमस्य वर्षस्य प्रथमार्धे आईसीबीसी, चीननिर्माणबैङ्कः, चीनस्य कृषिबैङ्कः, चीनबैङ्कः, संचारबैङ्कः च इत्येतयोः गैर-प्रदर्शन-व्यक्तिगत-आवास-ऋण-अनुपातयोः क्रमशः ०.१६, ०.१२, ०.०३, ०.०७, ०.११ प्रतिशताङ्केन वृद्धिः अभवत्

निरपेक्षरूपेण षट् प्रमुखबैङ्केषु जूनमासस्य अन्ते यावत् आईसीबीसी-संस्थायाः व्यक्तिगत-आवास-ऋणस्य सर्वाधिक-अनिष्पादन-दरः ०.६०% आसीत्, तथा च-सञ्चार-बैङ्कस्य व्यक्तिगत-आवास-ऋणस्य न्यूनतमः अ-प्रदर्शन-दरः ०.४८ आसीत् % ।

संयुक्त-शेयर-बैङ्केषु, सप्त-बैङ्केषु (चाइना-व्यापारि-बैङ्कः, औद्योगिक-बैङ्कः, सीआईटीआईसी, शङ्घाई-पुडोङ्ग-विकास-बैङ्कः, मिन्शेङ्ग्, पिंग-आन्, बोहाई च) येषु व्यक्तिगत-आवास-ऋणानां सम्पत्ति-गुणवत्ता प्रकटिता, तेषु एनपीएल-अनुपाताः सम्पूर्णे बोर्ड्-मध्ये वर्धिताः . तेषु बोहाई-बैङ्कस्य व्यक्तिगत-आवास-व्यापारिक-आवास-ऋणानां अ-प्रदर्शन-दरः १.३१% यावत् अभवत्, शेषं च १% तः न्यूनः आसीत् चीन-व्यापारि-बैङ्कस्य व्यक्तिगत-आवास-ऋणानां अ-निष्पादन-अनुपातः संयुक्त-मध्ये सर्वाधिकं न्यूनः आसीत् स्टॉकबैङ्केषु, ०.४% इति ।