समाचारं

बुण्डेस्लिगा - बायर्न २-० फ्रेइबर्ग् २ क्रमशः विजयं प्राप्य मुलरः विकल्परूपेण योगदानं दत्तवान् तथा च दलस्य उपस्थितिराजा इति अभिषिक्तः

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाइव प्रसारण, सितम्बर् १ समाचारः : बुण्डेस्लिगा-क्रीडायाः द्वितीय-परिक्रमे १ सितम्बर्-दिनाङ्के बीजिंग-समये २३:३० वादने बायर्न्-म्यूनिक्-क्लबस्य फ्राइबर्ग्-क्लबस्य सामना अभवत् । प्रथमे अर्धे केन् स्वयमेव एकं बिन्दुं निर्माय दण्डं गृहीतवान् । द्वितीयपर्यन्तं मुलरः बेन्चतः आगत्य गोलं कृतवान्, पालिन्हा स्टॉप् टाइम् इत्यत्र गोलं कृतवान्, होलरः पेनाल्टी किक् चूकितवान् । क्रीडायाः अन्ते बायर्न म्यूनिखः २-० फ्राइबर्ग् इति क्रीडासमूहः ।

[क्रीडायाः प्रमुखाः घटनाः] ।

३५ तमे मिनिट् मध्ये पेनाल्टी-क्षेत्रे केनस्य शिरः-प्रहारः रोसेन्फेल्ड्-इत्यस्य उपरि आघातं कृत्वा वीएआर-समीक्षायाः अनन्तरं रेफरी-इत्यनेन हस्तकन्दुकम् इति निर्धारितं कृत्वा पेनाल्टी-किकं दत्तम् ।

केन् स्वयमेव पेनाल्टी किक् गृहीत्वा बायर्न म्यूनिखं १-० फ्राइबर्ग् इति स्कोरं कृतवान् ।

७७ तमे मिनिट् मध्ये ग्नाब्री ४५ डिग्री कोणतः पासं प्रेषितवान् ततः पेनाल्टी एरिया मध्ये रक्षात्मकस्य खिलाडयः उपरि कन्दुकं गृहीत्वा ततः बायर्न म्यूनिख् २-० फ्रेइबर्ग् इति गोलं वॉली कृतवान् ।

९४ तमे मिनिट् मध्ये पेनाल्टी-क्षेत्रे डॉन् अन्लु-इत्यस्य शॉट् पालिन्हा-इत्यस्य उपरि अभवत्, ततः रेफरी निर्णायकरूपेण पेनाल्टी-किक्-प्रदानं कृतवान् ।

होलरः दण्डं दूरं कृतवान् ।

[क्रीडायाः ध्यानं क्षणम्] ।

७ तमे मिनिट् मध्ये बायर्न्-क्लबः अग्रभागस्य दक्षिणतः थ्रू-बॉलं प्रेषितवान्, केन् च लघुकोणात् अन्तः गत्वा स्वीपिङ्ग् किक् इत्यनेन पार्श्वजालं प्रहारितवान्

१७ तमे मिनिट् मध्ये बायर्न्-क्लबस्य प्रतिहत्यायाः अवसरः प्राप्तः, ततः मुसियाला-क्लबस्य तिर्यक्-पास् तस्य सङ्गणकस्य पृष्ठतः गतः ।

१८ तमे मिनिट् मध्ये मुसियाला इत्यस्य गोलस्य पुरतः अवसरः रक्षात्मकेन क्रीडकेन रक्षितः ।

२१ तमे मिनिट् मध्ये बायर्न्-क्लबः आक्रमणं कुर्वन् आसीत्, अन्ततः पेनाल्टी-क्षेत्रे टेर्-क्लबस्य अवसरः अवरुद्धः ।

२८ तमे मिनिट् मध्ये अयं कन्दुकः बायर्न-क्लबस्य आक्रामक-दोषस्य कृते आहूतवान् ।

२९ तमे मिनिट् मध्ये बायर्न्-क्लबः पेनाल्टी-क्षेत्रस्य दक्षिणतः क्रॉस् प्रेषितवान्, ततः रोसेन्फेल्ड्-क्लबः प्रमुखं निष्कासनं कृतवान् ।

४० तमे मिनिट् मध्ये ओलिस् एकं पासं कृत्वा रक्षात्मकेन क्रीडकेन सः स्वच्छः अभवत् ।

५६ तमे मिनिट् मध्ये फ्रेइबर्ग् पेनाल्टी-क्षेत्रे मुक्तकिकं गृहीतवान् कुब्लरः पृष्ठतः क्रॉस् गृहीतवान्, ततः न्यूर् इत्यनेन रक्षितः ।

५९ तमे मिनिट् मध्ये पेनाल्टीक्षेत्रे ओस्टेर्हाग् इत्यस्य शॉट् रेखां परिवर्त्य न्यूर् इत्यनेन अवरुद्धः ।

७१ तमे मिनिट् मध्ये कोएमैन् दण्डक्षेत्रस्य वामभागात् किकेन गोलकीपरं प्रहारितवान् ।

९१ तमे मिनिट् मध्ये किम्मिच् इत्यस्य पुनरागमनस्य पासः किञ्चित् खतरनाकः आसीत् ।

क्रीडायाः अन्ते बायर्न् म्यूनिक् २-० फ्राइबर्ग् इति क्रीडासमूहः ।

[उभयपक्षस्य सूचनां आरभ्य प्रतिस्थापनं च]।

बायर्नस्य प्रारम्भिकपङ्क्तिः : १- न्यूर, २- उपमेकानो (८८' ८- गोरेत्स्का), ३- किम मिन्-जे, ६- किम्मिच्, २२- गुएरेरो, ४५- पावलोविच् (७४ '१६-पालिन्हा), ४२-मुसियाला (७४ ' 27-लेइमर), 17-ओलिस् (59' 25-थॉमस मुलर), 39-टेर (59' 11-के मैन), 7-ग्नाबरी, 9-केन

बायर्न विकल्पाः : २६-उलरेच्, १५-डेर्, १९-अल्फोन्सो डेविस्, २३-बालकः

फ्रेइबर्ग प्रारम्भिक पङ्क्तिः २१-फ्लोरियन मुलर, ३०-गुण्ट् (८१' ३३-मैसेन्गो), ३-लिनहार्ट्, ३७-रोसेन्फेल्ड्, १७-कुब्लर (८१' ४३-ओग्बस्), ६-ओस्टेरहाग् (७२' ९-होएलर), २. 8-एग्स्टीन, 34-रोहर (63' 18-डिंकिक), 32-गेरी फू (63' 22-रोलाण्ड सौलोई), 42-तांग अनलु, 20-एडम

फ्राइबर्ग् विकल्पः : १-अतुबोलु, २८-गिण्टर, २३-मुस्लिया, २७-होफ्लर