समाचारं

बायर्न्-क्लबः ५ क्रमाङ्कस्य बुण्डेस्लिगा-क्रीडाङ्गणं २-० इति स्कोरेन पराजितवान्, केन्-इत्यनेन पेनाल्टी-प्रहारः कृतः, मुलरः च अजेयः वॉली-क्रीडां कृतवान् ।

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३८ वर्षीयेन कोम्पनी इत्यनेन प्रशिक्षितं बायर्न-दलं बुण्डेस्लिगा-क्रीडायाः द्वितीय-परिक्रमस्य आरम्भात् पूर्वं ८ तमे स्थाने आसीत् ।

अन्तिमवारं पक्षद्वयं मिलित्वा २-२ इति स्कोरेन युद्धं समाप्तम्!

प्रथमार्धस्य ३८ तमे मिनिट् मध्ये केन् दण्डक्षेत्रे शिरःप्रहारेन प्रतिद्वन्द्वस्य बाहुं प्रहारं कृतवान् ततः परं रेफरी बायर्न-क्लबस्य पेनाल्टी-किक्-प्रदानं कृतवान् goal.

द्वितीयपर्यन्तं ३३ तमे मिनिट् मध्ये अग्रभागस्य दक्षिणभागे स्थितः ग्नाब्रिः अग्रे बिन्दुतः कन्दुकं अतिशयेन अवतारितवान् ततः बायर्न-क्लबस्य अन्यं विजयं प्राप्तुं साहाय्यं कर्तुं अजेय-वॉली-शॉट्-मध्ये सफलः अभवत् तस्य सीसं विस्तारयन्तु।

अन्ते बायर्न-क्लबः फ्रेइबर्ग्-क्लबं पराजितवान्, नूतने बुण्डेस्लिगा-सीजन-मध्ये क्रमशः द्वौ विजयौ, सर्वेषु स्पर्धासु च क्रमशः सप्त-विजयं प्राप्तवान् । फ्राइबर्ग्-दलः २-क्रीडा-विजयस्य क्रमं त्यक्तवान्, तस्मिन् एव काले सर्वेषु स्पर्धासु २-क्रीडा-विजयस्य क्रमः समाप्तः ।

बायर्न्-क्लबस्य सम्पूर्णे क्रीडायाः ७०% कन्दुक-कब्जा आसीत्, फ्रेइबर्ग्-क्लबात् अधिकानि शॉट्-आणि गृहीतवन्तः, प्रतिद्वन्द्वी-क्लबस्य अपेक्षया लक्ष्ये अधिकाः शॉट्-आदयः च आसन् ।

बायर्न-क्लबस्य अभिनन्दनम्! अभिनन्दनम् केन ! अभिनन्दनम् मुएलर! अभिनन्दनम् कम्पनी !