समाचारं

चीनीयजैव औषधकम्पनीनां “विदेशं गमनम्” आसियान्, मध्यपूर्व इत्यादीनां उदयमानविपणानाम् महत्त्वपूर्णगन्तव्यस्थानानां कृते त्वरितम् अभवत्

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूल शीर्षकम् : आसियान तथा मध्यपूर्व इत्यादयः उदयमानाः विपणयः महत्त्वपूर्णाः गन्तव्यस्थानानि अभवन् (शीर्षकम्)
चीनदेशस्य जैवौषधकम्पनयः स्वस्य विदेशविस्तारं (विषयः) त्वरयन्ति ।
बीजिंग दैनिक (रिपोर्टर युआन लु) कालः बीजिंग डैक्सिङ्ग अन्तर्राष्ट्रीयविमानस्थानकस्य विमानस्थानक आर्थिकक्षेत्रे जैवऔषधउद्योगविकासविषये प्रथमं विमानस्थानकसम्मेलनं आयोजितम्। समागमात् संवाददाता ज्ञातवान् यत् विगतपञ्चवर्षेषु वैश्विकऔषधविपणनस्य औसतवार्षिकवृद्धिदरः ४% समीपे अस्ति विस्फोटकपरिणामानां कालः, जैवऔषधकम्पनयः च "वैश्विकं गच्छन्ति" इति अपि महत्त्वपूर्णतया द्रुततरम् अस्ति ।
अस्माकं देशस्य औषधकम्पनयः नूतनानां औषधानां अनुसन्धानविकासयोः प्रयत्नाः निरन्तरं वर्धयन्ति, तथा च स्वदेशीयरूपेण निर्मिताः नवीनाः औषधाः फसलस्य कालखण्डे प्रविशन्ति। औषधानां स्वास्थ्योत्पादानाम् आयातनिर्यातस्य चीनवाणिज्यसङ्घस्य दलसमितेः सचिवः मेङ्ग डोङ्गपिङ्ग् इत्यनेन सभायां आँकडानां समुच्चयः आनयत् - अस्मिन् वर्षे प्रथमार्धे चीनदेशे विपणनार्थं ४४ नवीनौषधानां अनुमोदनं कृतम् प्रथमवारं, यत्र २०२३ तमे वर्षे प्रथमश्रेणीयाः २३ नवीनौषधानि सन्ति, मम देशेन विपणनस्य अनुमोदनं कृतम् अस्ति
मेङ्ग डोङ्गपिङ्ग् इत्यनेन उक्तं यत् अत्याधुनिकप्रौद्योगिक्यां निरन्तरं सफलताभिः, नूतनानां औषधनिर्माणस्य निर्माणस्य च तकनीकीक्षमतायाः निरन्तरसुधारेन, औद्योगिकनैदानिक-अनुप्रयोग-परिवर्तनस्य वर्धमान-वेगेन च मम देशस्य अभिनव-औषध-अनुसन्धान-विकासेन अपूर्व-सक्रिय-प्रवृत्तिः दर्शिता |.
अभिनव-औषध-उद्योगे विशेषतः जैव-औषध-उद्योगः आरोहणं कुर्वन् अस्ति, तथा च स्थानीय-कम्पनयः अपि "स्वतन्त्रतया समुद्रं प्रति गमनम्" "ऋण-जहाजेषु समुद्रं प्रति गमनम्" इत्येतयोः माध्यमेन अन्तर्राष्ट्रीय-विपण्यं सक्रियरूपेण आलिंगयन्ति
"स्वतन्त्रः विदेशविस्तारः" इत्यस्य अर्थः अस्ति यत् चीनीय औषधकम्पनयः स्वतन्त्रतया विदेशेषु नैदानिकपरीक्षणं कुर्वन्ति, ततः सूचीकरणार्थम् आवेदनं कुर्वन्ति, अनुमोदनानन्तरं विक्रयन्ति च मेङ्ग डोङ्गपिङ्ग् इत्यनेन उक्तं यत् यदा beigene इत्यस्य zanubrutinib इत्यनेन प्रथमवारं २०१९ तमे वर्षे u.s. food and drug administration (fda) इत्यस्य “द्वारं उद्घाटितम्” तदा मम देशे अद्यावधि u.s १ car-t कोशिका चिकित्सा।
"विदेशं गन्तुं जहाजं ऋणं ग्रहीतुं" इत्यस्य अर्थः अस्ति यत् चीनीय-औषध-कम्पनयः विदेशेषु वा वैश्विक-अधिकारं स्व-उत्पादानाम् हितं च विदेश-कम्पनीभ्यः विक्रयन्ति, तथा च विदेश-कम्पनयः तदनन्तरं नैदानिक-विकासस्य, सूचीकरण-अनुप्रयोगस्य, उत्पादनस्य, विक्रयस्य च उत्तरदायी भवन्ति संवाददाता ज्ञातवान् यत् २०२३ तमे वर्षे चीनस्य अभिनव-औषधानां कृते प्रायः ७० औषध-अधिकार-हस्तांतरण-व्यवहाराः भविष्यन्ति, येषु प्रायः ४०% पूर्व-नैदानिक-संशोधन-विकास-पदे परियोजनाः सन्ति
वैश्विक अर्थव्यवस्थायां अधोगतिदबावस्य अभावेऽपि वैश्विकचिकित्साविपण्ये माङ्गलिका अद्यापि वर्धमाना अस्ति । समाचारानुसारं विगतपञ्चवर्षेषु वैश्विकऔषधविपण्यं प्रायः ४% औसतवार्षिकसंयुतवृद्धिदरेण वर्धितम् अस्ति
"वैश्विकचिकित्साविपण्यं तीव्रगत्या विस्तारं प्राप्नोति, येन चीनीयचिकित्साकम्पनीनां कृते विदेशं गन्तुं अवसराः सृज्यन्ते।" विदेशं गच्छतु।
ज्ञातव्यं यत् चीनदेशस्य पारम्परिकचिकित्सा-उत्पादानाम् अत्यधिकसंख्या विदेशेषु गत्वा मुख्यधारायां यूरोपीय-अमेरिकन-विपण्येषु प्रविशति । मेङ्ग डोङ्गपिङ्ग् इत्यनेन उक्तं यत् मम देशस्य पारम्परिकाः चीनीयचिकित्साखण्डाः वनस्पतिसाराः च १९६ देशेषु क्षेत्रेषु च प्रसृताः सन्ति, येषु २९ देशेषु पारम्परिकचिकित्साशास्त्रं लक्ष्यं कृत्वा कानूनानि नियमानि च स्थापितानि सन्ति। तस्मिन् एव काले मम देशेन ४३ विदेशीयसरकारैः, क्षेत्रैः, अन्तर्राष्ट्रीयसङ्गठनैः च सह पारम्परिकचीनीचिकित्साविषये सहकार्यसम्झौताः कृताः सन्ति ।
beigene, sinovac pharmaceuticals, minhai biotechnology... इति संवाददातारः अवलोकितवन्तः यत् अन्तर्राष्ट्रीयबाजारं सक्रियरूपेण आलिंगयन्तः जैवऔषधकम्पनीषु बीजिंगकम्पनयः बहुधा दृश्यन्ते। उद्यमानाम् "विदेशं गन्तुं" गतिः वर्धमानः अस्ति, अतः दृढ औद्योगिकमूलतः पृथक् कर्तुं न शक्यते । रिपोर्ट्-अनुसारं बीजिंग-डैक्सिङ्ग्-अन्तर्राष्ट्रीय-विमानस्थानक-विमानस्थानक-आर्थिक-क्षेत्रं १०० अरब-परिमाणेन जैव-चिकित्सा-उद्योग-समूहस्य निर्माणं कुर्वन् अस्ति, तथा च अन्तर्राष्ट्रीय-जैव-चिकित्सा-उद्यानम्, अन्तर्राष्ट्रीय-पुनर्जन्म-चिकित्सा-औद्योगिक-उद्यानम्, अन्तर्राष्ट्रीय-चिकित्सा-उपकरण-औद्योगिक-उद्यानम्, तथा च सिनोफार्म आपूर्तिश्रृङ्खलाकेन्द्रे क्रमेण परिवहनस्य निवेशः क्रियते।
स्रोतः - बीजिंग दैनिक
प्रतिवेदन/प्रतिक्रिया