समाचारं

“बैक-टू-स्कूल अर्थव्यवस्था” इत्यनेन गृहसाजसज्जा उपभोक्तृविपण्यस्य लोकप्रियता त्वरिता अभवत् प्रमुखाः ई-वाणिज्यमञ्चाः बालवर्गेषु स्वस्य उपस्थितिं वर्धितवन्तः

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा सेप्टेम्बरमासे विद्यालयस्य आरम्भः समीपं गच्छति तथा तथा गृहसामग्रीविपण्ये विक्रयस्य लघुशिखरं भवति। अद्यैव सिक्योरिटीज टाइम्स् ई कम्पनी इत्यस्य संवाददातारः बीजिंगनगरस्य ikea तथा easyhome इति भण्डारं गत्वा ज्ञातवन्तः यत् बहवः मातापितरः स्वसन्ततिनां कृते गृहसाजसज्जाम् चयनं कुर्वन्ति। गृहसाजसज्जाभण्डारेषु बालगृहसाजसज्जाक्षेत्रं जनानां सङ्कीर्णं भवति, बालशय्यायाः, मेजस्य च आरभ्य पुस्तकस्य अलमारयः, मेजदीपपर्यन्तं विविधाः बालगृहसाजसज्जा-उत्पादाः अनुकूलाः सन्ति

बीजिंग-नगरस्य सियुआन्कियाओ-नगरस्य ikea-गृहभण्डारं गच्छन् संवाददाता अवदत् यत् मातापितरः बालप्रदर्शनक्षेत्रस्य सम्मुखे एकत्रिताः आसन्, तेषां बालकानां आयुः, वृद्धि-आवश्यकता च अनुकूलानि गृह-उत्पादाः सावधानीपूर्वकं चयनं कुर्वन्ति, विशेषतः ऊर्ध्वता-समायोज्य-अध्ययन-मेज-कुर्सी च, रोचकं च cartoon beds.उत्पादः अनेकेषां उपभोक्तृणां आकर्षणं करोति। घटनास्थले एकः अभिभावकः पत्रकारैः अवदत् यत् बालगृहोत्पादानाम् चयनं कुर्वन् उत्पादस्य रूपविन्यासे अपि ध्यानं दत्तस्य अतिरिक्तं उत्पादस्य पर्यावरणसंरक्षणं, सुरक्षां, व्यावहारिकतां च अधिकं ध्यानं ददाति।

न दूरं, easyhome north fourth ring store इत्यत्र बालगृहसामग्रीक्षेत्रं अपि तथैव व्यस्तम् अस्ति । व्यापारिणः क्रमेण विद्यालयं प्रति गन्तुं विशेषान् प्रारब्धवन्तः, तथा च छूटः, पूर्णछूटः, उपहारः इत्यादयः प्रचारविधयः अनन्तधारायां उद्भूताः, येन उपभोक्तृणां क्रयणस्य उत्साहः अधिकं उत्तेजितः अस्ति

एकस्य सुप्रसिद्धस्य फर्निचरशृङ्खलाब्राण्डस्य विक्रेता संवाददातृभ्यः अवदत् यत् ग्रीष्मकालीनावकाशात् आरभ्य भण्डारे ग्राहकप्रवाहः महतीं वर्धितः अस्ति। यथा यथा विद्यालयस्य ऋतुः समीपं गच्छति तथा तथा बालानाम् फर्निचरस्य विशेषतः बालमेजस्य शय्यायाः च मागः तीव्ररूपेण वर्धितः अस्ति, भण्डारे च लघुविक्रयस्य उल्लासः अभवत् “ब्राण्ड् इत्यनेन विद्यालयं प्रति गमनस्य ऋतुस्य कृते अनन्यं छूट-सङ्कुलं प्रारब्धम्, यथा बाल-मेजस्य क्रयणकाले फिलिप्स्-नेत्र-संरक्षण-दीपं दातुं।”.

ऑनलाइन-ई-वाणिज्य-मञ्चेषु बालगृह-उत्पादानाम् अपि महती विक्रयः भवति । संवाददाता जेडी-मञ्चे दृष्टवान् यत् अनेकेषां छात्राणां निवास-गृह-उत्पादानाम् विक्रयः आकाशगतिम् अभवत् उदाहरणार्थं, लिन्-होम्-जेडी-स्वयं-सञ्चालित-भण्डारे, पृष्ठे दृश्यते यत् विगत-१५-दिनेषु उत्थापनीय-बालानां ठोस-काष्ठ-मेजस्य १०० यूनिट्-विक्रयः अभवत् , तथा च ३० दिवसेषु अतिरिक्तक्रयणानां संख्या ५ गुणाधिका उच्छ्रितवती अस्ति ।

वस्तुतः अन्तिमेषु वर्षेषु यद्यपि समग्ररूपेण गृहसामग्रीविपणनं तुल्यकालिकरूपेण मन्दं जातम् तथापि बालवर्गस्य वृद्धिः त्वरयति इति अनेकेषु पक्षेषु सहमतिः अभवत् iresearch पूर्वानुमानानाम् अनुसारं २०१९ तः २०२३ पर्यन्तं पैन-होम् ओम्नी-चैनल-विक्रयस्य cagr १.३% भविष्यति, तथा च २०२४ तमे वर्षे ४.७ खरब युआन् यावत् स्केलः भविष्यति इति अपेक्षा अस्ति, यत् वर्षे वर्षे ४.०% वृद्धिः अस्ति गुआन्यान् रिपोर्ट् नेटवर्क् भविष्यवाणीं करोति यत् बालानाम् फर्निचरविपण्यं २०२० तमे वर्षे १४१.९ अरब युआन् तः २०२४ तमे वर्षे १८० अरब युआन् यावत् वर्धते, यत्र ६.१% cagr भविष्यति, यत् तस्मिन् एव काले पैन-होम फर्निचर मार्केट् इत्यस्य समग्रवृद्धिदरं अतिक्रमति

जेडी डॉट कॉम इत्यनेन प्रकाशितं "बालानां गृहसाधनानाम् उपभोगनिरीक्षणम्" अपि दर्शयति यत् निद्रा, शिक्षणं, भण्डारणं अन्यदृश्यानि च सम्बद्धानि बालगृहवर्गाणि उत्कृष्टवृद्धिं अनुभवन्ति २०२४ तमस्य वर्षस्य प्रथमार्धे jd.com इत्यस्य बालकक्षस्य अनुकूलनं बालानाम् तातामी , बालकोट-रैक्स्, बाल-तकियाः, बाल-जल-कपाः, ऊर्ध्वाधर-नेत्र-संरक्षण-दीपाः च इत्यादयः उपवर्गाः वर्षे वर्षे ४ गुणान् यावत् वर्धिताः

चीन-बाल-उद्योग-केन्द्रस्य प्रासंगिक-आँकडानां अनुसारं मम देशस्य बाल-उपभोक्तृ-बाजारस्य आकारः प्रतिवर्षं प्रायः ३.९ खरब-युआन्-तः ५.९ खरब-युआन्-पर्यन्तं भवति % कुलगृहव्ययस्य, अयं च अनुपातः अद्यापि निरन्तरं वर्धमानः अस्ति ।

आशाजनक-उद्योग-संभावनानां पृष्ठभूमितः प्रमुखाः ई-वाणिज्य-कम्पनयः अपि बाल-वर्ग-विपण्ये निवेशं कुर्वन्ति । jd.com इत्येतत् उदाहरणरूपेण गृह्यताम् अद्यतने jd.com home appliances and home furnishings इत्यनेन बालवर्गस्य कृते त्रीणि मूलरणनीतयः प्रकाशिताः सन्ति यत् एतत् स्वस्थस्य पर्यावरणस्य अनुकूलस्य च प्रणाल्याः निर्माणे, सेवाक्षमतासु सुधारं कर्तुं, बालवर्गस्य निर्माणे च केन्द्रीभूता भविष्यति विपणनक्षमताम्, बालवर्गस्य विपण्यं विन्यस्तुं च प्रयतते।

"आगामिषु त्रयेषु वर्षेषु जेडी डॉट कॉम बालवर्गस्य ब्रेकआउट योजनायाः निर्माणे ध्यानं दास्यति, तथा च आपूर्तिश्रृङ्खलासहकार्यं, गोदाम-वितरणक्षमता, पर्यावरणसंरक्षणं स्वास्थ्यप्रमाणीकरणप्रणाली, उपयोक्तृसेवाक्षमता, सर्वचैनलविस्तारः, अभिनवविपणनम्, तथा च बालकक्षस्य अनुकूलनं अलङ्कारं च 100 मिलियनतः अधिकानि वार्षिकविक्रययुक्तानि 100 ब्राण्ड्-निर्माणार्थं, बाल-उद्योगस्य ब्राण्डानां द्रुतविकासाय च एकं चैनलं निर्मातुं 1 अरबं धनं संसाधनं च उपकरणानि ।

अस्मिन् विषये उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयस्य सूचना-सञ्चार-अर्थव्यवस्था-विशेषज्ञ-समितेः सदस्यः पान-हेलिन्-इत्यनेन पत्रकारैः उक्तं यत् जेडी-डॉट्-कॉम्-इत्यस्य लाभः ग्राहक-अनुभवे अस्ति, बाल-बाजारे च क्रयण-निर्णयाः मातापितृभिः एव भवन्ति , तथा च मातापितरः स्वसन्ततिविचारं कुर्वन् उपभोक्तृवस्तूनाम् गुणवत्तायाः अनुभवस्य च प्रति अधिकं पक्षपातं करिष्यन्ति। "अस्मिन् समये jd.com इत्यस्य स्वसञ्चालितलाभान् पूर्णतया क्रीडायां आनेतुं शक्यते। अतः jd.com इत्यस्य बालविपण्यस्य विकासस्य विचारः सम्यक् अस्ति तथा च jd.com इत्यस्य लाभाय पूर्णं क्रीडां दातुं शक्नोति। एते लाभाः उत्तमः उपयोक्तृ-अनुभवः, उत्तम-उपभोक्तृ-उत्पाद-गुणवत्ता, स्व-सञ्चालित-वस्तूनाम् आपूर्ति-शृङ्खला-व्यवस्था च सन्ति ।”

वस्तुतः यथा यथा उपभोक्तृणां क्रयणाभ्यासः परिवर्तते तथा तथा बालानाम् गृहोत्पादानाम् आन्लाईन-उपभोगस्य प्रवृत्तिः अधिकाधिकं स्पष्टा अभवत् । "विगतकेषु वर्षेषु जेडी डॉट कॉम इत्यस्य बालउत्पादानाम् विक्रयः तीव्रगत्या वर्धितः। २०१९ तः २०२४ पर्यन्तं बालसम्बद्धानां उत्पादानाम् विक्रयमात्रायां त्रिगुणा वृद्धिः अभवत्। २०२४ तमस्य वर्षस्य प्रथमार्धे प्राप्तानां आँकडानां कृते वयं द्रष्टुं शक्नुमः बालगृहदृश्ये विविधाः उपवर्गाः सर्वे उत्तमवृद्धिगतिम् दर्शयन्ति” इति उपर्युक्तः प्रभारी पत्रकारः अवदत्।

"किन्तु बालकानां गृहसाजसज्जापरिदृश्ये अफलाइनभौतिकभण्डारस्य महत्त्वं उपेक्षितुं न शक्यते। यदि उपभोक्तारः प्रथमं भौतिकभण्डारस्य उत्पादानाम् अनुभवं कर्तुं शक्नुवन्ति तर्हि एतेन क्रयणनिर्णयानां महती प्रचारः भविष्यति , " सम्प्रति jd.com इत्यस्य offline mall super fitness stores chongqing, xi'an, hefei, shijiazhuang, and shenyang इत्यादिषु 14 नगरेषु उद्घाटिताः सन्ति। अग्रिमे वर्षे बीजिंग, qingdao, dalian इत्यत्र 6 तः अधिकाः सुपर फिटनेस स्टोराः उद्घाटिताः भविष्यन्ति तथा अन्यस्थानानि।2019 तमे वर्षे jd.com super sports stores देशस्य 30 मुख्यधारानगरेषु स्थिताः भविष्यन्ति उपकरणभण्डारः।एतत् jd.com इत्यस्य आपूर्तिशृङ्खलाक्षमतायाः अपि लाभः अस्ति, यत् ऑनलाइन-अफलाइन-विक्रयणं साकारं कर्तुं शक्नोति।”

प्रतिवेदन/प्रतिक्रिया