समाचारं

सद्कायदाः सुशासनं च युक्तस्य शक्तिशालिनः साइबरराष्ट्रस्य निर्माणं प्रवर्तयन्तु

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखकः वाङ्ग जियांग (चीन साइबरस्पेस अकादमीयाः निदेशकः वरिष्ठः अभियंता च)
अन्तर्जालः मानवसभ्यतायाः विकासस्य महत्त्वपूर्णा उपलब्धिः अस्ति, विधिराज्यं च अन्तर्जालशासनस्य मूलभूतविधिः अस्ति । महासचिवः शी जिनपिङ्गः अन्तर्जालस्य कानूनस्य शासनस्य महत्त्वं ददाति, तथा च विधिराज्यस्य समग्रकानूनस्य शासनस्य तथा च शक्तिशालिनः साइबरराष्ट्रस्य निर्माणे एकीकृत्य सः बहुवारं कानूनानुसारं अन्तर्जालस्य शासनस्य आवश्यकतायाः उपरि बलं दत्तवान् अस्ति , कानूनानुसारं अन्तर्जालं संचालयन्ति, कानूनानुसारं च अन्तर्जालं प्राप्नुवन्ति, येन अन्तर्जालः विधिराज्यस्य पटले स्वस्थरूपेण कार्यं कर्तुं शक्नोति। चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रेण स्वीकृतः "चीनस्य साम्यवादीपक्षस्य केन्द्रीयसमितेः सुधारस्य अग्रे व्यापकरूपेण गभीरीकरणस्य चीनीयशैल्याः आधुनिकीकरणस्य च प्रवर्धनस्य निर्णयः" इति नियमस्य निर्माणं सुदृढं कर्तुं प्रस्तावम् अयच्छत् साइबरस्पेस् इत्यत्र कानूनस्य प्रमाणं कृत्वा जालपारिस्थितिकीशासनस्य दीर्घकालीनतन्त्रं सुधारयितुम्। नूतनयुगस्य कृते चीनीयलक्षणैः सह समाजवादस्य विषये शी जिनपिङ्गस्य विचारस्य मार्गदर्शनेन, विशेषतः कानूनस्य शासनस्य विषये शी जिनपिङ्गस्य विचारस्य तथा च साइबरशक्तिविषये महासचिवस्य शी जिनपिङ्गस्य महत्त्वपूर्णविचारस्य मार्गदर्शनेन मम देशेन साइबरशासनस्य निर्माणे ऐतिहासिकाः उपलब्धयः प्राप्ताः law, दृढतया एकस्य साइबर-शक्ति-निर्माणस्य अनुरक्षणं कृतवान्, तथा च चीनीय-लक्षणैः सह अन्तर्जालस्य शासनस्य मार्गं प्राप्तवान् , तथा च वैश्विक-अन्तर्जाल-विकासे शासने च चीनीय-बुद्धिः चीनीय-समाधानं च योगदानं दत्तवान्
1. कानूनानुसारं अन्तर्जालस्य शासनं कानूनानुसारं देशस्य व्यापकरूपेण शासनं कर्तुं कालस्य विषयः अस्ति।
चीनस्य साम्यवादीदलस्य १८ तमे राष्ट्रियकाङ्ग्रेसस्य अनन्तरं सहचरः शी जिनपिङ्ग इत्यनेन सह दलस्य केन्द्रीयसमितिः दलस्य दीर्घकालीनशासकपदवीं सुदृढीकरणस्य राजनैतिक-रणनीतिक-उच्चतायां स्थित्वा "यदि भवान् अन्तर्जालं पारयितुं न शक्नोति" इति बोधयति , you will not be able to pass the long-term ruling." वैज्ञानिकरूपेण अन्तर्जालविकासस्य शासनस्य च समग्रं, व्यवस्थितं, समन्वितं च लक्षणं गृहीत्वा, अन्तर्जालप्रबन्धननेतृत्वव्यवस्थायां तन्त्रेषु च सुधारं कृत्वा सुधारं कुर्वन्तु, के केन्द्रीकृतं एकीकृतं च नेतृत्वं सुदृढं कर्तुं प्रयतन्ते अन्तर्जालसूचनाविषये दलस्य केन्द्रीयसमित्याः कार्यं भवति, तथा च अन्तर्जालस्य कानूनस्य शासनं सर्वदा सम्यक् राजनैतिकदिशि मार्गे च गच्छति इति सुनिश्चित्य सम्पूर्णे अन्तर्जालकानूनीकार्यप्रक्रियायां सर्वेषु पक्षेषु च दलस्य अन्तर्जालप्रबन्धनस्य आवश्यकताः कार्यान्विताः भवन्ति
कानूनानुसारं देशस्य व्यापकरूपेण शासनं कर्तुं जालराज्यस्य निर्माणं अनिवार्यम् अस्ति । चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे प्रस्तावितं यत् चीनशैल्या आधुनिकीकरणस्य कृते कानूनस्य शासनं महत्त्वपूर्णं गारण्टी अस्ति तथा च राष्ट्रियकार्यस्य सर्वेषु पक्षेषु विधिराज्यस्य व्यापकरूपेण प्रचारः भवति। चीनस्य अन्तर्जाल-कानून-राज्यस्य निर्माणस्य प्रवर्धनं कानूनानुसारं देशस्य व्यापक-शासनार्थं अनिवार्यम् आवश्यकता अस्ति, अन्तर्जाल-शासने कानूनानुसारं देशस्य व्यापक-शासनस्य अपि ठोस-प्रकटीकरणम् अस्ति सम्प्रति जालप्रौद्योगिक्याः विकासेन मानवसमाजस्य अपूर्वः प्रभावः भवति यत् कानूनानुसारं साइबरक्षेत्रस्य शासनं कथं करणीयम्, विशालजालदेशात् सशक्तजालदेशं प्रति गमनस्य लक्ष्यं कथं प्राप्तव्यम् इति तत्कालीनः प्रमुखः विषयः अस्ति। सहकर्मी शी जिनपिङ्ग इत्यनेन सह दलस्य केन्द्रीयसमित्या कानूनानुसारं देशस्य शासनस्य रणनीतिं च व्यापकरूपेण कार्यान्वितं, साइबरस्पेस् मार्गेण देशस्य सुदृढीकरणस्य च रणनीतिः, साइबरकानूनस्य निर्माणार्थं शीर्षस्तरीयं डिजाइनतन्त्रं स्थापितं, महत्त्वपूर्णं स्थितिं च स्पष्टीकृतवती, सामरिकम् लक्ष्याणि, सिद्धान्तापेक्षाः, दलस्य देशस्य च समग्रकारणे साइबरकानूनस्य अन्तर्राष्ट्रीयप्रस्तावाः च, नूतनयुगे अन्तर्जालकानूनीकार्यं कर्तुं वैज्ञानिकमार्गदर्शनं, मौलिकं अनुपालनं, कार्यमार्गदर्शिकाः च प्रदातुं शक्नुवन्ति।
जालकानूनराज्यस्य निर्माणं नूतनानां उत्पादकशक्तीनां विकासाय महत्त्वपूर्णा गारण्टी अस्ति । महासचिवः शी जिनपिङ्गः अवदत् यत् "जालसूचना-उद्योगः नूतन-उत्पादकताम् अपि च विकासस्य नूतनां दिशां प्रतिनिधियति।" अधिकाधिकं महत्त्वपूर्णं भवति, अङ्कीकरणं च नूतनानां उत्पादकशक्तीनां विकासे महत्त्वपूर्णं कारकं जातम् । नवीनताजीवनशक्तिं उत्तेजितुं, संसाधनविनियोगं अनुकूलितुं, उच्चगुणवत्तायुक्तविकासं सुनिश्चित्य च अन्तर्जालकानूनस्य अग्रणीं, मानकं, गारण्टीं च भूमिकां प्रति प्रभावीरूपेण पूर्णं क्रीडां दातुं उच्चस्तरीयैः सह नूतनानां उत्पादकशक्तीनां विकासं सशक्तीकरणस्य आधारः आधारः च अस्ति विधिराज्यम् । चीनस्य अर्थव्यवस्थायाः नूतनविकासप्रतिमानस्य अन्तर्गतं अस्माभिः चीनशैल्या आधुनिकीकरणस्य पालनम् करणीयम् येन अन्तर्जालस्य कानूनस्य शासनस्य निर्माणस्य नेतृत्वं करणीयम्, कानूनानुसारं विकासस्य प्रबन्धनस्य च एकीकरणं प्रवर्धनीयं, तथा च भूमिकायाः ​​पूर्णं क्रीडां दातव्यम् आधारस्य सुदृढीकरणे, अपेक्षाणां स्थिरीकरणे, दीर्घकालीनस्य लाभाय च कानूनस्य शासनं, तथा च जीवनस्य सर्वेषां वर्गानां कृते मानकीकृतरूपेण व्यवस्थितरूपेण च डिजिटलरूपान्तरणं प्रवर्धयिष्यति तथा च सशक्तकानूनीसंरक्षणं प्रदातुं बुद्धिमान् उन्नयनं करिष्यति। तस्मिन् एव काले विधिशासनस्य पटले कृत्रिमबुद्धिः, वस्तूनाम् अन्तर्जालः, अग्रिमपीढीयाः संचारजालम् इत्यादीनां नूतनानां प्रौद्योगिकीनां अनुप्रयोगानाञ्च स्वस्थविकासस्य अपि नेतृत्वं करिष्यति, नूतनानां उत्पादकताम् अपि निरन्तरं जनयिष्यति
अन्तर्जालस्य वैधानिकतायाः निर्माणेन चीनस्य अनुभवः, अन्तर्जालशासने चीनस्य बुद्धिः च दर्शिता अस्ति । "यथा यथा चीनदेशः विश्वं प्रति गच्छति तथा च अन्तर्राष्ट्रीयकार्येषु उत्तरदायी प्रमुखदेशरूपेण भागं गृह्णाति तथा तथा महासचिवः शी जिनपिङ्ग् इत्यनेन वैश्विक-अन्तर्जाल-शासनस्य सुधारस्य प्रवर्धनार्थं "चतुर्सिद्धान्ताः" रचनात्मकरूपेण प्रस्ताविताः प्रणाली तथा साइबरस्पेस् मध्ये साझाभविष्ययुक्तस्य समुदायस्य निर्माणार्थं "पञ्चबिन्दुप्रस्तावः" इति बोधः अभवत् यत् चीनदेशः अन्यैः देशैः सह संवादं आदानप्रदानं च सुदृढं कर्तुं, प्रभावीरूपेण मतभेदं प्रबन्धयितुं, साइबरस्पेस् कृते अन्तर्राष्ट्रीयनियमानां निर्माणं प्रवर्धयितुं इच्छुकः अस्ति ये सामान्यतया सर्वैः पक्षैः स्वीकृताः सन्ति, तथा च संयुक्तरूपेण साइबरस्पेस् मध्ये शान्तिं सुरक्षां च निर्वाहयन्ति । चीनस्य साम्यवादीदलस्य १८ तमे राष्ट्रियकाङ्ग्रेसात् आरभ्य मम देशः सक्रियरूपेण अन्तर्जालस्य कानूनस्य शासनस्य विषये द्विपक्षीयं बहुपक्षीयं च संवादं, परामर्शं, आदानप्रदानं, परस्परं शिक्षणं च कृतवान्, अन्तर्राष्ट्रीयकानूनप्रवर्तनं, जालसुरक्षाविषये न्यायिकसहकार्यं च सुदृढं कृतवान्, निर्मितवान् विश्वेन सह अन्तरसंपर्कस्य अन्तर्राष्ट्रीयमञ्चः अन्तर्राष्ट्रीय-अन्तर्जालस्य सहनिर्माणस्य साझेदारी च चीनीयमञ्चः, तथा च क्रमशः " "वैश्विकदत्तांशसुरक्षापरिकल्पना" तथा "वैश्विककृत्रिमबुद्धिशासनपरिकल्पना" इत्यादीनि दस्तावेजानि संयुक्तभागित्वस्य वकालतम् अकरोत् स्वातन्त्र्यस्य, पूर्णसमानतायाः, परस्परसम्मानस्य च आधारेण वैश्विकजालशासनव्यवस्थायाः सुधारः, वैश्विक-अन्तर्जाल-शासनस्य वैधानिकीकरणं संयुक्तरूपेण प्रवर्धयति, तथा च साइबर-अन्तरिक्षस्य निर्माणे योगदानं ददाति साझा-भविष्यस्य समुदायः चीनीय-बुद्धेः योगदानं करोति, चीनीय-समाधानं च प्रदाति .
2. साइबरस्पेसस्य व्यवस्थितविकासं सुनिश्चित्य कानूनीसाधनानाम् पूर्णं उपयोगं कुर्वन्तु
कानूनस्य शासनविषये शी जिनपिङ्गस्य विचाराणां वैज्ञानिकमार्गदर्शनेन तथा च साइबरशक्तिविषये महासचिवस्य शी जिनपिङ्गस्य महत्त्वपूर्णविचारानाम् अन्तर्गतं मम देशेन कानूनानुसारं अन्तर्जालस्य शासने अधिका प्रगतिः कृता, येन सम्पूर्णजालस्य कानूनी नियामकव्यवस्थायाः निर्माणं त्वरितम् अभवत्, एकः कुशलः संजालकानूनीकार्यन्वयनप्रणाली, एकः सख्तजालकानूनीपर्यवेक्षणप्रणाली, तथा च एकः शक्तिशाली संजालकानूननिरीक्षणव्यवस्था जालकानूनीप्रतिश्रुतिप्रणाल्या ऐतिहासिकसाधनाः कृताः सन्ति तथा च संजालकानूनीव्यवस्थायाः निर्माणे उच्छ्वास-अग्रे विकासः प्राप्तः, येन क सशक्तजालदेशस्य निर्माणार्थं ठोसप्रतिश्रुतिः, कानूनानुसारं देशस्य व्यापकशासनं, सूचनाशर्तैः दलस्य शासनं च।
वैज्ञानिकविधानस्य पालनं कुर्वन्तु तथा च जालकानूनविनियमव्यवस्थायां सुधारं कुर्वन्तु। महासचिवः शी जिनपिङ्ग् इत्यनेन बोधितं यत् कानूनानुसारं अन्तर्जालस्य शासनं मूलभूतसाधनरूपेण गणनीयम्, अन्तर्जालक्षेत्रे कानूनानां नियमानाञ्च निर्माणं सुधारणं च निरन्तरं कर्तुं, अन्तर्जालस्य प्रबन्धनं प्रवर्धयितुं, अन्तर्जालस्य संचालनं तदनुसारं करणीयम् विधिं प्रति, तथा च कानूनानुसारं अन्तर्जालं, येन विधिराज्यस्य मार्गे अन्तर्जालस्य स्वस्थसञ्चालनं सुनिश्चितं भवति। अस्माकं देशः सर्वदा वैज्ञानिकविधानस्य, लोकतान्त्रिकविधानस्य, कानूनानुसारं विधानस्य च पालनम् अकरोत्, अन्तर्जालस्य विकासकायदानानि गृहीतवान्, तथा च जालस्य अधिकारानां हितानाञ्च रक्षणार्थं, अङ्कीय-अर्थव्यवस्थायाः कानूनी-नियमानाम् उन्नयनार्थं, कानूनी-व्यवस्थां स्थापयितुं प्रयतते, जालसुरक्षायाः कृते कानूनी लालरेखाः परिभाषितुं, जालपारिस्थितिकीशासनस्य मानदण्डेषु सुधारं कर्तुं च। वर्तमान समये साइबरक्षेत्रे १५० तः अधिकाः विधानाः निर्मिताः, घोषिताः च, येषु साइबरसुरक्षाकानूनम्, ई-वाणिज्यकानूनम्, आँकडासुरक्षाकानूनम्, व्यक्तिगतसूचनासंरक्षणकानूनम् इत्यादयः मूलभूताः, व्यापकाः, समग्रकानूनाश्च सन्ति , मूलतः संविधानस्य आधारेण संविधानस्य आधारेण च प्रणालीं निर्माय संजालकानूनीव्यवस्था कानूनानां, प्रशासनिकविनियमानाम्, विभागीयनियमानां, स्थानीयविनियमानाम्, स्थानीयसर्वकारविनियमानाञ्च उपरि निर्भरं भवति, पारम्परिकविधानानाम् आधारेण भवति, तथा च विशेषजालविधानम् अस्ति यथा संजालसामग्रीनिर्माणं प्रबन्धनं च, संजालसुरक्षा, सूचनाकरणं च तस्य मेरुदण्डरूपेण ।
कठोरकानूनप्रवर्तनस्य पालनं कुर्वन्तु तथा च जालकानूनस्य शासनस्य कार्यान्वयनार्थं पर्यवेक्षणव्यवस्थां गभीरं कुर्वन्तु। चीनस्य साम्यवादीदलस्य १८ तमे राष्ट्रियकाङ्ग्रेसस्य अनन्तरं मम देशः कानूनानुसारं साइबरस्पेस्-शासनं सुदृढं कृतवान्, सः सर्वदा कठोरमानकानां, निष्पक्ष-सभ्य-जालकानूनप्रवर्तनस्य, व्यक्तिगतसूचनासंरक्षणादिषु प्रमुखक्षेत्रेषु कानूनप्रवर्तनं वर्धयति , अन्तर्जाल-उद्योगे एकाधिकारं सुधारितं तथा च कानूनानुसारं अन्तर्जालस्य अनुचित-स्पर्धा, तथा च मूलभूत-जाल-संसाधनं सुदृढं कृत्वा , महत्त्वपूर्ण-जाल-व्यवस्थाः, जाल-दत्तांशः अन्ये च क्षेत्राणि, "क्लियरिंग्" इत्यादीनां विशेष-क्रियाणां श्रृङ्खलां निरन्तरं कुर्वन्ति , "जालस्य स्वच्छता", तथा "रोपानां रक्षणम्" च साइबरहिंसा, एल्गोरिदम् दुरुपयोगः, नाबालिगः च प्रति जनप्रतिक्रियां वर्धयितुं अस्माभिः जनानां क्रीडाव्यसनस्य अन्यसमस्यानां च शासनं सुदृढं कर्तव्यम्, स्वस्थस्य मानकीकृतस्य च ऑनलाइनसञ्चारक्रमस्य निर्माणं प्रवर्धितव्यम्, तथा स्पष्टं स्पष्टं च ऑनलाइनपारिस्थितिकीं निर्मान्ति। तस्मिन् एव काले वयं अन्तर्जालस्य कानूनस्य शासनस्य संचालनार्थं प्रतिबन्धस्य पर्यवेक्षणस्य च तन्त्राणां मानकीकरणं सुधारणं च निरन्तरं करिष्यामः, जालविधानस्य दाखिलीकरणं समीक्षा च इत्यादीनां प्रणालीनां सुदृढीकरणं करिष्यामः तथा च प्रमुखप्रशासनिकदण्डनिर्णयानां कानूनी समीक्षा, संजालकानूनप्रवर्तनस्य सम्पूर्णप्रक्रियायाः पर्यवेक्षणं कार्यान्वितुं, संजालकानूनप्रवर्तनस्य आपराधिकन्यायस्य च मध्ये सम्पर्कं सुदृढं कर्तुं, तथा च संजालकानूनस्य पर्यवेक्षणस्य प्रभावशीलतां प्रभावीरूपेण मुक्तं कर्तुं , साइबरस्पेस् मध्ये निष्पक्षतां न्यायं च निर्वाहयितुम्।
अङ्कीयसमाजस्य निष्पक्षन्यायस्य पालनं कुर्वन्तु, कानूनीसंरक्षणं च सुदृढं कुर्वन्तु। चीनस्य साम्यवादीदलस्य १८ तमे राष्ट्रियकाङ्ग्रेसस्य अनन्तरं अस्माकं देशः डिजिटलसमाजस्य न्यायिकआवश्यकतानां सक्रियरूपेण प्रतिक्रियां दत्तवान् तथा च ऑनलाइन न्यायिकव्यवस्थायां तन्त्रेषु च नवीनतां प्रवर्धयति। विवेचन एजेन्सीभिः ऑनलाइन न्यायिकनियमानां नवीनीकरणं कृत्वा "चीनीन्यायालयेषु अन्तर्जालन्यायपालिका" इति श्वेतपत्रं प्रकाशितम्; अन्तर्जालबौद्धिकसम्पत्त्याधिकारः, अन्तर्जालव्यवहारः, अन्तर्जालहिंसा, दूरसञ्चारधोखाधड़ी इत्यादयः न्यायिकव्याख्याः प्रचारयन्तु ये जनानां अन्तर्जालअधिकारहितैः सह सम्बद्धाः सन्ति। संजालमूलसंरचनासुरक्षा, एल्गोरिदम् नियमाः, आँकडास्वामित्वव्यवहाराः, व्यक्तिगतसूचनासंरक्षणं, संजालमञ्चशासनं च इत्यादीनां बकाया अन्तर्जाललक्षणैः सह न्यायिकप्रकरणानाम् श्रवणं कृत्वा वयं कानूनीप्रयोगाय मानकान् परिष्कृत्य न्यायाधीशमानकानां एकीकरणं प्रवर्धयिष्यामः। जनन्यायालयानाम् ऑनलाइन-मुकदमानां, ऑनलाइन-मध्यस्थतायाः, ऑनलाइन-सञ्चालनस्य च नियमाः घोषिताः, इलेक्ट्रॉनिक-दत्तांश-साक्ष्यस्य नियमाः परिष्कृताः, साइबर-अपराध-प्रकरणानाम् निबन्धनार्थं प्रक्रियाः च क्रमेण स्थापिताः सन्ति . हाङ्गझौ, बीजिंग, ग्वाङ्गझौ च अन्तर्जालन्यायालयाः क्रमशः स्थापिताः, तथा च कानूनानुसारं नूतनानां अन्तर्जालविवादानाम् समाधानार्थं "दत्तांशसंसाधन अभियोजककार्यालयस्य" स्थापनायाः अन्वेषणं कृतम्, येन जनाः अधिकं न्यायपूर्णं, न्यायपूर्णं, मुक्तं च आनन्दं प्राप्तुं शक्नुवन्ति तथा पारदर्शिनः, कुशलाः, सुविधाजनकाः, सार्वत्रिकरूपेण च लाभप्रदाः अन्तर्जालन्यायसेवाः।
सर्वान् जनान् कानूनस्य पालनार्थं प्रोत्साहयन्तु, अन्तर्जालस्य विधिराज्यस्य विषये तेषां जागरूकतां साक्षरतां च वर्धयन्तु। अस्माकं देशः अन्तर्जालस्य विधिराज्यस्य प्रचारं शिक्षां च दीर्घकालीनमूलकार्यरूपेण गृहीत्वा अन्तर्जालस्य कानूनराज्यस्य निर्माणार्थं सर्वदा आग्रहं कृतवान्, तथा च प्रचारशिक्षायोजनां व्यापकरूपेण कार्यान्वितवान् अन्तर्जालसूचनाव्यवस्थायां नेटिजन्स् इत्यस्य अवधारणायां महत्त्वपूर्णतया सुधारः अभवत्, कानूनस्य शिक्षणं, कानूनस्य पालनम्, तस्य उपयोगः च अन्तर्जालसमाजस्य व्यापकः सहमतिः मूलभूतः च मानदण्डः अभवत् समाजवादी विधिशासनस्य भावना साइबरस्पेस् इत्यत्र अधिकं प्रदर्शिता अस्ति। अन्तिमेषु वर्षेषु “राष्ट्रीय-अन्तर्जाल-कानून-लोकप्रियीकरण-अभियानम्” अन्ये च कानून-राज्य-प्रचार-क्रियाकलापाः एकस्य पश्चात् अन्यस्य प्रारब्धाः सन्ति प्रासंगिक-विभागाः प्रमुख-माध्यमाः च “अन्तर्जाल + कानून-लोकप्रियीकरणस्य” नूतन-प्रतिरूपस्य सक्रियरूपेण विस्तारं कृतवन्तः, सामग्रीं नवीनतां निरन्तरं कृतवन्तः | , प्रपत्राणि, तथा च ऑनलाइनकानूनीलोकप्रियीकरणस्य पद्धतयः, तथा च उच्चगुणवत्तायुक्तानां ऑनलाइनकानूनीलोकप्रियीकरणस्य अभियानानां संख्यां निर्मितवान् प्रारभितवान् च युवानः अन्तर्जालकम्पनीकर्मचारिणः च इत्यादिषु महत्त्वपूर्णकानूनीलोकप्रियीकरणलक्ष्येषु केन्द्रीकृत्य कानूनराज्यस्य प्रचारं कुर्वन्तु, कानूनानुसारं सभ्यतया सुरक्षिततया च अन्तर्जालसर्फं कर्तुं युवानां नेटिजनानाम् मार्गदर्शनं कुर्वन्तु, अन्तर्जालकम्पनीभ्यः कानूनीरूपेण अनुपालनेन च कार्यं कर्तुं आग्रहं कुर्वन्तु , तथा च कानूनानुसारं अन्तर्जालस्य शासनं कर्तुं, कानूनानुसारं अन्तर्जालस्य संचालनं कर्तुं, कानूनानुसारं अन्तर्जालस्य भ्रमणार्थं च उत्तमं सामाजिकं आधारं निर्मायताम्।
जालकानूनीनियमस्य प्रतिभासंरक्षणस्य च आधारस्य समेकनं तथा सैद्धान्तिकसमर्थनस्य समेकनं च केन्द्रीकुरुत। अन्तर्जाल-कानूनस्य अभ्यासात् उत्पद्यमानानां प्रमुखानां सैद्धान्तिक-विषयाणां प्रतिभा-आवश्यकतानां च सम्मुखे अस्माकं देशः अन्तर्जाल-कानून-राज्यस्य विषये अनुसन्धानं शिक्षां च सुदृढं कर्तुं महत् महत्त्वं ददाति, प्रारम्भे च सिद्धान्तस्य संयोजनं कृत्वा शैक्षिकं शोधं प्रतिभा-प्रशिक्षणं च तन्त्रं निर्मितवान् | अभ्यासं करोति तथा च व्यवस्थायाः विकासस्य च सङ्गतम् अस्ति। अन्तिमेषु वर्षेषु साइबर-कानूनी-संशोधन-संस्थाः निरन्तरं उद्भवन्ति चीन-कानून-संशोधन-सङ्घटनेन नेटवर्क-सूचना-कानूनस्य मूलभूत-सैद्धान्तिक-विषयेषु ध्यानं दत्तम् अस्ति साइबरस्पेस् क्षेत्रस्य कृते नीतिनिर्णयनिर्माणं विधानं च प्रदातुं शोधसंस्थान बौद्धिकसमर्थनं प्रदाति विश्वविद्यालयैः क्रमशः विशेषसम्बद्धानि शिक्षणसंस्थानि स्थापितानि सन्ति। विधिराज्यस्य विषये विविधाः विशेषशोधसंस्थाः सक्रियरूपेण "चिन्तनटङ्काः", "चिन्तनटङ्काः" "प्रतिभापूलाः" इत्यादीनां महत्त्वपूर्णां भूमिकां निर्वहन्ति, तथा च आँकडा, एल्गोरिदम्, मञ्चशासनं, व्यक्तिगतसूचनासंरक्षणम् इत्यादीनां अत्याधुनिकविषयाणां परितः शोधं कुर्वन्ति , blockchain technology, and artificial intelligence , समृद्धशैक्षणिकसंशोधनपरिणामानां समूहं निर्मान्ति। तस्मिन् एव काले अस्माकं देशः उच्चगुणवत्तायुक्तानां यौगिककानूनीप्रतिभानां संवर्धनं प्रति ध्यानं ददाति, कानूनस्य तथा संजाल-इञ्जिनीयरिङ्गस्य अन्यविषयाणां च पार-एकीकरणविकासं सक्रियरूपेण प्रवर्धयति, पारम्परिककानूनीविषयशिक्षायाः संजालसम्बद्धविषयशिक्षायाः च व्यवस्थितरूपेण एकीकरणं करोति, तथा च क new secondary legal discipline "जाल तथा सूचना कानून" ऑनलाइन कानूनी शिक्षा व्यवस्थित प्रणालीरूपेण विकसिता अस्ति।
3. जालकानूनस्य शासनस्य निर्माणेन उच्चगुणवत्तायुक्तस्य आर्थिकसामाजिकविकासस्य रक्षणम्
सम्प्रति कृत्रिमबुद्धिः, उपग्रह-अन्तर्जालम् इत्यादीनि नवीन-पीढी-सूचना-प्रौद्योगिकयः प्रत्येकं दिवसे परिवर्तन्ते, अन्तर्जालस्य तीव्र-विकासेन सामाजिक-उत्पादने नूतनाः परिवर्तनाः, नूतनाः विकासाः च अभवन्, अपि च अनेकानि नवीन-समस्याः, आव्हानानि च आनयत् विश्वस्य बृहत्तमः विकासशीलः देशः इति नाम्ना विकासस्य सुरक्षायाश्च, स्वतन्त्रतायाः व्यवस्थायाः च, मुक्ततायाः स्वायत्ततायाः च, प्रबन्धनस्य सेवायाश्च सम्बन्धस्य समन्वयः कथं करणीयः, अन्तर्जालविकासस्य शासनस्य च प्रवर्धनार्थं कानूनी अवधारणानां, कानूनीचिन्तनस्य, कानूनीसाधनानाञ्च उपयोगः कथं करणीयः, तथा च सेवां कर्तुं शक्यते ensure high-quality economic and social development , वर्तमानकाले एकः प्रमुखः तात्कालिकः विषयः अभवत्।
अङ्कीय अर्थव्यवस्थाविधानस्य प्रचारं कृत्वा आर्थिकसामाजिकविकासाय कानूनीसंरक्षणं प्रदातुं। डिजिटल अर्थव्यवस्थायां नूतनव्यापाररूपानाम् आदर्शानां च विकासेन सह तालमेलं स्थापयन्तु, आँकडासम्पत्त्याधिकारः, परिसञ्चरणव्यवहारः, आयवितरणं, सुरक्षाशासनं च इत्यादीनां डिजिटल आर्थिकनियमानां निर्माणस्य समन्वयं प्रवर्धनं च कुर्वन्तु, मूलभूतदत्तांशप्रणाल्याः निर्माणं च त्वरितं कुर्वन्तु . अङ्कीय अर्थव्यवस्थायाः पार-क्षेत्रीय, पार-उद्योग, पार-स्तरीय-लक्षणं च दृष्ट्वा, अङ्कीय-अर्थव्यवस्था-विधानस्य शीर्ष-स्तरीय-निर्माणस्य समग्र-समन्वयस्य च सुधारं निरन्तरं कुर्वन्तु, व्यापक-समग्र-, मूलभूत-अङ्कीय-अर्थव्यवस्थायाः आरम्भं त्वरितं कुर्वन्तु विधानं, तदनुरूपसमर्थकविनियमानाम् सक्रियरूपेण सुधारं कर्तुं, तथा च सक्षमविभागानाम् अधिकारान् उत्तरदायित्वं च स्पष्टीकर्तुं, अन्तर्जालकम्पनीनां, डिजिटलमञ्चानां अन्येषां च संस्थानां कृते व्यवहारमान्यतां, विपण्यनियमान् च परिभाषितुं, अङ्कीय अर्थव्यवस्थायाः क्षमतां अधिकं उत्तेजितुं। कृत्रिमबुद्धिः, इलेक्ट्रॉनिक-अनुज्ञापत्राणि (बैज) इत्यादीनां डिजिटल-प्रौद्योगिकीनां विषये कानूनस्य उन्नतिं त्वरितुं, नूतन-अन्तर्जाल-आधारित-उत्पादकतायां त्वरित-विकासं च प्रवर्धयन्तु अङ्कीय अर्थव्यवस्थायां विदेशसम्बद्धानां कानूनीनियमानां निर्माणं सुदृढं कर्तुं, राष्ट्रियसुरक्षां डिजिटलव्यापारसुविधां च गृह्णाति, सीमापारदत्तांशप्रवाहविषये कानूनविनियमानाम् अग्रे परिष्कारं सुधारणं च, उद्यमानाम्, उपभोक्तृणां च अन्येभ्यः तदनुरूपं अधिकारं दायित्वं च प्रदातुं च विपण्यप्रतिभागिनः।
जालपारिस्थितिकीशास्त्रस्य शासनस्य मानकीकरणं कृत्वा व्यावसायिकवातावरणस्य अनुकूलनार्थं जालपुटे कानूनस्य शासनस्य कृते ठोसरक्षरेखायाः निर्माणं कुर्वन्तु। संजालपारिस्थितिकीशासनं व्यापकजालशासनस्य मूलसामग्री अस्ति यत् दलं विचारधारा प्रबन्धयति, दलं अन्तर्जालस्य प्रबन्धनं करोति, दलं च नूतनमाध्यमानां प्रबन्धनं करोति, उत्पादनस्य, समीक्षायाः, विमोचनस्य, प्रसारस्य च सर्वान् पक्षान् नियन्त्रयति ऑनलाइन सूचनासामग्रीणां, उच्चगुणवत्तायुक्तसूचनासामग्रीणां पर्याप्ततायाः विषये ध्यानं ददाति तथा च सकारात्मकशक्त्या साइबरक्षेत्रं सदैव पूर्णं करोति। अन्तर्जालसमाचारसूचनासेवानां गोपनीयसूचीं निर्मातुं, ऑनलाइनसामग्रीपारिस्थितिकीतन्त्रस्य कृते स्वास्थ्यमूल्यांकनतन्त्रस्य निर्माणं कर्तुं, साइबरस्पेसस्य प्रभावीरूपेण शुद्धीकरणार्थं अवैधस्य हानिकारकसूचनायाः च उत्तमवर्गीकरणं, बुद्धिमान्निरीक्षणं, सटीकमूल्यांकनं, कानूनीसफाई च करणीयम्। ऑनलाइन-सांस्कृतिक-उत्पादानाम्, परिचालन-संस्थानां च कृते गतिशीलं कालासूची-प्रणालीं कार्यान्वितं कुर्वन्तु, तथा च सद्-प्रवर्धनार्थं दुष्ट-दमनार्थं च पर्यवेक्षण-तन्त्रे सुधारं कुर्वन्तु केन्द्रितं, विभेदितं, व्यक्तिगतं च संचारं कर्तुं, मुख्यधारामूल्याभिमुखीकरणेन सह एल्गोरिदम् नियन्त्रयितुं, आर्थिकप्रचारं जनमतमार्गदर्शनं च सुदृढं कर्तुं, चीनस्य अर्थव्यवस्थायाः प्रकाशसिद्धान्तं गायितुं च नूतनानां प्रौद्योगिकीनां तथा च बृहत्-आँकडा-कृत्रिम-बुद्धि-इत्यादीनां सक्रियरूपेण उपयोगं कुर्वन्तु अन्तर्जालवार्तासूचनासेवानां अनुज्ञापत्रप्रबन्धनं गभीरं कुर्वन्तु, अन्तर्जालसूचनासेवाव्यावसायिकानां कृते कार्यस्थले प्रशिक्षणं अभिगमप्रबन्धनं च सुदृढं कुर्वन्तु। वयं विशेषकार्याणां "qingming" श्रृङ्खलां निरन्तरं करिष्यामः यत् प्रमुखविषयाणां सुधारणं यथा ऑनलाइन हिंसा, ऑनलाइन अफवाः, एल्गोरिदम् दुरुपयोगः, ऑनलाइन लाइव प्रसारणं तथा लघु वीडियो अराजकता, तथा च निगम-सम्बद्ध-उल्लङ्घनम्, तथा च एकं... अर्थव्यवस्थायाः समाजस्य च स्वस्थविकासाय उत्तमं व्यापारजालवातावरणं।
अङ्कीयप्रौद्योगिक्याः विकासाय प्रतिक्रियां दातुं सूचनायुगे राष्ट्रियशासनस्य नूतनानां चुनौतीनां समस्यानां च समाधानं कुर्वन्तु। महासचिवः शी जिनपिङ्ग् इत्यनेन दर्शितं यत् - "डिजिटल अर्थव्यवस्था, अन्तर्जालवित्तः, कृत्रिमबुद्धिः, बृहत् आँकडा, क्लाउड् कम्प्यूटिङ्ग् इत्यादीनां नूतनानां प्रौद्योगिकीनां अनुप्रयोगानाञ्च तीव्रविकासेन नूतनव्यापारस्वरूपानाम्, नूतनानां मॉडलानां च श्रृङ्खलायाः जन्म अभवत्, परन्तु सन्ति still time lags and blank areas in the relevant legal systems." अन्तर्जालस्य यथा यथा युगः बुद्धिमान् युगस्य महत्त्वपूर्णपरिवर्तनकालस्य प्रति गच्छति तथा तथा अन्तर्जालप्रौद्योगिक्याः परिवर्तनस्य तालमेलं स्थापयितुं, अग्रे-दृष्टिषु तथा च सामरिकप्रकृतिः, विधानस्य प्रासंगिकता, प्रभावशीलता च, तथा च नूतनानां अन्तर्जालप्रौद्योगिकीनां, नवीनानाम् अनुप्रयोगानाम्, नवीनव्यापारस्वरूपाणां नूतनानां च नियमानाम्, तथा च उदयमानानाम् उद्योगानां विकासस्य नेतृत्वं, रक्षणं, चालनं च कर्तुं उच्चगुणवत्तायुक्तानां कानूनानां निर्माणं सुधारणं च भविष्यस्य उद्योगाः। तकनीकीजालप्रबन्धनक्षमतायाः स्तरं व्यापकरूपेण सुधारयति, एल्गोरिदम-अनुशंसाः, लघु-वीडियो, जालप्रसारणं, उपग्रह-अन्तर्जालम् इत्यादिषु क्षेत्रेषु प्रबन्धनप्रौद्योगिकीनां अनुसन्धानं विकासं च अधिकं वर्धयन्ति, तथा च कृत्रिमबुद्धिः, बृहत् आँकडा इत्यादीनां प्रौद्योगिकीनां उपयोगेन निर्माणं त्वरितुं शक्नुवन्ति संजालसुरक्षास्थितिजागरूकता आपत्कालीनप्रतिक्रिया च प्रसंस्करणं, मूल्याङ्कनं, पत्ताङ्गीकरणं च इत्यादिभिः प्रौद्योगिकीमञ्चैः सह वयं समग्रसमन्वयेन, उच्चनीचसम्बन्धेन, आँकडासाझेदारी च सह संजालसुरक्षाप्रणालीं निर्मास्यामः, तथा च आनितानां नूतनानां सामाजिकविषयाणां नियामकचुनौत्यानां च सक्रियरूपेण प्रतिक्रियां दास्यामः by disruptive artificial intelligence technologies such as autonomous driving and aigc , शीघ्रं जनानां नूतनानां अपेक्षाणां आवश्यकतानां च प्रतिक्रियां ददति। मुख्यबिन्दून् प्रकाशयन्तु तथा च तत्काल आवश्यकताः प्रथमस्थाने स्थापयन्तु, कृत्रिमबुद्धिः, इलेक्ट्रॉनिक-अनुज्ञापत्राणि (बैजाः), बायोमेट्रिक्स्, तथा च बृहत्-आँकडा इत्यादिषु प्रमुखक्षेत्रेषु तथा च उदयमानक्षेत्रेषु कानूनानां नियमानाञ्च आपूर्तिं त्वरितं कुर्वन्तु, डिजिटल-अर्थव्यवस्थायाः कारणेन उत्पन्नानां कानूनी-जोखिमानां उत्तम-समाधानं कुर्वन्तु | तथा डिजिटल प्रौद्योगिक्याः, तथा च कानूनस्य शासनस्य पटले उन्नतिः राष्ट्रियशासनव्यवस्थायाः शासनक्षमतायाः च आधुनिकीकरणं कुर्वन्तु।
अन्तर्जालस्य विधिराज्यस्य विषये शोधं गभीरं कुर्वन्तु तथा च साइबरशक्तिनिर्माणार्थं बौद्धिकसमर्थनं सुदृढं कुर्वन्तु। चीनदेशे आधारितं भवितुं, विदेशेभ्यः शिक्षितुं, समकालीनस्थितेः ग्रहणं कृत्वा, भविष्यस्य सामना कर्तुं च, जालकानूनशासनस्य मूलभूतसिद्धान्तेषु अत्याधुनिकविषयेषु च शोधं सुदृढं कर्तुं निरन्तरं, जालशासनसंकल्पनासु सर्वतोमुखी नवीनतां गभीरं कर्तुं च , सामग्री, पद्धतयः, उपायाः, इत्यादयः, तथा च संजालस्य विधिशासनस्य सैद्धान्तिकव्याख्यां शैक्षणिकव्यञ्जनं च सुदृढं कुर्वन्ति , व्यवस्थितनिर्माणं, विशिष्टचीनीलक्षणैः सह अन्तर्जालकानूनीशासनस्य अधिकनवीनसंकल्पनानि परिष्कृत्य, नवीनकानूनीश्रेणयः, कानूनीसिद्धान्तानां नवीनव्यञ्जनानि च , तथा "चीनीशासनस्य" व्याख्यानार्थं "चीनीसिद्धान्तानां" प्रयोगः । अन्तर्जालस्य कानूनस्य शासनस्य निर्माणार्थं महत्त्वपूर्णयोजनासु प्रमुखविधानेषु च केन्द्रीकृत्य, अग्रे-दृष्टियुक्तं, लक्षितं, आरक्षितं च कानूनीनीतिसंशोधनं कर्तुं, नूतनानां प्रौद्योगिकीनां, नूतनानां अनुप्रयोगानाम्, नवीनानाञ्च कानूनीव्यवस्थानां आपूर्तिविषये अनुसन्धानं सुदृढं कर्तुं व्यावसायिकस्वरूपेषु, तथा च अन्तर्जालविकासशासनव्यवस्थानां "उपकरणपेटिका" निरन्तरं समृद्धयन्ति । विदेशसम्बद्धेषु साइबरक्षेत्रे विधिराज्यस्य विषये संशोधनं सुदृढं कुर्वन्तु, साइबरक्षेत्रे बाह्य "दीर्घबाहुक्षेत्रस्य" दमनस्य च निवारणाय विधिराज्यस्य उपयोगस्य क्षमतायां सुधारं कुर्वन्तु, वैश्विक-अन्तर्जाल-शासन-व्यवस्थायां मम देशस्य स्वरं वर्धयन्तु च |. साइबर-कानून-चिन्तन-समूहानां निर्माणं त्वरितम्, साइबर-कानूनस्य निर्माणे चीन-साइबर-अन्तरिक्ष-अनुसन्धान-संस्थायाः इत्यादीनां व्यावसायिक-चिन्तन-समूहानां भूमिकां पूर्णं क्रीडां, विश्वविद्यालयानाम्, वैज्ञानिक-अनुसन्धान-संस्थानां, अन्येषां च विशेषज्ञानाम् आयोजनं, प्रमुख-साइबर-विषये ध्यानं दातुं नेतृत्वं च कुर्वन्तु कानूनस्य विषयेषु शोधं कर्तुं बौद्धिकसाधनानि च उत्पादयितुं सेवानिर्णयस्य स्तरं सुधारयितुम् तथा च चीनदेशे साइबरशक्तिनिर्माणार्थं बौद्धिकसमर्थनं च प्रदातुं।
स्रोतः "लालध्वज पाण्डुलिपि" २०२४/१६
प्रतिवेदन/प्रतिक्रिया