समाचारं

एकस्याः सुप्रसिद्धस्य घरेलु-अर्धचालक-सॉफ्टवेयर-कम्पन्योः एआइ-नवीनीकरण-मुख्यालयेन ऑप्टिक्स-उपत्यकायां निवासार्थं अनुबन्धे हस्ताक्षरं कृतम्

2024-09-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर हू चांगक्सिंग

संवाददाता कांग पेंग

३० अगस्त दिनाङ्के झेटा टेक्नोलॉजी इति सुप्रसिद्धा घरेलु अर्धचालक उद्योगस्य सॉफ्टवेयरकम्पनी ऑप्टिक्स वैली केन्द्रीयनगरनिर्माणसेवाकेन्द्रेण सह सहकार्यसम्झौते हस्ताक्षरं कृतवती तथा च ऑप्टिक्स वैली फाइनेन्शियल होल्डिङ्ग्स् इत्यनेन सह झेटा सेमीकण्डक्टर ए.आई वैली फाइनेंशियल होल्डिङ्ग्स् झेटा टेक्नोलॉजी टावर टेक्नोलॉजी इत्यस्य नूतनः भागधारकः अभवत् ।

रिपोर्ट्-अनुसारं ज़ेट्टा-प्रौद्योगिकी २० वर्षाणाम् अधिककालात् पैन-सेमीकण्डक्टर-उद्योगे गभीररूपेण सम्बद्धा अस्ति तथा च उत्कृष्ट-प्रौद्योगिकी-नवीनीकरण-क्षमतायाः कृते उद्योगे सुप्रसिद्धा अस्ति . कम्पनी स्वतन्त्रतया एक-विरामस्य cim2.0 पूर्ण-मैट्रिक्स-बुद्धिमान् डिजिटल-मञ्चस्य तथा zetacloud औद्योगिक-अन्तर्जाल-मेघ-मञ्चस्य नूतन-पीढीं विकसितवती यत् अर्धचालकस्य, प्रकाश-इलेक्ट्रॉनिक-प्रदर्शनस्य, नवीन-ऊर्जा-आदि-उद्योगानाम् डिजिटल-रूपान्तरणस्य व्यापकं समर्थनं प्रदातुं शक्नोति। अर्धचालक उद्योगस्य प्रगतेः प्रवर्धनार्थं चालितपद्धतिः एआइ युगे प्रवेशः।

अस्य हस्ताक्षरस्य अनन्तरं zetta technology zetta semiconductor ai innovation headquarters परियोजनायाः निर्माणार्थं कोटिकोटि युआन् निवेशं करिष्यति। परियोजना एकं अद्वितीयं "1+3+n" अर्धचालकनिर्माण ai-आधारितदत्तांशविश्लेषणमञ्चं विकसितं करिष्यति यत् स्थानीय अर्धचालककम्पनीनां विश्वस्तरीयस्य अर्धचालककारखानस्य बिग डाटा उपजमञ्चस्य निर्माणे सहायतां करिष्यति, अर्धचालकवेफरस्य उपजं उत्पादनस्थिरतां च सुधारयिष्यति, उद्यमं च सुदृढां करिष्यति विपण्यप्रतिस्पर्धा।

तस्मिन् एव काले, एतत् बृहत्-परिमाणस्य आदर्श-अनुसन्धान-विकास-अनुप्रयोगयोः आधारेण आधारभूतसंरचना-पारिस्थितिकी-विकास-मञ्चं अपि निर्मास्यति, तथा च वैश्विक-एकीकृत-सर्किट-निर्माण-उद्योगस्य कृते नूतनान् मानकान् स्थापयितुं, घरेलु-उन्नत-अर्धचालक-कारखानानां सशक्तिकरणाय च प्रयतते कम्पनी एकीकृतसर्किट-उद्योगस्य कृते प्रतिभाकेन्द्रं निर्मातुं वुहान-विश्वविद्यालयानाम् संसाधनैः सह अपि निकटतया सम्बद्धा भविष्यति तथा च ऑप्टिक्स-उपत्यकायाः ​​अधिकपूर्ण-अर्धचालक-उद्योग-शृङ्खलायाः निर्माणे सहायतां करिष्यति |.

ज़ेट्टा टेक्नोलॉजी इत्यस्य मुख्यकार्यकारी झाओ वेन्झेङ्ग् इत्यनेन उक्तं यत् सम्प्रति घरेलु अर्धचालक उद्योगस्य सॉफ्टवेयरं "सुवर्णदशकस्य" आरम्भं करोति। वुहान-नगरं जीवनशक्ति-नवाचार-पूर्णं नगरम् अस्ति, येन अर्धचालक-कम्पनयः, शोध-संस्थाः च बहूनां सङ्गृहीताः सन्ति, येन सम्पूर्णा औद्योगिकशृङ्खला निर्मितवती अस्ति । अस्मिन् समये वुहाननगरे झेटा सेमीकण्डक्टरस्य एआइ नवीनतामुख्यालयस्य स्थापनायाः विकल्पः वुहानस्य अर्धचालक-उद्योगस्य सामर्थ्यस्य क्षमतायाश्च आधारेण भवति, यत् निगमविकासाय अपि महत्त्वपूर्णं सामरिकं परिनियोजनम् अस्ति

(फोटो संवाददाता द्वारा प्रदत्तम्)

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया वार्तासुरागं प्रदातुं स्वागतं न कुर्वन्तु।

प्रतिवेदन/प्रतिक्रिया