समाचारं

8 सेकेण्ड् मध्ये अपराधस्थलस्य प्रतिवेदनं जनयन्तु अमेरिकीपुलिसः दस्तावेजान् लिखितुं ai साधनस्य उपयोगं करोति, यत् मानवमस्तिष्कस्य स्मरणात् अधिकं सटीकम् अस्ति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्पादक: एर किआओ यांग

[नव प्रज्ञायाः परिचयः] ।अमेरिकीपुलिसः कागदपत्रेषु सहायतार्थं कृत्रिमगुप्तचरसाधनस्य मसौदा एकस्य उपयोगं आरब्धवान् अपराधप्रतिवेदनानि सेकेण्ड्-मात्रेषु उत्पन्नं कर्तुं शक्यते, मानवमस्तिष्कस्य स्मरणात् अधिकं सटीकं च भवति ।

त्रयः शतानि षष्टिः रेखाः, ai—— इत्यस्य उपयोगेन ।

एआइ इत्यस्य उपयोगः पुलिसकार्यस्य सहायतायै कर्तुं शक्यते, अधुना च gpt-4 इत्यनेन संचालितस्य कृत्रिमबुद्धेः उपयोगः अपराधप्रतिवेदनानां लेखनार्थं दस्तावेजानां दाखिलीकरणाय च कृतः अस्ति ।

अस्मिन् वर्षे एप्रिलमासे एक्सोन् इत्यनेन ड्राफ्ट् वन इति नूतनं साधनं प्रारब्धम्, यत् शरीरस्य कॅमेरातः श्रव्यस्य प्रतिलिपिं कृत्वा स्वयमेव पुलिस-रिपोर्ट्-रूपेण परिणतुं शक्नोति ।

draft one इत्यनेन chatgpt इत्यस्य समानं कृत्रिमबुद्धिजननप्रतिरूपं उपयुज्यते, मेघसेवा च microsoft द्वारा प्रदत्ता अस्ति ।

मसौदा वनस्य प्रारम्भस्य शीघ्रमेव स्वागतं पुलिस-अधिकारिभिः कृतम्, यतः तुच्छ-आँकडा-संग्रहणं, स्थल-स्थले स्मरणं, प्रतिलिपि-लेखनं च अतीव समयग्राहकं ऊर्जा-ग्राहकं च भवति अधुना सहायतार्थं "ए.आइ.पुलिससहायकः" अस्ति

प्रथमपरीक्षकेषु अन्यतमः कोलोराडो-नगरस्य फोर्ट् कोलिन्स्-पुलिसविभागः अवदत् यत् मसौदा-वनं पुलिस-कार्यं प्रति नेतुम् प्रतिवेदनलेखनार्थं ८२% समयः न्यूनीकरोति

axon ceo rick smith अनुमानं करोति यत् यदि कश्चन पुलिस-अधिकारी प्रतिदिनं प्रतिलिपि-लेखन-रिपोर्ट्-लेखने स्वस्य आधांशं समयं यापयति तर्हि draft one इत्यस्य उपयोगेन कार्यभारं न्यूनातिन्यूनं आर्धेन न्यूनीकर्तुं शक्यते ततः, पुलिस-अधिकारिणः स्वस्य 25% समयं मुक्तं कर्तुं अवसरं प्राप्नुवन्ति व्यस्त पुलिस सेवा कार्य में समर्पित।

क्षेत्रपरीक्षा

इदं ध्वन्यते यत् मसौदा एकः प्रत्यक्षतया क्लिष्टं दस्तावेजसङ्गठनकार्यं सम्पन्नं कर्तुं शक्नोति अतः, विशिष्टपुलिसकार्यं सम्पन्नं कर्तुं कथं कार्यं करोति?

ओक्लाहोमा-नगरस्य पुलिस-विभागः कतिपयेषु पायलट्-पुलिस-विभागेषु अन्यतमः अस्ति यः केस-रिपोर्ट्-प्रथम-मसौदां लिखितुं एआइ-चैटबोट्-इत्यस्य उपयोगेन प्रयोगं आरब्धवान् अस्ति

अधिकारी मैट् गिल्मोर् तस्य अन्वेषणकुक्कुरः च गनरः च प्रायः एकघण्टापर्यन्तं संदिग्धानां समूहं अन्वेषितवन्तौ, यत्र शरीरस्य कॅमेरा, ड्राफ्ट वन च अधिकारिभिः संदिग्धैः च उक्तं प्रत्येकं वचनं गृहीतवान्

सामान्यतया ओक्लाहोमा-नगरस्य पुलिस-अधिकारी स्वस्य लैपटॉप्-उद्धृत्य कर्तव्य-काले अन्वेषण-रिपोर्ट्-लेखने ३० तः ४५ निमेषान् यावत् व्ययति स्म, परन्तु अस्मिन् समये, सः कृत्रिम-बुद्धि-उपकरणं प्रथमं मसौदां लिखितुं ददाति स्म

मसौदा वन इत्यनेन गिल्मोर् इत्यस्य माइक्रोफोनतः सर्वाणि श्रव्य-रेडियो-चपथानि निष्कासितानि, ८ सेकेण्ड्-मध्ये प्रतिवेदनं जनितम् ।

"रिपोर्ट् मया लिखितात् अपि उत्तमम् आसीत् तथा च सा शतप्रतिशतम् सटीकम् आसीत्" इति गिल्मोर् अवदत् "एतत् अपि एकं विवरणं अभिलेखितवान् यत् सः अपि न स्मरति स्म, यथा अन्यः अधिकारी शङ्कितेः कारस्य वर्णस्य उल्लेखं करोति यदा सः पलायितवान्।

एकस्मिन् यातायातघटनायां अधिकारी यातायातविरामस्य विडियो प्रणाल्यां लोड् कृतवान्, ततः एकं बटनं नुदति स्म तथा च कार्यक्रमः कारकैमरातः प्राप्तस्य श्रव्यस्य आधारेण संभाषणात्मकं प्रतिवेदनं जनयति स्म, यत्र तिथिः समयः च सन्ति यथा पुलिस-अधिकारिणः तस्य टिप्पणी-आधारितं प्रतिवेदनम्।

समग्रप्रक्रिया सुचारुतया अभवत्, पूर्णतायै केवलं कतिपयानि सेकेण्ड्-मात्राणि यावत् समयः अभवत् । तथा च पुलिसैः समीक्षायाः अनन्तरं तस्य परिवर्तनस्य आवश्यकता नासीत् ।

प्रतिवेदनस्य अन्ते अधिकारिणः कृत्रिमबुद्धेः उपयोगेन प्रतिवेदनं निर्मितम् इति सूचयति इति पेटीम् अवश्यं चिह्नितव्याः ।

ये पुलिस-अधिकारिणः एतत् प्रौद्योगिक्याः प्रयोगं कृतवन्तः तेषां अस्मिन् एआइ-उपकरणे अतीव रुचिः अस्ति यत् समयस्य रक्षणं करोति, उत्तमं प्रदर्शनं च करोति ।

केचन अभियोजकाः, पुलिसनियामकाः, कानूनीविद्वांसः च चिन्तिताः सन्ति यत् यदा एआइ-द्वारा लिखितानां प्रकरणप्रतिवेदनानां उपयोगः आपराधिकन्यायव्यवस्थायाः भागरूपेण वा महत्त्वपूर्णसाक्ष्यरूपेण वा भवति तदा प्रतिवेदनानां सटीकता को सुनिश्चितं करिष्यति? यतः बृहत्भाषाप्रतिमानाः मतिभ्रमान् सृजितुं वा तथ्यं निर्मातुं वा शक्नुवन्ति, जातिपक्षपाताः अपि भवितुम् अर्हन्ति ।

यथा, आपराधिकप्रकरणानाम् अभियोजनं कुर्वन् एकः जिलाधिकारी इच्छति यत् प्रतिवेदनानि पुलिस-अधिकारिभिः लिखितानि भवेयुः, न केवलं एआइ-चैटबोट्, यतः तेषां साक्षीभूतस्य सत्यतायाः उत्तरदायित्वं भवितुमर्हति

साक्षिस्थाने कस्यचित् अधिकारीणः कृते "अच्छा, एआइ इत्यनेन एतत् लिखितम्, अहं न लिखितवान् अहं च न जानामि" इति वक्तुं अत्यन्तं हास्यकरं स्यात्, नियमस्य उल्लङ्घनं च भविष्यति।

पुलिस एजेन्सीषु कृत्रिमबुद्धिप्रौद्योगिकी अपरिचिता नास्ति, ये पूर्वमेव एल्गोरिदमिकसाधनानाम् उपयोगं कुर्वन्ति यत् ते नम्बरप्लेट् पठन्ति, संदिग्धानां मुखं चिन्वन्ति, बन्दुकस्य गोलिकाः ज्ञातुं, अपराधानां सम्भावना कुत्र सन्ति इति भविष्यवाणीं कुर्वन्ति।

एतेषु बहवः अनुप्रयोगाः गोपनीयतायाः नागरिकाधिकारस्य च विषयाः सन्ति, तथा च एआइ-उपकरणाः उचितसीमायाः अन्तः कार्यं कुर्वन्ति इति सुनिश्चित्य विधायकाः कानूनानि नियमानि च स्थापितवन्तः

परन्तु कृत्रिमबुद्धिजनितप्रकरणप्रतिवेदनानां उपयोगः अधुना एव आरब्धः, उपयोगाय प्रायः नियमाः, सीमाः च नास्ति

अशान्तकारक कारक

यतः draft one इत्यस्य उपयोगक्षेत्रम् अतीव संवेदनशीलं भवति, अतः नूतनप्रौद्योगिक्याः आरम्भे बहवः जनाः संशयं कुर्वन्ति ।

एलएलएम इत्यस्य निहितपक्षपातसमस्यायाः समाधानं कथं करणीयम् ? साधनानां सम्यक् उपयोगः कथं सुनिश्चितः भवति ? प्रौद्योगिक्याः उपयोगस्य व्याप्तिम्, सीमां च के सीमितं करिष्यति ?

जातिगत पूर्वाग्रहः

ओक्लाहोमा-नगरस्य समुदायस्य कार्यकर्त्री औरेलियस् फ्रांसिस्को इत्ययं नूतनप्रौद्योगिक्याः विषये वदन् अवदत् यत् एआइ-प्रौद्योगिक्यां जाति-पक्षपातस्य सम्भावना केवलं तस्य कारणस्य भागः एव यत् सः अस्मिन् नूतने साधने "गहनतया विचलितः" अस्ति

विधिप्रोफेसरः एण्ड्रयू फर्गुसनः चिन्तितः अस्ति यत् स्वचालितपदार्थाः एआइ-प्रौद्योगिक्याः आरम्भेण च पुलिस-अधिकारिणः लेखनकाले न्यूनतया सावधानाः भविष्यन्ति इति।

एआइ-चैटबोट्-पृष्ठतः बृहत्भाषा-प्रतिमानाः सहजतया सूचनां निर्मातुम् अर्हन्ति, एषा समस्या "भ्रम" इति नाम्ना प्रसिद्धा, या पुलिस-रिपोर्ट्-मध्ये अगोचर-मिथ्या-वस्तुं योजयितुं शक्नोति

एक्सोन् इत्यस्य वरिष्ठः प्रधानः कृत्रिमबुद्धिः उत्पादप्रबन्धकः नोआ स्पिट्जर्-विलियम्स् फोर्ब्स् इत्यस्मै अवदत् यत् जातिगतं वा अन्यं वा पूर्वाग्रहं परिहरितुं ते openai इत्यस्य अत्याधुनिकस्य gpt-4 turbo मॉडलस्य आधारेण draft one इत्यस्य विन्यासं कर्तुं चयनं कृतवन्तः

सरलतमः कच्चतमः च उपायः अस्ति यत् प्रत्यक्षतया साधनस्य आत्म-सृजनशीलतां निष्क्रियं कृत्वा केवलं निर्दयी रिकार्डिङ्ग-यन्त्रं भवितुम् अर्हति, यत् भ्रम-दोषाणां संख्यां बहु न्यूनीकर्तुं शक्नोति

एक्सोन् वास्तविकशरीरस्य कॅमेरा-रिकार्डिङ्ग्-ग्रहणं कृत्वा परीक्षणं कृतवान्, प्रत्येकस्मिन् सन्दर्भे केवलं शङ्कितेः जातिं परिवर्तयति स्म, यथा "श्वेत" इति शब्दस्य स्थाने "कृष्णः" अथवा "लैटिनो" इति शब्दस्य स्थाने, ततः मॉडलं प्रतिवेदनं लिखितुं दत्तवान्

नोआ स्पिट्जर्-विलियम्स् इत्यनेन उक्तं यत् परीक्षणस्य समये उत्पन्नाः पुलिस-रिपोर्ट्-मध्ये शतशः नमूनानां मध्ये "जातिषु सांख्यिकीयदृष्ट्या महत्त्वपूर्णः अन्तरः नास्ति" इति।

मौखिक प्रतिवेदन

केषाञ्चन अधिकारिणां कृते ये नूतनप्रौद्योगिक्याः प्रयोगं कृतवन्तः, तेषां कृते मसौदा एकेन प्रकरणानाम् निबन्धनस्य मार्गः परिवर्तितः अस्ति।

यथा, अधिकारिणः यन्त्राय कथावत् किं घटितं इति वक्ष्यन्ति, येन कॅमेरा स्वस्य प्रकरणप्रतिवेदने यत् प्रकाशयितुम् इच्छन्ति तत् अधिकतया गृहीतुं शक्नोति।

यथा यथा प्रौद्योगिकी अधिका प्रसारिता भवति तथा तथा ओक्लाहोमा-नगरस्य पुलिस-प्रमुखः जेसन-बसेर्ट् इत्यनेन उक्तं यत् सः अपेक्षते यत् अधिकारिणः हस्ते स्थितानां परिस्थितीनां वर्णने "अधिकं वाक्पटुतां" प्राप्नुयुः यतोहि ते मौखिकरूपेण प्रसारिताः भवन्ति।

उपयोगस्य व्याप्तिः

एक्सोन् इत्यनेन गोलीकाण्डादिषु गम्भीरेषु आपराधिकप्रकरणेषु प्रतिवेदनं लिखितुं कृत्रिमबुद्धेः उपयोगं न कुर्वन्तु इति पुलिसं सल्लाहं दत्तवान् यतः ते जटिलाः सन्ति, दावः च अतीव अधिकः भवति।

प्रारम्भिकाः उपयोक्तारः केवलं अपराध-रिपोर्ट-लेखनार्थं draft one इत्यस्य उपयोगं कुर्वन्ति स्म, परन्तु पश्चात् अधिकाधिकाः ग्राहकाः अधिक-गम्भीर-प्रकरणानाम् लेखनार्थं तस्य उपयोगं कुर्वन्ति, यत्र हिंसक-प्रकरणाः इत्यादयः सन्ति

परन्तु एक्सोन् केवलं एआइ-उपकरणानाम् प्रदानाय उत्तरदायी अस्ति तथा च व्यक्तिगतपुलिसविभागाः एतानि साधनानि कथं उपयुञ्जते इति विषये तस्य नियन्त्रणं नास्ति ।

यथा, इण्डियाना-राज्यस्य लाफायेट्-नगरस्य पुलिस-प्रमुखः स्कॉट्-गैलोवे-इत्यनेन द एसोसिएटेड्-प्रेस्-पत्रिकायाः ​​समीपे उक्तं यत् सर्वे अधिकारिणः कस्यापि प्रकारस्य प्रकरणस्य विषये मसौदा-वनस्य उपयोगं कर्तुं शक्नुवन्ति, अस्मिन् वर्षे पूर्वं पायलट्-प्रयोगस्य आरम्भात् आरभ्य अधिकारिणां मध्ये एतत् लोकप्रियम् अस्ति इति

कोलोराडो-राज्यस्य फोर्ट् कोलिन्स्-नगरस्य एकः पुलिस-अधिकारी रोबर्ट् यङ्गर् इत्यनेन उक्तं यत्, अधिकारिणः कस्यापि प्रकारस्य प्रतिवेदने तस्य उपयोगं कर्तुं स्वतन्त्राः सन्ति, परन्तु तेषां ज्ञातं यत् "अतिशयेन कोलाहलपूर्णं" इति कारणतः डाउनटाउन-बार-जिल्हेषु गस्तीषु एतत् सम्यक् कार्यं न करोति

श्रव्य-अभिलेखानां विश्लेषणं सारांशं च कर्तुं कृत्रिमबुद्धेः उपयोगस्य अतिरिक्तं एक्सोन् बहुविध-दृष्टि-प्रणाल्याः उपयोगं कृत्वा वीडियो-क्लिप्-मध्ये यत् दृश्यते तस्य सारांशं कर्तुं अपि प्रयतते, परन्तु प्रौद्योगिकी अद्यापि परिपक्वा नास्ति

यतो हि पुलिसकार्य्ये दोषस्य स्थानं नास्ति, अतः दृश्यपरिचयस्य आरम्भात् पूर्वं नूतनानां प्रौद्योगिकीनां बहुपक्षेषु परीक्षणं करणीयम् ।

एक्सोन् न वदिष्यति यत् कति पुलिसविभागाः प्रौद्योगिकीम् उपयुञ्जते, तथा च एषः एकमात्रः विक्रेता नास्ति यथा policereports.ai तथा truleo इत्यादयः एतादृशाः उत्पादाः प्रारब्धवन्तः।

तदतिरिक्तं ज्ञातव्यं यत् नूतनप्रौद्योगिक्याः draft one इत्यस्य अतिरिक्तं axon इत्ययं taser - अमेरिकीपुलिसस्य कृते stun gun इति अपि प्रदाति ।

अतः एक्सोन् इत्यस्य पुलिसविभागेन सह गहनः सहकारीसम्बन्धः अस्ति तथा च व्यावसायिकसहकार्यस्य एआइ-उपकरणक्रयणस्य च कृते पुलिसविभागस्य प्रथमः विकल्पः अभवत्