समाचारं

वर्षस्य प्रथमार्धे ऊर्जाभण्डारणबैटरीकम्पनीनां प्रदर्शनं दबावेन वर्तते तथा च औद्योगिकशृङ्खलायाः विस्तारः एकः सफलतायाः दिशा अभवत्।

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[वैश्विकजाल ऊर्जा व्यापकप्रतिवेदनम्] २०२४ तमस्य वर्षस्य प्रथमार्धे ऊर्जाभण्डारणबैटरी-उद्योगः समग्ररूपेण गम्भीरचुनौत्यस्य सामनां कुर्वन् अस्ति अनेकेषां सुप्रसिद्धानां सूचीकृतानां कम्पनीनां कृते प्रकाशिताः अर्धवार्षिकप्रतिवेदनाः दर्शयन्ति यत् तेषां कार्यप्रदर्शने महत्त्वपूर्णः सुधारः न अभवत्, तथा च केषाञ्चन कम्पनीनां राजस्वस्य शुद्धलाभस्य च क्षीणतायाः स्थितिः अपि अभवत् । कथ्यते यत् catl, yiwei lithium energy, penghui energy इत्यादीनां प्रमुखकम्पनीनां, तथैव ruipu lanjun इत्यस्य च हानिः निरन्तरं भवति, उद्योगस्य कठिनतायाः कारणात् भिन्न-भिन्न-प्रमाणेन प्रभाविताः अभवन्

प्राच्य आई.सी

अगस्तमासस्य २९ दिनाङ्कपर्यन्तं बहवः सूचीकृताः ऊर्जाभण्डारणबैटरीकम्पनयः २०२४ तमस्य वर्षस्य प्रथमार्धस्य वित्तीयप्रतिवेदनानि प्रकाशितवन्तः । आँकडा दर्शयति यत् यद्यपि catl अद्यापि उद्योगे अग्रणीस्थानं निर्वाहयति, तथापि तस्य राजस्वं न्यूनीकृतम् अस्ति तथा च penghui energy इत्यस्य राजस्वं शुद्धलाभं च उभौ अपि अवनतिप्रवृत्तिं दर्शितवन्तौ यदा ruipu lanjun हानिस्य अवस्थायां पतति एव उपर्युक्तकम्पनीनां मुख्यव्यापारेषु शक्तिबैटरी, ऊर्जाभण्डारणबैटरीउत्पादाः च सन्ति । परन्तु उत्पादनक्षमतायाः आपूर्तिः माङ्गं च असङ्गतिः, तीव्रप्रवृत्तिः इत्यादीनां कारकानाम् कारणात्ऊर्जा-भण्डारण-बैटरी-मूल्यानि २०२३ तमे वर्षे तर्कहीनतया न्यूनतां प्रारभन्ते, येन निगम-लाभस्य दबावः भविष्यति ।

उद्योगस्य अन्तःस्थजनानाम् अनुसारंऊर्जाभण्डारणबैटरीविपण्ये न्यूनमूल्यप्रतिस्पर्धा बैटरीकोशिकाभ्यः आरभ्य प्रणालीसमायोजनपर्यन्तं प्रसृता अस्ति ।एतेन कम्पनीनां लाभं प्राप्तुं कठिनता अधिका भवति । तथ्याङ्कानि दर्शयन्ति यत् जूनमासस्य अन्ते यावत् विभिन्नविनिर्देशानां लिथियमकार्बोनेट् ऊर्जाभण्डारणकोशिकानां औसतमूल्यं ऐतिहासिकनिम्नतमं स्तरं यावत् पतितम् अस्ति, यत् उद्योगस्य अपेक्षाभ्यः दूरम् अतिक्रान्तम् अस्ति यिवेई लिथियम ऊर्जा इत्यस्य कार्यकारीणां निवेशककार्यक्रमे उक्तं यत् यद्यपि सामग्रीमूल्यानि न्यूनीकृतानि तथापि समग्रविक्रयमूल्यं अद्यापि अस्थिरं वर्तते, ऊर्जाभण्डारणबैटरीणां मूल्यं च मूलतः तलम् अभवत्। परन्तु यदा मालवाहनानि वर्धन्ते स्म तदा विक्रयमूल्यानां पतनेन कुल ऊर्जाभण्डारणव्यापारराजस्वस्य न्यूनता अभवत् ।

तत्सह ऊर्जाभण्डारणबैटरीविपण्यस्य प्रतिस्पर्धात्मकं परिदृश्यमपि परिवर्तमानं वर्तते । तृतीयपक्षपरामर्शदातृसंस्थायाः इन्फोलिङ्क् कन्सल्टिङ्ग् इत्यनेन प्रकाशिताः आँकडा: दर्शयन्ति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे ऊर्जाभण्डारणकोशिकानां कुलशिपमेण्टस्य दृष्ट्या शीर्षपञ्चकम्पनयः catl, yiwei lithium energy, ruipu lanjun, haichen energy storage, byd च सन्ति .उद्योगः एकाग्रता अधिका एव तिष्ठति। ज्ञातव्यं यत् अस्मिन् वर्षे प्रथमार्धे यिवेई लिथियम ऊर्जा द्वितीयस्थानं प्राप्तुं अग्रे गता, यदा तु byd पञ्चमस्थानं प्रति पश्चात्तापं कृतवती।

तीव्रविपण्यप्रतिस्पर्धायाः सम्मुखे ऊर्जाभण्डारणबैटरीकम्पनयः विविधाः ब्रेकआउट्-रणनीतयः स्वीकृतवन्तः ।एकतः कम्पनयः औद्योगिकशृङ्खलायाः विस्तारं कर्तुं ऊर्जाभण्डारणप्रणालीसमायोजनसम्बद्धेषु विस्तारं च आरब्धवन्तः । catl तथा yiwei lithium energy इत्यादीनां प्रमुखकम्पनीनां सिस्टम् एकीकरणे निवेशः वर्धितः अस्ति तथा च मार्केट् प्रतिस्पर्धायां सुधारं कर्तुं प्रयतन्ते। अपरपक्षे वैश्वीकरणं उद्यमानाम् कृते महत्त्वपूर्णा दिशा अभवत् । यथा यथा अन्तर्राष्ट्रीयव्यापारबाधाः वर्धन्ते तथा च आन्तरिकविपण्यं संतृप्तं भवति तथा तथा ऊर्जाभण्डारणबैटरीकम्पनयः नूतनवृद्धिबिन्दून् अन्वेष्टुं विदेशविपण्येषु ध्यानं प्रेषयन्ति।

आँकडानुसारम् अस्मिन् वर्षे प्रथमार्धे ऊर्जाभण्डारणबैटरीकम्पनयः ६७gwh अधिकं ऊर्जाभण्डारणआदेशान् प्रकटितवन्तः बृहत् आदेशाः मुख्यतया yiwei lithium energy, ruipu lanjun, haichen energy storage इत्यादीनां सुप्रसिद्धकम्पनीनां कृते आगच्छन्ति विदेशेषु विपण्येषु एतेषां कम्पनीनां विन्यासः अधिकाधिकं त्वरितः भवति, दक्षिणपूर्व एशिया, अमेरिका इत्यादीनि स्थानानि विदेशेषु उत्पादनक्षमतायाः निर्यातस्य मुख्यानि दिशानि अभवन्