समाचारं

एकः चिकित्सालयः पुरुषरोगिणां स्त्रीरोगनिदानं चिकित्सां च करोति, राष्ट्रियचिकित्साबीमाब्यूरो च तस्य उजागरं कृतवान्

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"गर्भाशयदर्शनम्", "गर्भाशयस्य कर्करोगस्य परीक्षणम्" "गर्भाशयस्य विस्तारः" च सर्वे स्त्रीरोगनिदानस्य चिकित्सायाश्च वस्तूनि सन्ति, परन्तु केचन पुरुषरोगिणः अपि एतादृशं चिकित्साबीमाव्ययम् अपि कुर्वन्ति केचन चिकित्सालयाः वर्षे १६७४ एतादृशाः "विचित्र"परीक्षाः अपि कुर्वन्ति स्म । एकीकृतनियोजनानुसारं विभिन्नस्थानेषु चिकित्साबीमाविभागैः राष्ट्रियचिकित्साबीमाब्यूरोद्वारा जारीकृतानां बृहत्दत्तांशसमस्यासूचनानां एकैकं सत्यापनम् अभवत्।

यदा पुरुषाः स्त्रीरोगनिदानं चिकित्सां च कुर्वन्ति तदा किं सम्यक् प्रचलति ?

केचन चिकित्साबीमानां धोखाधड़ीं कर्तुं चिकित्सासंस्थानां मध्ये साझेदारीप्रकल्पाः सन्ति।उदाहरणार्थं, हेङ्गयाङ्ग-नगरस्य, हुनान-प्रान्तस्य लेइयाङ्ग-जन-अस्पताले स्वयमेव भुक्तं मदं "उच्च-आवृत्ति-विद्युत्-शल्यक्रियायाः अतिरिक्तशुल्कं" यत् चिकित्साबीमेन प्रतिपूर्तियोग्यं न भवति, तत् प्रतिपूर्तियोग्यं मदं "इन्ट्राकैविटरी-रङ्ग-डॉप्लर-अल्ट्रासाउण्ड्-परीक्षा (transvaginal)" इति परिवर्तयति अन्यस्य उदाहरणस्य कृते, हुनान-प्रान्तस्य झूझौ-नगरस्य ३३१-अस्पताले स्वयमेव भुक्तं वस्तु "वेदनारहितं गैस्ट्रोस्कोपी-संज्ञाहरणम्" (७४ युआन्/समय) प्रतिपूर्ति-कृते ख-श्रेणी-वस्तु "हिस्टेरोस्कोपी-संज्ञाहरणम्" (४५० युआन्/समय) इत्यनेन प्रतिस्थापितवान् एतेषां व्यवहारानां परिणामेण बहुसंख्याकाः पुरुषरोगिणः स्त्रीरोगनिदानं चिकित्साव्ययः च कुर्वन्ति । किमर्थम् एतत् कुर्वन्ति ? स्वास्थ्यबीमे धोखाधड़ी !

केषुचित् सन्दर्भेषु चिकित्साकर्मचारिणः महिलारोगिणः चिकित्सां प्राप्तुं स्वस्य पुरुषबीमास्थितेः उपयोगं कर्तुं शक्नुवन्ति स्म ।उदाहरणार्थं, आन्तरिकमङ्गोलिया स्वायत्तक्षेत्रे अल्क्सालीगस्य वाङ्ग यान्जुन् क्लिनिकस्य चिकित्साकर्मचारिणः एकस्याः महिलारोगिणः उपरि "ट्रांसवैजिनल कलर डॉप्लर अल्ट्रासाउण्ड्" कृत्वा शुल्कस्य निस्तारणार्थं रोगी पुरुषबन्धुस्य चिकित्साबीमाप्रमाणपत्रस्य उपयोगं कर्तुं अनुमतिं दत्तवन्तः . हुनानप्रान्ते पशुपालन-मुर्गी-कम्पन्योः क्षिंगशा-शाखायाः पुरुषः कर्मचारी ली, तस्य महिलापरिवारस्य सदस्यैः च सितम्बर २०२३, दिसम्बर २०२३, अप्रैल २०२४ च हुनान् प्रान्तस्य युयेयाङ्ग-केन्द्रीय-अस्पताले स्त्रीरोग-निदानं चिकित्सां च कृतम्, तथा च... relevant expenses were paid by li चिकित्साबीमाकार्डस्य निस्तारणं कार्डं स्वाइप् कृत्वा भवति।

अतः एतादृशसमस्यायाः कृते केषु चिकित्सासंस्थासु वैद्येषु च सर्वाधिकं उल्लङ्घनं भवति ?

सारणी 1 पुरुषाणां कृते स्त्रीरोगनिदानस्य चिकित्सायाश्च शीर्षस्थाने चिकित्सासंस्थाः

सारणी 2 पुरुषाणां कृते स्त्रीरोगनिदानं चिकित्सां च निर्धारयन्ति ये शीर्षवैद्याः

अग्रिमे चरणे स्थानीयचिकित्साबीमाविभागाः राष्ट्रियचिकित्साबीमाब्यूरो इत्यस्य मार्गदर्शनेन स्थानीयवास्तविकतानां संयोजनं करिष्यन्ति, एकस्मात् उदाहरणात् अनुमानं आकर्षयिष्यन्ति अन्येभ्यः प्रकरणेभ्यः अनुमानं च आकर्षयिष्यन्ति, परीक्षणस्य व्याप्तेः अधिकं विस्तारं करिष्यन्ति, तथा च सुनिश्चितं करिष्यन्ति यत् सम्बद्धाः विषयाः क्षेत्रे लिङ्गसम्बद्धाः असामान्यवस्तयः स्वच्छाः भवन्ति ।

आकाशजालं विशालं, विरलं किन्तु न लीकं भवति। बृहत्दत्तांशस्य सम्मुखे अद्यापि स्त्रीपुरुषाणां भेदः कर्तुं शक्यते ।