समाचारं

चोरः "चोरी-डायरी" स्थापयितुं आग्रहं करोति, परन्तु एतादृशाः प्रयासाः गलत्-स्थाने एव सन्ति

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज टिप्पणीकार जू हन्क्सिओंग

"३१ दिनाङ्के विरामं कुरु, प्रथमदिनाङ्के अधिकं कुरु "वेश्या मा गच्छ, कर्णौ मा चिनोतु। भवता स्वं नियन्त्रितव्यं, शिक्षणस्य शुल्कं च दातव्यम्।" चोरी-डायरी।" अद्यैव हुनान् प्रान्ते हुआरोङ्ग-मण्डलस्य जनसुरक्षाब्यूरो-नगरस्य पुलिस-स्थानकस्य पुलिसैः चोरी-प्रकरणानाम् एकां श्रृङ्खलां सफलतया क्रैकं कृतम्, संदिग्धः मा मौमौ-इत्येतत् गृहीतम् तस्य निवासस्थानात् पुलिसैः अनेकाः डायरीः प्राप्ताः । (31 अगस्त दिनाङ्के guangming.com इत्यस्य प्रतिवेदनानुसारम्)

प्रकरणं नियन्त्रयन्त्याः पुलिसकर्मचारिणः मते एताः डायरीः पाठैः पूरिताः आसन्, येषु सर्वेषु अपराधस्य अभिलेखाः, स्थानं, चोरितानि वस्तूनि, कियत् धनं प्राप्तम् इति च अतीव स्पष्टतया लिखितम् आसीत् चोरीकृते केचन सावधानताः अपि लिखिताः, यथा "xx लेने रेखां कटयितुं सुलभं नास्ति", "निरीक्षणे विशेषं ध्यानं ददातु" इत्यादयः ।

द डायरी आफ् ए थिफ् (स्रोतः: युएयङ्ग दैनिक)

डायरीतः एव न्याय्यं चेत्, चोरः अतीव "समर्पितः" चोरीकार्यं प्रति अतीव समर्पितः च दृश्यते । यथा - सायंकाले कस्मिन् समये कर्म आरभ्यते, कस्मिन् समये समाप्तं भविष्यति, कियत् परिमाणं च प्राप्तव्यं, तत्र सावधानाः योजनाः सन्ति अहम् अपि स्वयमेव वदामि यत् अहं दिवा वा प्रथमार्धे वा न अभिनयं करोमि आविष्कृतं न भवितुं रात्रौ । यत्र यत्र निगरानीयः भवति तत्र तत्र पूर्वमेव स्पष्टतया नक्शाङ्कनं करणीयम् । यदि भवतः अवकाशदिवसः अस्ति तर्हि "हानिः" पूरयितुं परदिने अधिकं चोरणीयम् । सः स्वकार्यस्य विषये एतावत् गम्भीरः अस्ति, यत् तस्य "चोरी-डायरी" इत्यस्मात् द्रष्टुं शक्यते ।

एतादृशः "स्वानुशासितः" चोरः जनान् हसयति, रोदिति च। उपरिष्टात् इदं प्रतीयते यत् चोरः जानाति यत् धनं प्राप्तुं सुलभं नास्ति, सः "मितव्ययस्य परिश्रमस्य च" अवगमनं करोति, पारिवारिकदायित्वं च अवगच्छति वस्तुतः सः सर्वथा भ्रान्तः अस्ति, तस्य प्रयत्नाः अपि गलत् स्थाने स्थापिताः भवन्ति । यतः चोरीं "कार्यम्" इति व्यवहरणं गलत् दिक् भवति, कियत् अपि परिश्रमं करोति चेदपि, परिवारस्य प्रति अत्यन्तं गैरजिम्मेदारिकं च। यदि भवतः "भोजनं, पेयं, वेश्यावृत्तिः, द्यूतं च" इति दुर्व्यवहारः नास्ति चेदपि, चोरीयाः दुर्व्यवहारः भवतः जीवनस्य नाशार्थं पर्याप्तः । चोरीद्वारा भवन्तः यावन्तः उपलब्धयः कुर्वन्ति तावन्तः एव बृहत्तराः त्रुटयः कुर्वन्ति, तथा च मूल्यं बृहत्तरं दातव्यं भवति एतादृशानां "प्रयत्नानाम्" किमपि मूल्यं नास्ति, ते च केवलं दुष्टस्य मार्गे अधिकाधिकं स्खलन्ति चोरीविषये परिश्रमं कर्तुं न अपि तु केवलं भ्रमितुं वास्तवतः श्रेयस्करम्।

द डायरी आफ् ए थिफ् (स्रोतः: युएयङ्ग दैनिक)

समाचारानुसारं मा मौमौ इत्यस्य चोरीकृत्य हुआरोङ्ग् काउण्टी जनन्यायालयेन नियतकालीनकारावासस्य दण्डः दत्तः । कारागारात् मुक्तस्य अनन्तरं सः एकस्मिन् कारखाने कार्यं कृतवान्, ततः सः कारखानम् अकुशलं, कार्यं च अतिकठिनम् इति अनुभवति स्म, अतः सः स्वस्य पुरातनकार्यं प्रति प्रत्यागतवान् । सम्प्रति मा मौमोउ चोरीशङ्कायाः ​​कानूनानुसारं हुआरोङ्ग-मण्डलस्य जनसुरक्षाब्यूरोद्वारा आपराधिकनिरोधस्य अधीनः अस्ति ।

चोरीयाः परिणामः विनष्टः अस्ति, "चोरी-डायरी" अपराध-अभिलेखः अभवत्, यत् जनान् निःश्वसितुं न शक्नोति । प्रायः कथ्यते यत् प्रयत्नात् विकल्पः महत्त्वपूर्णः अस्ति। यः चोरः "चोरी-डायरी" लिखति सः गलत् विकल्पं करोति, चोरीयां सः यत् "प्रयत्नाः" करोति तत् निरर्थकं भवति । यतः भवन्तः कियत् अपि परिश्रमं कृत्वा चोरीं कुर्वन्ति तथापि भवन्तः आलस्यं कुर्वन्ति, किमपि व्यर्थं प्राप्तुम् इच्छन्ति च एतत् एव कार्ये आलस्यस्य मनः। मा मौमौ इत्यस्य कृते कठिनं अध्ययनं कर्तुं गम्भीरं वस्तु चयनं चोरत्वस्य "प्रयत्नात्" बहु महत्त्वपूर्णं भवति केवलं सम्यक् मार्गे प्रयत्नाः एव सार्थकाः भवन्ति।