समाचारं

ली जियाचाओ झाङ्ग वेइवेइ इत्यनेन सह मिलितवान् : मया प्रोफेसर झाङ्ग इत्यस्य बहवः भाषणाः, भिडियो च दृष्टाः आसन्, अतः प्रथमदृष्ट्या एव अहं पुरातनमित्राः इव अनुभूतवान्

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य अगस्तमासस्य २९ दिनाङ्के प्रातःकाले हाङ्गकाङ्ग-विशेषप्रशासनिकक्षेत्रस्य मुख्यकार्यकारी ली जियाचाओ इत्यनेन उच्चस्तरीयचिन्तनसङ्घस्य राष्ट्रियपरिषदः निदेशकः, फुडानविश्वविद्यालयस्य चीनसंस्थानस्य डीनः च प्रोफेसर झाङ्ग वेइवेइ इत्यनेन सह सौहार्दपूर्णतया मिलितम्, यः हाङ्गकाङ्ग-नगरं गच्छति स्म । ली जियाचाओ महोदयः अवदत् यत् सः प्रोफेसर झाङ्गस्य बहवः भाषणं, भिडियो च दृष्ट्वा बहु लाभं प्राप्तवान्, अतः प्रथमदृष्ट्या सः पुरातनमित्रवत् अनुभूतवान् पक्षद्वयेन हाङ्गकाङ्गस्य आर्थिकप्रौद्योगिकीविकासस्य प्रवर्धनं, शासनात् समृद्धिपर्यन्तं संक्रमणं प्राप्तुं, "एकः देशः, द्वौ प्रणाल्याः" व्यापकतया सटीकतया च कार्यान्वितुं च मतानाम् विचाराणां च आदानप्रदानं कृतम् सभायाः वातावरणं उष्णं मैत्रीपूर्णं च आसीत् । समागमस्य अन्ते प्रोफेसरः झाङ्ग वेइवेई इत्यनेन स्वस्य नूतनं पुस्तकं "this is china: china's heart wins" इति ली जियाचाओ महोदयाय प्रस्तुतम्।

हाङ्गकाङ्गस्य मुख्यकार्यकारी ली जियाचाओ प्रोफेसर झाङ्ग वेइवेइ इत्यनेन सह मिलति

प्रोफेसर झाङ्ग वेइवेइ इत्यनेन स्वस्य नूतनं पुस्तकं ली जियाचाओ महोदयाय प्रस्तुतम्

तस्मिन् एव दिने प्रोफेसर झाङ्ग वेइवेई हाङ्गकाङ्ग-चीनी-आयात-निर्यात-वाणिज्य-सङ्घस्य "भविष्यं जितुम् तीक्ष्णपरिवर्तनानां अन्वेषणम्" इति आर्थिकमञ्चे मुख्यभाषणं दातुं आमन्त्रितः, तथा च सिङ्गापुरस्य वरिष्ठविद्वान् महबुबानी महबुबानी इत्यनेन सह संवादं कृतवान् चीन-अमेरिका-सम्बन्धः हाङ्गकाङ्गस्य भविष्यं च।