समाचारं

एएफएसी २०२४ स्पर्धायां प्रायः पञ्चसहस्राणि तकनीकीदलानि स्वकौशलं प्रदर्शितवन्तः, निर्णायकाः च स्वस्य सद्विचारानाम् कारणेन तत् "अप्रत्याशितम्" इति उक्तवन्तः

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नवोदितस्नातकवर्गात् आरभ्य अनुभविनो वरिष्ठाः अभियंताः यावत्, विभिन्नानां तकनीकीविद्यालयानाम् प्रतिनिधित्वं कुर्वन्तः ४८८२ दलाः स्वकौशलं प्रदर्शितवन्तः, एएफएसी२०२४ वित्तीयगुप्तचरनवाचारप्रतियोगितायां च बहवः अज्ञाताः तकनीकीजनाः स्वस्य प्रतिभाशालिनः सृजनशीलतायाः विचारैः च प्रभाविताः अभवन् निर्णायकानाम् मान्यता एतावता आसीत् यत् ते "अप्रत्याशितम्" इति आह्वयत् ।
शङ्घाई विज्ञान-प्रौद्योगिकी-आयोगेन मार्गदर्शितं, चीन-कम्प्यूटर-सङ्घस्य (ccf) तथा शङ्घाई-विज्ञान-प्रौद्योगिकी-उद्यम-केन्द्रस्य समर्थनेन, पेकिङ्ग-विश्वविद्यालयः, फुडान-विश्वविद्यालयः, हाङ्ग-विश्वविद्यालयः च सहितैः २० तः अधिकैः प्रसिद्धैः विश्वविद्यालयैः कम्पनीभिः च सह-प्रायोजितः कोङ्ग, तथा एण्ट् ग्रुप्, एएफएसी२०२४ वित्तीयगुप्तचरनवाचारप्रतियोगिता प्रतियोगितायाः अन्तिमपदे प्रविष्टा अस्ति । अस्मिन् वर्षे स्पर्धायाः गतवर्षस्य प्रतियोगितायाः आधारेण स्वस्य प्रारूपस्य उन्नयनं कृतम् अस्ति, आव्हानसमूहस्य अतिरिक्तं द्वौ नूतनौ समूहौ योजितौ: स्टार्ट-अप-समूहः उद्यम-समूहः च, येन एल्गोरिदम्-प्रतियोगितायाः, अनुप्रयोग-प्रतियोगितायाः, उद्यमशीलता-प्रतियोगितायाः च व्यापक-प्रतियोगिता-संरचना निर्मितवती
नवीनसमाधानाः प्रफुल्लिताः, न्यायाधीशाः तान् "अप्रत्याशितम्" इति आह्वयन्ति स्म ।
स्टार्टअप समूहे प्रतिभागिनः उद्यमशीलदलेभ्यः अथवा बीजकम्पनीभ्यः नियुक्ताः भवन्ति।प्रतिभागिनः वित्तीयप्रौद्योगिक्याः डिजिटलजीवनस्य च इत्यादिषु मूलक्षेत्रेषु ध्यानं दातुं शक्नुवन्ति, तथा च एजेण्ट्यूनिवर्स बहु-एजेण्ट्-रूपरेखायाः बृहत्-माडल-प्रौद्योगिक्याः च संयोजनेन रचनात्मकविकासान् अनुप्रयोगान् च डिजाइनं कर्तुं शक्नुवन्ति। प्रतियोगितायाः स्टार्ट-अप-समूहस्य मध्ये zhiyou fantasy इति एआइ-सञ्चालितं स्मार्ट-यात्रा-उपकरणम् अस्ति यत् यात्रा-सूचना-अनुकूलनं, स्मार्ट-अनुरक्षणं, विडियो-यात्रा-लॉग-जनरेशनं च अन्यक्षमतां च प्रदाति, एतत् विविध-यात्रा-परिदृश्यानि कवरं करोति, तदनुसारं एकेन क्लिक्-द्वारा अनुकूलनं कर्तुं शक्यते उपयोक्तृप्राथमिकता, बजटम् इत्यादयः, यत्र परिवहनं च सहितं विस्तृतयात्रायोजना। इदं नियोजितयात्रासूचनायाः आधारेण विडियो जनयितुं शक्नोति, येन उपयोक्तारः सम्पूर्णं यात्रासूचीं विडियोरूपेण अधिकं सहजतया अनुभवितुं शक्नुवन्ति तत्सह, यात्रायाः समये परिवहनं, व्याख्यानानि, अनुशंसाः च इत्यादीनि कार्याणि बुद्धिमान् अनुरक्षणं प्रदाति
उद्यमसमूहस्य उद्देश्यं वित्तीयप्रौद्योगिकी-उद्योगे लघु-मध्यम-आकारस्य उद्यमानाम् अस्ति, यत्र प्रतियोगिनः वित्तीय-प्रौद्योगिकी-उद्योगस्य उदयमान-दिशासु ध्यानं दत्तुं, उज्ज्वल-नवीन-नवीन-प्रौद्योगिकीभिः, नवीन-उत्पादैः च सह परियोजनानि प्रस्तूयताम् प्रतिस्पर्धा उद्यमसमूहे शेन्किंग् प्रौद्योगिक्याः बुद्धिमान् निवेशसल्लाहकारसहायकानां व्यक्तिगतसामग्रीजननस्य च क्षेत्रेषु प्रमुखप्रतिभूतिकम्पनीनां सङ्ख्यायाः सह गहनं संयुक्तं शोधं विकासं च अस्ति भ्रमनियन्त्रणं, व्यावसायिकदत्तांशः ज्ञानप्रवेशः, तथा च वित्तीयक्षेत्रे व्यावसायिकदत्तांशपरिवेषणं, उत्पादनस्य अनुसन्धानसञ्चालनस्य च अन्त्यतः अन्तः दक्षतायाः, उत्पन्नपरिणामानां गुणवत्तामूल्यांकनस्य च विषयाः एकस्य रूपेण स्थापिताः सन्ति वित्तीयसंस्थानां कृते उपयुक्तः एजेण्ट्-मञ्चः कठोरव्यापारस्य आवश्यकतानां समाधानार्थं वित्तीय-व्यापारस्य "सिस्टम-इञ्जिनीयरिङ्ग"-मध्ये बृहत्-माडल-क्षमताम् एकीकृत्य संस्थायाः "डिजिटल, गहनं, परिष्कृतं च" ग्राहक-सञ्चालनं गतिं प्रदाति
चुनौतीसमूहस्य सदस्यानां नियुक्तिः मुख्यतया विकासकानां कृते भवति प्रतियोगिनः प्रतियोगिताद्वारा प्रदत्तस्य वित्तीयप्रौद्योगिकीक्षेत्रे वास्तविकदत्तांशस्य आधारेण परियोजनानि डिजाइनं करिष्यन्ति, यस्य न केवलं मौलिकतायाः आवश्यकता भवति, अपितु वास्तविकरूपेण वित्तीयव्यापारस्य समाधानार्थं "कार्यन्वयनस्य" आवश्यकता भवति परिदृश्यसमस्याः। हाङ्गकाङ्गविश्वविद्यालयस्य कम्प्यूटिंगविद्यालये सहायकप्रोफेसरः हुआङ्ग चाओ "वित्तीयनियमानां दीर्घपाठेषु विरोधाभासपरिचयः भेद्यतायाः आविष्कारः च" इति प्रतियोगिताचुनौत्यसमूहस्य निर्णायकरूपेण कार्यं कृतवान् प्रतियोगिनां नवीनसमाधानं। "प्रतियोगिनां समयः वस्तुतः अत्यन्तं कठिनः भवति। परियोजनायाः मुक्तेः अनन्तरं प्रतियोगिनां योजनां पूर्णं कर्तुं प्रायः कतिपयानि दिवसानि एव भवन्ति, परन्तु तेषां कृते अद्यापि सीमितसमये एव समाप्तिः उच्चा भवति, यत् मां आश्चर्यचकितं करोति; किम् अतः अपि अधिकं आश्चर्यं यत् प्रतियोगिनः अस्मिन् समये ते सामान्यतया युवानः सन्ति, तथा च अभिनवसमाधानस्य प्रवेशबिन्दवः निर्णायकानाम् अपेक्षाभ्यः परे सन्ति, यथा वित्तक्षेत्रे अनुपालनं त्रुटिशुद्धिं च प्राप्तुं शीघ्रशब्दविन्यासस्य सूक्ष्म-समायोजनस्य च उपयोगः the पद्धतयः विविधाः सन्ति, तेषां कार्यान्वयनस्य महती सम्भावना वर्तते” इति ।
वर्तमान समये वित्तीयदस्तावेजदोषशोधनस्य समाधानार्थं बृहत्प्रतिमानानाम् उपयोगस्य तकनीकीमार्गः प्रभावी अस्ति सः सुझावम् अयच्छत् यत् खिलाडयः भविष्ये समाधानस्य सामान्यीकरणं वर्धयितुं शक्नुवन्ति वित्तीयदस्तावेजाः अतीव उत्तमं परिणामं प्राप्तुं शक्नोति, परन्तु वित्तीयक्षेत्रे वित्तीयप्रतिवेदनानि वित्तीयविश्लेषणं च इत्यादीनि अनेकप्रकारस्य दस्तावेजाः सन्ति यदि वयं उत्तममानकानि प्राप्तुम् इच्छामः तर्हि बृहत्प्रतिमानानाम् सामान्यीकरणक्षमतायाः उत्तमः उपयोगः करणीयः " .
हुआङ्ग चाओ इत्यनेन सुझावः दत्तः यत् प्रतियोगिनः मॉडल् प्रशिक्षितुं भिन्नप्रकारस्य वित्तीयदत्तांशस्य उपयोगं कुर्वन्ति ते विविधवित्तीयदस्तावेजानां सामान्यविशेषताः अपि अन्वेष्टुं निष्कासयितुं च शक्नुवन्ति तथा च बृहत्प्रतिमानं प्रति प्रसारयितुं शक्नुवन्ति येन बृहत्प्रतिमानाः एतत् ज्ञानं अवगन्तुं शक्नुवन्ति, येन मॉडलस्य सामान्यीकरणक्षमता वर्धते। यदा भवान् प्रतिरूपस्य सूक्ष्म-समायोजनं करोति तदा भवान् समृद्धतरं बृहत्-प्रतिरूपं उपयोक्तुं शक्नोति, भिन्न-भिन्न-आयामेभ्यः सूक्ष्म-समायोजनं कर्तुं शक्नोति, विद्यमान-वित्तीय-अनुपालन-प्रतिबन्धान् योजयितुं शक्नोति, मानवीय-वित्तीय-अनुपालन-संज्ञानेन सह संरेखितुं शक्नोति, तथा च वास्तविक-परिदृश्येषु प्रतिरूपस्य कार्यान्वयनस्य प्रचारं कर्तुं शक्नोति तस्मिन् एव काले सम्प्रति, भवेत् तत् दत्तांशजननम् अथवा शीघ्रशब्दनिर्माणं, मानवसहभागिता अधिकं भागं गृह्णाति । समाधानस्य व्यापककार्यन्वयनार्थं स्वचालनं बुद्धिः च महत्त्वपूर्णाः कारकाः सन्ति । अतः हुआङ्ग चाओ इत्यनेन सुझावः दत्तः यत् भविष्ये बुद्धिमान् एजेण्ट् पद्धत्या विभिन्नवित्तीयदस्तावेजानां गभीररूपेण खननं करणीयम्, विविधवित्तीयक्षेत्रेषु अधिकं व्यापकं स्वचालनं कार्यान्वितं च करणीयम्।
तकनीकीसीमाः गृहीत्वा सम्यक् pmf अन्वेष्टुम्
अस्मिन् वर्षे एएफएसी प्रतियोगितायां भागं गृह्णन्तः दलाः युवानः भवन्ति तथा च भागं गृह्णन्तः समूहाः अधिकविविधाः सन्ति, येषु स्नातकस्य छात्राः वरिष्ठाः अभियंताः च सन्ति ये उद्योगे बहुवर्षेभ्यः कार्यं कृतवन्तः, एल्गोरिदम्-इत्येतत् प्रेम्णा च सन्ति पेकिङ्ग् विश्वविद्यालये सङ्गणकविज्ञानस्य मुख्यशिक्षणं द्वितीयवर्षस्य स्नातकस्य छात्रः लु क्षियाङ्गताओ प्रतिदिनं त्रीणि चत्वारि घण्टानि गहनतया शोधं कुर्वन्, आँकडानां समुद्रे निमग्नः, एल्गोरिदम् अनुकूलनं, द्वन्द्वनिराकरणस्य अत्यन्तं चुनौतीपूर्णसमस्यायाः समाधानं च करोति वित्तीयदस्तावेजाः। ३२ वर्षीयः एल्गोरिदम्-प्रबन्धकः क्षिया माओजिनः परिवारस्य, कार्यस्य, प्रतिस्पर्धायाः च संतुलनं करोति सः अधिकाधिकं अवगच्छति यत् बृहत्-माडल-युगे पारम्परिक-दत्तांश-संसाधन-विश्लेषण-विधिभिः केवलं कार्य-परिदृश्येषु सम्मुखीभूतानां वास्तविक-समस्यानां समाधानं कर्तुं कठिनम् अस्ति नूतनाः विचाराः पद्धतयः च वयं समस्यायाः समाधानं कर्तुं शक्नुमः।
सटीकता आधारित एल्गोरिदम् प्रदर्शनसूचकानाम् अतिरिक्तं, हुआङ्ग चाओ सहभागिनां समाधानानाम् नवीनतायाः, मूलप्रौद्योगिक्याः, डिजाइनविचारानाञ्च मूल्यं ददाति विभिन्नेषु ऊर्ध्वाधरक्षेत्रेषु परिदृश्येषु च तकनीकीवेदनाबिन्दवः आव्हानानि च सम्यक् समानानि न सन्ति खिलाडयः वित्तीयदत्तांशस्य लक्षणं वित्तीयपरिदृश्यानां तकनीकीवेदनाबिन्दवः च अवगन्तुं, एआइ-ज्ञानेन सह संयोजयितुं, उपयुक्तानि एआइ-उपकरणं प्रौद्योगिकीश्च चयनं कर्तुं च आवश्यकाः सन्ति विशिष्टवित्तीयसमस्यानां समाधानं कुर्वन्ति। “एतासां समस्यानां समाधानार्थं भवद्भिः नूतनाः उपायाः चिन्तनीयाः।”
"अत्याधुनिक एआइ-अन्वेषणं गतिशीलतां च अतीव महत्त्वपूर्णम् अस्ति। एते खिलाडयः अवसरैः परिपूर्णे युगे सन्ति। स्नातकवर्षेषु बृहत्-माडल-संशोधनेषु भागं ग्रहीतुं शक्नुवन् अतीव रोमाञ्चकारी अस्ति खिलाडयः बृहत्-माडल-क्षेत्रे कार्यं निरन्तरं कर्तुं शक्नुवन्ति, गहन-कृष्या सह, वयं भविष्ये यदा बृहत्-माडल-कार्यन्वयनं भवति तदा वित्तीय-प्रवृत्तीनां, विपण्य-स्थितीनां च परिदृश्यानां विश्लेषणं पूर्वानुमानं च कर्तुं प्रतीक्षामहे |.
अस्य एएफएसी प्रतियोगितायाः उद्यमसमूहस्य न्यायाधीशरूपेण कार्यं कुर्वन् शङ्घाई हेङ्गशेङ्ग जुयुआन् डाटा सर्विसेज कम्पनी लिमिटेड् इत्यस्य उपमहाप्रबन्धकः फैन् होङ्ग्वेइ इत्यनेन उक्तं यत् अस्याः प्रतियोगितायाः मूल उद्देश्यं वित्तीय-उद्योगस्य विकासं मार्गेण प्रोत्साहयितुं वर्तते कृत्रिमबुद्धिप्रौद्योगिकी तथा उद्यमिनः अस्मिन् क्षेत्रे नवीनतां कर्तुं प्रेरयन्ति। समीक्षाप्रक्रियायाः कालखण्डे सः विभिन्नक्षेत्रेभ्यः स्टार्टअपकम्पनीनां प्रतिनिधिभिः आनयन्तः नवीनसमाधानं दृष्टवान्, येषु विपणनम्, निवेशसंशोधनं, निवेशपरामर्शः, जोखिमनियन्त्रणं, आँकडानि इत्यादयः पक्षाः सन्ति वित्तीय-उद्योगाय पूर्ण-लिङ्क्, पूर्ण-परिदृश्यं, पूर्ण-उत्पाद-बुद्धिमान् समग्र-समाधानं च प्रदत्तवान्, उद्योगस्य प्रौद्योगिक्याः च एकीकरणे नूतनं सफलतां प्राप्तवान्, यत् प्रतियोगिता-आयोजकानाम् मूल-अभिप्रायं सम्यक् प्रतिबिम्बयति स्म
वर्तमान समये बृहत्प्रतिमानाः प्रारम्भिकप्रौद्योगिकी-सञ्चालितात् पारिस्थितिक-सञ्चालितपर्यन्तं गतवन्तः, मुक्तस्रोत-बृहत्-प्रतिरूप-पारिस्थितिकीतन्त्रम् अपि तस्य विकासं त्वरयति फैन होङ्ग्वेई इत्यनेन अपि स्पष्टतया उक्तं यत् प्रतियोगितातः वयं वर्तमानकाले बृहत्प्रतिमानानाम् कार्यान्वयनस्य कठिनतां अपि द्रष्टुं शक्नुमः, परन्तु मुक्तस्रोतस्य न्यूनक्रयणं, सशक्तं अनुकूलनं च उद्यमिनः कृते बहवः सुविधाः आनयत् इति सः आशास्ति यत् उद्यमिनः निरन्तरं सदुपयोगं कर्तुं शक्नुवन्ति मुक्तस्रोतसंसाधनं च मुक्तस्रोतपारिस्थितिकीतन्त्रस्य समृद्धौ निर्माणे च भागं गृह्णन्ति। अद्यत्वे प्रौद्योगिक्याः पुनरावृत्तेः गतिः पूर्वस्मात् अपि द्रुततरः अस्ति इति विश्वासः अस्ति यत् निकटभविष्यत्काले बृहत्प्रतिमानाः इत्यादयः नूतनाः बुद्धिमन्तः प्रौद्योगिकीः वित्तीय-उद्योगस्य उच्चगुणवत्तायुक्तं विकासं प्रवर्धयिष्यन्ति
स्पर्धायाः प्रश्नाः उद्योगात् आगच्छन्ति, समाधानं च उद्योगं प्रति गन्तव्यम्। एण्ट् इन्वेस्टमेण्ट् विभागस्य कुई कैन् इत्यनेन उक्तं यत् निर्णायकानाम् अवलोकनार्थं भागं गृह्णन्तः प्रस्तावाः नूतनाः विचाराः, ठोसप्रौद्योगिकी, पीएमएफ (उत्पाद मार्केट फिट्) इत्यनेन सह समाधानं च भवितुमर्हति। सः सुझावम् अयच्छत् यत् प्रतियोगिनः प्रौद्योगिकी-अद्यतन-द्वारा आनयितस्य लाभांशस्य पूर्णं उपयोगं कुर्वन्तु, प्रौद्योगिक्याः सीमां गृह्णन्ति, पीएमएफ-परिचयं कुर्वन्ति, तथा च व्यापारं ठोस-स्थिरं कर्तुं चक्रं गच्छन्ति, एण्ट्-समूहः अपि उत्कृष्टानां अनुमतिं दातुं मुक्त-मनसा सहकार्यं सृजति | "नवोदितचरण" पारं कर्तुं प्रतियोगितायां स्टार्ट-अप्स, प्रौद्योगिकी-आधारित-लघु-मध्यम-आकारस्य कम्पनयः उद्भवितुं शक्नुवन्ति ।
द पेपर रिपोर्टर जलिलो
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया