समाचारं

c video · “युद्धस्य” शक्तिः<भवतः मोबाईलफोने प्रयुक्तः “जादूकाचः” कियत् “कठिनः” अस्ति?

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

05:23
सिचुआन् न्यूजस्य संवाददाता रेन जिक्सिन् मियान्यांग् इत्यनेन फू किआओसोङ्ग्, फू जियाङ्ग् इत्येतयोः अवलोकनं कृतम्
सम्प्रति, घरेलुबाजारे प्रत्येकं चतुर्णां मोबाईलफोनानां मध्ये एकः मियान्यांग्-नगरे अस्याः कम्पनीयाः उत्पादितस्य "किङ्ग् पाण्डा"-कवर-काचस्य उपयोगं करोति, अस्याः कम्पनीयाः उच्चस्तरीय-इलेक्ट्रॉनिक-फ्लोट्-काच-उत्पादन-रेखाद्वयं १०० तः अधिकं सकल-उत्पादन-मूल्यं निर्मातुम् अर्हति मिलियन युआन... यह sichuan hongke नवीनता प्रौद्योगिकी कं, लिमिटेड mianyang आर्थिक विकास क्षेत्र के नए कार्यात्मक सामग्री औद्योगिक उद्यान में स्थित है।
अयं मृदुप्रतीतः काचः वस्तुतः अतीव कठिनः अस्ति, तस्य बलं साधारणकाचस्य दशगुणं भवति । अन्येषां उच्च-एल्युमिनियम-कवर-काचस्य तुलने "किङ्ग् पाण्डा" इत्यस्य उच्च-मोचन-प्रतिरोधस्य, प्रबल-प्रभाव-प्रतिरोधस्य च लक्षणं वर्तते, सम्प्रति उच्च-एल्युमिनियम-कवर-काचस्य मोबाईल-फोन-अनुप्रयोगस्य क्षेत्रे, अस्य द्वितीयं बृहत्तमं विपण्य-भागं प्राप्तम् अस्ति the world. , घरेलुसमवयस्कविपण्ये प्रथमक्रमाङ्कः । इदमेव "जादू-काचः" यत् होङ्गके-नवाचारं उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयेन अनेकवर्षेभ्यः पङ्क्तिबद्धरूपेण निर्माण-उद्योगे एकल-चैम्पियन-प्रदर्शन-उद्यमरूपेण मूल्याङ्कनं कर्तुं समर्थं कृतवान्
"strong strength" इत्यस्य अस्मिन् अंके वयं "king panda" इत्यस्य आवरणकाचस्य उत्पादनकार्यशालायां गत्वा कवरस्य पृष्ठतः निगूढं "सॉफ्ट" बलं "कठिन" प्रौद्योगिकी च अन्वेषयामः।
प्रतिवेदन/प्रतिक्रिया