समाचारं

२०२४ तमस्य वर्षस्य डिजिटल-एक्सपो-समाप्तिः अभवत्, यत्र आँकडाक्षेत्रे १३०० तः अधिकाः नूतनाः अनुप्रयोगाः अनावरणं कृतवन्तः ।

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठः चित्राणि च/यांग्चेङ्ग इवनिंग् न्यूज सर्वमीडिया रिपोर्टरः वाङ्ग ली
३० अगस्तदिनाङ्के २०२४ तमस्य वर्षस्य चीन-अन्तर्राष्ट्रीय-बृहत्-आँकडा-उद्योग-प्रदर्शनस्य (अतः परं "बृहत्-आँकडा-एक्स्पो" इति उच्यमानस्य) त्रिदिवसीयस्य समाप्तिः अभवत् । अस्य डिजिटल-प्रदर्शनस्य आयोजनं प्रथमवारं राष्ट्रिय-आँकडा-प्रशासनेन कृतम्, यस्य विषयः "डिजिटल-गुप्तचर-सहजीवनम्: डिजिटल-अर्थव्यवस्थायाः उच्च-गुणवत्ता-विकासाय नूतनं भविष्यं निर्मायते" इति, यस्मिन् अत्याधुनिक-डिजिटलस्य बहूनां संख्यां प्रदर्शितम् प्रौद्योगिकीः तथा आँकडा अनुप्रयोगप्रकरणाः।
बृहत् मॉडल् औद्योगिकप्रयोगस्य उदाहरणानि अस्मिन् वर्षे डिजिटल एक्स्पो इत्यस्मिन् उष्णस्थानेषु अन्यतमम् अस्ति हुवावे क्लाउड् बूथ् इत्यत्र संवाददातारः एकं “वृद्धं चीनीयं वैद्यं” दृष्टवन्तः यः नाडीं गृहीत्वा जिज्ञासितुं शक्नोति स्म-विश्वस्य प्रथमं बहुविधं बृहत् मॉडलं “डिजिटल बुद्धिः” पारम्परिकचीनीचिकित्साशास्त्रे विकसिता । "शु झी मटेरिया मेडिका" बृहत् मॉडलः "शौझेङ्ग" (1,000+ प्राचीनपुस्तकानि, 90,000+ नुस्खाः इत्यादयः), "नवाचारः" (40 मिलियन+ साहित्यसाराः, 3 मिलियन+ प्राकृतिकाः उत्पादाः, 20,000+ लक्ष्यजीनमार्गसूचना इत्यादयः एकीकृत्य स्थापयति ), " "औद्योगीकरण" (100,000+ नैदानिकयोजनाः, 160,000+ चीनीचिकित्सा पेटन्टाः तथा औषधशास्त्रनीतिमार्गदर्शिकाः इत्यादयः) विशालदत्तांशसदिशपुस्तकालयानां त्रीणि प्रमुखवर्गाणि, चीनीयचिकित्सासंशोधनादिषु अनुप्रयोगपरिदृश्यानां आवश्यकतानां पूर्तये एल्गोरिदमगणनाशक्तिं प्रयुज्यन्ते तथा विकासः, चीनीचिकित्सा बुद्धिमान् निदानं चिकित्सा च, चीनीचिकित्सा बुद्धिमान् सेवाः च।
विभिन्नप्रकारस्य मानवरूपिणः रोबोट् विविधप्रदर्शनक्षेत्राणां "लोकप्रियता" सन्ति । चीनदक्षिणविद्युत्जालप्रदर्शनक्षेत्रे आगन्तुकाः "बिग् वाट्" विद्युत्शक्ति एआइ मानवरूपी रोबोट् परितः एकत्रिताः भूत्वा पूर्णतया स्वचालितप्रदर्शनपरिचयं श्रोतुं शक्नुवन्ति, अपि च प्रश्नान् पृच्छितुं भ्रमणस्य अनुसरणं कर्तुं च शक्नुवन्ति अभिनव "स्वविकसितमस्तिष्कप्रतिरूप + अनुकूलितशरीर" डिजाइनरणनीत्याः माध्यमेन रोबोट् सुचारुस्वरसंवादः, मुक्तशरीरपरस्परक्रिया, लचीलापदयात्रा, सटीकशक्तिसञ्चालनम् इत्यादीनि कार्याणि साधयति, येन संचालनस्य अनुरक्षणस्य च व्ययस्य संचालनस्य च महत्त्वपूर्णं न्यूनीकरणं कर्तुं शक्यते जोखिमं जनयति, तथा च कार्यदक्षतायां सुधारं करोति दक्षता विद्युत् उद्योगस्य बुद्धिमान् परिवर्तनं कुशलसञ्चालनं च दृढं प्रेरणाम् अयच्छति।
"कृत्रिमबुद्धेः क्षेत्रे चीनदेशे सहस्राणां उद्योगानां कृते व्यापारिकपरिदृश्यानि सन्ति। यदि सर्वे वर्गाः एआइ-इत्येतत् सक्रियरूपेण आलिंगयन्ति, व्यापारिकपरिदृश्यानि च उद्घाटयन्ति तर्हि चीनदेशस्य विश्वे अग्रणीलाभं निर्मातुं महान् अवसरः अस्ति , huawei managing director and huawei cloud ceo said, "डिजिटलीकरणं वैश्विकप्रौद्योगिकीक्रान्तिः औद्योगिकपरिवर्तनं च केन्द्रबिन्दुः अस्ति। चीनस्य डिजिटल आर्थिकविकासस्य प्रौद्योगिकीनवाचारस्य च अद्यापि खड्गं पारयितुं आवश्यकता वर्तते। डिजिटल उद्योगस्य उद्यानस्य समृद्ध्यर्थम् अद्यापि अधिकसिञ्चनस्य आवश्यकता वर्तते। वयं सर्वकारं, उद्योगं, शिक्षाशास्त्रं, शोधपक्षं च invest इति आह्वानं कुर्मः यत् ते बुद्धिमान् युगे अभिनवप्रौद्योगिकीनां नूतनं पारिस्थितिकीतन्त्रं निर्मायन्तु तथा च संयुक्तरूपेण डिजिटल अर्थव्यवस्थायाः विकासं प्रवर्धयन्तु।”.
अस्मिन् एक्स्पो-क्रीडायां २१,६०० पञ्जीकृताः अतिथयः भागं गृह्णन्ति इति कथ्यते, येषु ३१ देशेभ्यः क्षेत्रेभ्यः च १४० अन्तर्राष्ट्रीयाः अतिथयः सन्ति । प्रदर्शकानां संख्या ४१४ यावत् अभवत्, येषु अमेरिका, रूस, जर्मनी इत्यादिभ्यः ३१ देशेभ्यः क्षेत्रेभ्यः च ७७ विदेशकम्पनयः सन्ति, येषु १३०० तः अधिकाः नवीनाः प्रौद्योगिकीः, नवीनाः उत्पादाः, नवीनसमाधानाः, आँकडाक्षेत्रे नूतनाः अनुप्रयोगाः च प्रदर्शिताः
परिणामविमोचनस्य दृष्ट्या अस्मिन् एक्स्पो-संस्थायाः आँकडाक्षेत्रे १५४ शोधपरिणामाः तकनीकी-उपार्जनाः च प्रकाशिताः, येषु दश प्रमुखाः वैज्ञानिक-प्रौद्योगिकी-उपार्जनाः, ५७ उत्कृष्टाः वैज्ञानिक-प्रौद्योगिकी-उपार्जनाः च सन्ति राष्ट्रीयदत्तांशप्रशासनेन डिजिटलचीनस्य निर्माणार्थं ५० विशिष्टप्रकरणानाम् प्रथमः बैचः प्रकाशितः, यस्मिन् डिजिटल-अर्थव्यवस्था, डिजिटल-सरकारः, डिजिटल-पारिस्थितिकी-सभ्यता इत्यादीनां क्षेत्राणि समाविष्टानि सन्ति national integrated computing power network, यत् मम देशस्य कम्प्यूटिंगशक्तेः अन्वेषणपरिणामेषु अन्तर्जालस्य विकासप्रक्रियायां नवीनसफलतासु च केन्द्रितम् आसीत् ।
प्रतिवेदन/प्रतिक्रिया