समाचारं

"एतानि विद्युत्वाहनानि अवश्यमेव अस्माकं मार्गाणि प्रशस्तं करिष्यन्ति"।

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उच्च "उष्णता" च उत्तमः अनुभवः,चीनस्य नवीनाः ऊर्जावाहनानि आफ्रिकादेशस्य हरितपरिवहनपरिवर्तने सहायकाः भवन्ति


आफ्रिकादेशे "बोडा-बोडा" "तुक्-टुक्" इति नाम्ना प्रसिद्धाः द्विचक्राः त्रिचक्राः च मोटरसाइकिलाः स्थानीययानस्य विशिष्टप्रतिमा चिरकालात् सन्ति अधुना कालस्य उन्नतिः, प्रौद्योगिकीविकासः च चीनदेशात् नूतनाः ऊर्जायानानि आफ्रिकादेशे अवतरन्ति, क्रमेण स्थानीयमार्गाणां स्वरूपं परिवर्तयन्ति च


"यदि कोऽपि एतत् कारं क्रेतव्यं वा इति विचारयति तर्हि मम सल्लाहः अस्ति यत्, मा संकोचयन्तु, तत्क्षणमेव क्रीणीत!" एजेन्सी संवाददाता, ९.अहं चीनीयविद्युत्कारस्य परीक्षणं कृत्वा तत् शक्तिशालीं चालयितुं आरामदायकं च इति ज्ञातवान्। “एतानि विद्युत्वाहनानि अस्माकं मार्गाणि अवश्यमेव प्रशस्तं करिष्यन्ति।”


अनेकानाम् अन्तर्राष्ट्रीयपर्यवेक्षकाणां निष्कर्षाः झूमायाः सहजभावनायाः समानाः सन्ति अधिकाधिकाः चीनीय-नवीन-ऊर्जा-वाहन-कम्पनयः आफ्रिका-विपण्ये गभीररूपेण संलग्नाः सन्ति, तेषां व्यय-प्रभावि-उत्पादानाम् आफ्रिका-उपभोक्तृभिः, सर्वकारैः च स्वागतं क्रियते


रवाण्डादेशस्य राजधानी किगालीनगरे चीनीयविद्युत्कारनिर्माता byd इत्यनेन स्थानीयसाझेदारैः सह मिलित्वा पूर्वाफ्रिकादेशे प्रथमं byd इलेक्ट्रिककारविक्रेतारं उद्घाटितम्। स्थानीयविक्रयकर्मचारिणः अवदन् यत् चीनीयविद्युत्वाहनानां वाहनचालनस्य अनुभवः, प्रौद्योगिकीनवाचारः, सुरक्षा, अर्थव्यवस्था च इत्येतयोः दृष्ट्या बाजारात् सकारात्मकप्रतिक्रियाः प्राप्ताः।


दक्षिण आफ्रिकादेशे ग्रेट् वाल, हवल, byd इत्यादीनां चीनीयवाहननिर्मातृणां बहूनां विद्युत्वाहनानां विपण्यां स्थापिताः, उपभोक्तृषु लोकप्रियाः च सन्ति अस्मिन् वर्षे दक्षिण आफ्रिकादेशस्य प्रमुखाः बससञ्चालकाः अपि चीनीयकम्पनीभिः सह विद्युत्बसक्रयणस्य आदेशं कृतवन्तः ।


इजिप्ट्देशे अस्मिन् वर्षे प्रथमत्रिमासे पञ्जीकृतानां विद्युत्वाहनानां संख्या विगतत्रिवर्षेषु कुलस्य एकतृतीयभागं प्राप्तवती, येषु अधिकांशः चीनदेशे एव उत्पाद्यते मिस्रदेशस्य विक्रेतारः अवदन् यत् चीनीयविद्युत्वाहनानि उच्चगुणवत्तायुक्तानि न्यूनमूल्यानि च सन्ति, ये मिस्रदेशस्य विपण्यस्य आवश्यकतां पूर्णतया पूरयन्ति।


……


अनेके विश्लेषकाः अवदन् यत् आफ्रिका-विपण्ये चीनीय-नवीन-ऊर्जा-वाहनानां लोकप्रियतायाः वर्धमानस्य एकं महत्त्वपूर्णं कारणं तेषां उच्च-व्यय-प्रदर्शनम् अस्ति


एस एण्ड पी ग्लोबल मोबिलिटी इत्यस्य यूरोपस्य, मध्यपूर्वस्य, आफ्रिकादेशस्य च वाहनपूर्वसूचनायाः मुख्यविश्लेषकः वाल्टर मडिल्ला इत्यनेन उक्तं यत्, व्यय-प्रभाविणः चीनीय-ब्राण्ड्-संस्थाः विद्युत्-वाहन-उपभोक्तृणां कृते अधिकानि विकल्पानि प्रददति। दक्षिण आफ्रिकादेशस्य विटवाटरस्रैण्ड् विश्वविद्यालये दक्षिणविषमतासंशोधनकेन्द्रे आगन्तुकः शोधकः मुबेस्वाने मसिलो इत्यपि मन्यते यत् एतादृशेषु एव परिस्थितिषु मूल्यलाभानां कारणेन चीनीयब्राण्ड् आफ्रिकादेशे अग्रणीस्थानं धारयितुं शक्नुवन्ति।


विद्युत्वाहनप्रचारसङ्गठनस्य africanev इत्यस्य कार्यकारीनिदेशकः gade senyuizom इत्यनेन उक्तं यत् चीनीयकम्पनयः आफ्रिकादेशे विकासं निरन्तरं प्रवर्धयन्ति तथा च स्वस्य प्रौद्योगिकी-बाजार-लाभानां लाभं गृहीत्वा स्थानीय-बाजार-आवश्यकतानां पूर्तिं कुर्वन्ति।


सम्प्रति आफ्रिकादेशस्य अनेके देशाः घरेलुहरितपरिवर्तनस्य समर्थनार्थं नीतयः प्रवर्तन्ते, प्रासंगिकमूलसंरचनानां च सक्रियरूपेण निर्माणं कुर्वन्ति, येन नूतनानां ऊर्जावाहनानां लोकप्रियतायाः परिस्थितयः अपि निर्मिताः यथा, मिस्र-सर्वकारेण विद्युत्वाहनेषु "शून्यशुल्कं" कार्यान्वितं यत् तत्सम्बद्धानां उत्पादानाम् विक्रयं प्रवर्तयितुं शक्यते । तस्मिन् एव काले मिस्रदेशे चार्जिंग्-स्थानकानां संख्या कतिपयेषु वर्षेषु दुगुणा अभवत् ।


तदतिरिक्तं चीनदेशः नूतनानां ऊर्जावाहनानां, शक्तिबैटरीनां, स्मार्टकाकपिट्, वाहनस्य अन्तः सॉफ्टवेयरस्य, औद्योगिकशृङ्खलायाः पूर्णतायां, निर्माणव्ययस्य अर्थव्यवस्थायां च वैश्विकः अग्रणी अस्ति, येन चीनीयसाझेदारैः सह सहकार्यं कर्तुं, प्रौद्योगिकीप्रवर्तनं कर्तुं, स्थानीयकृतं उत्पादनं प्रवर्धयितुं च बहवः स्थानीयकम्पनयः आकर्षयन्ति विकासस्य सम्भावना पर्याप्तं वर्तते। दक्षिणचाइना मॉर्निङ्ग पोस्ट् इत्यनेन अद्यैव ज्ञापितं यत् केचन केन्यायाः कम्पनयः चीनेन सह बैटरी-इञ्जिन-क्रयणार्थं सहकार्यं आरब्धवन्तः, तान् पुनः आफ्रिका-देशं प्रति परिवहनार्थं च, अस्मिन् क्षेत्रे चीनस्य प्रौद्योगिकी-लाभान्, प्रासंगिक-स्थानीय-प्राथमिक-नीतिभिः आनयितानां विकास-अवकाशानां च पूर्णतया संयोजनं कृतवन्तः |.


"विद्युत्परिवहनक्रान्तिः!"अमेरिकनमाध्यमाः आफ्रिकादेशस्य विपण्यस्य अन्वेषणं कुर्वतां चीनस्य विद्युत्वाहनानां विषये सूचनां दत्त्वा एतत् व्यञ्जनं प्रयुक्तवन्तः । प्रौद्योगिकी-लाभानां नीति-अवकाशानां च उपरि अवलम्ब्य चीनस्य नवीन-ऊर्जा-वाहनानां व्यापक-विकास-संभावनाः, आफ्रिका-देशे महती-क्षमता च अस्ति, तथा च स्थानीय-हरित-परिवहन-विकासे अधिकं योगदानं निरन्तरं दास्यन्ति |.


स्रोतः - सिन्हुआ न्यूज एजेन्सी


अंत
स्वमित्रैः सह साझां कर्तुं स्वागतम्!
निर्मित |.चीन ऊर्जा समाचार (id: cnenergy)
सम्पादक丨लि हुइयिंग
प्रतिवेदन/प्रतिक्रिया