समाचारं

weilai banyanrong 3.0.0 बुद्धिमान् प्रणाली 130 तः अधिकानि कार्याणि योजयति अनुकूलयति च

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२८ अगस्त दिनाङ्के एनआईओ इत्यनेन स्वस्य बुद्धिमान् प्रणाल्याः नूतनं संस्करणं banyanrong 3.0.0 इति प्रकाशितम्, यत्र पञ्च प्रमुखक्षेत्राणि समाविष्टानि सन्ति: nomi, पैनोरमिक डिजिटल स्पेस, एआई इंटेलिजेण्ट् चेसिस्, एनआईओ लिङ्क् पैनोरमिक इन्टरकनेक्शन्, तथा च कार-अनुभवस्य उन्नयनं, यत्र १३० तः अधिकाः नवीनाः च... अनुकूलित कार्य।

स्थापनायाः अनन्तरं तृतीयः प्रमुखः संस्करणः अद्यतनः इति नाम्ना banyan 3.0.0 इत्यस्य बृहत्तमं विशेषता सम्पूर्णं वाहनं सशक्तं कर्तुं ai इत्यस्य उपयोगः अस्ति chassis इत्यादिषु सर्वेषु पक्षेषु व्यक्तिगतं उपयोक्तृ-अनुभवं प्रदातव्यम् ।

एनआईओ इत्यनेन अस्मिन् वर्षे जनवरीमासे banyan version 2.4.0 इत्यस्मिन् 4d comfort navigation function इत्येतत् प्रारब्धम् ।banyan 3.0.0 इत्यस्य विमोचनेन सह,इदं उन्नयनं 4d पूर्ण-क्षेत्र-आराम-नेविगेशनं प्रति अस्ति, यत् नेविगेशनं विना सक्रियं कर्तुं शक्यते, तथा च अशान्ति-सूचकाङ्कस्य परिचयः अपि करोति । 4d सर्वक्षेत्र-आराम-मार्गदर्शनं es6 तथा ec6 मॉडल् यावत् विस्तारितम् अस्ति । banyan 3.0.0 इत्यनेन पृष्ठपङ्क्तौ कृते पृष्ठीय-सीट-अनन्य-ड्राइविंग-मोड् अपि प्रारभ्यते, यत् शक्ति-निर्गमस्य, निलम्बन-कम्पन-छननस्य, ऊर्जा-पुनर्प्राप्तेः च अनुकूलनं कृत्वा त्वरण-मन्दतायाः कारणेन चक्करः न्यूनीकरोति

nomi इत्यत्र एतत् उन्नयनं दैनिकपार्किङ्गतः सेवाबटलरपर्यन्तं षट् मूलबहु-एजेण्ट्-कार्यं आनयति, यत्र nomi पार्किङ्गसहायकः, nomi गार्डः, nomi सेवाबटलरः, nomi डिस्कवरी, nomi dj तथा nomi यात्रास्मृतयः सन्ति, येन कारस्य उपयोगस्य सुविधायां सुधारः भवति

banyan संस्करणं 3.0.0 nomi इत्यस्य अभिनवम् अनुभवं गभीरं करोति तथा च nomi सुझावः nomi पूर्ण-केबिन-स्मृति-कार्यं च योजयति यत् उपयोक्तृभ्यः अधिकसक्रिय-व्यक्तिगत-सेवाः प्रदातुं शक्नोति उपयोक्तुः आदतयः परिस्थितयः च आधारीकृत्य, nomi सक्रियरूपेण बुद्धिमान् सुझावान् प्रदाति यथा पार्किङ्ग-रक्षकाः आसन-समायोजनं च, स्मार्ट-काकपिट्-कृते वाहनस्य अन्तः बुद्धिमान् सेवानां नूतनं रूपं प्रदाति प्रत्येकं यात्री।

एनआईओ इत्यनेन विहङ्गम-डिजिटल-अन्तरिक्षस्य ध्वनि-गुणवत्तां व्यापकरूपेण उन्नयनं कृतम् अस्ति । कार-अन्तर्गत-व्यावसायिक-श्रेणी-समीकरण-प्रो-ईक्यू-इत्यस्य परिचयः, यत् व्यक्तिगत-प्राथमिकतानुसारं ध्वनि-प्रभावं सूक्ष्मतया समायोजयितुं शक्नोति । wumai karaoke 2.0 इत्यनेन ai बुद्धिमान् संगतिः, ai ध्वनि-छिद्रकाः, ai बुद्धिमान् ध्वनि-प्रभावाः च इति माध्यमेन कदापि, कुत्रापि मोबाईल कराओके इत्यस्य मज्जायाः अनुभवं कर्तुं शक्यते

एनआईओ लिङ्क् पैनोरमिक इन्टरकनेक्शन् इत्यत्र banyan 3.0.0 इत्येतत् नूतनेन nio phone इत्यनेन सह युग्मितम् अस्ति । तदतिरिक्तं nio link इत्येतत् tencent sports, baidu netdisk इत्यादीनां विविधानां नूतनानां अनुप्रयोगानाम् अभिगमनस्य समर्थनं करोति । banyan 3.0.0 संस्करणे nio link पैनोरमिक परस्परसंबद्धप्रशासनिकपर्दे उपयोक्तृअनुभवं वर्धयितुं मुखपरिचयकोणसमायोजनं, डेस्कटॉपस्क्रीनप्रक्षेपणं, त्वरितनियन्त्रणं, बहुकार्यप्रबन्धनम् इत्यादीनि विविधानि पृष्ठनियन्त्रणकार्यं योजयति पृष्ठीयप्रशासनिकपर्दे।

दैनिकवाहनचालनअनुभवस्य दृष्ट्या, एतत् अनेककार्यैः सुसज्जितम् अस्ति यथा आवागमनमार्गस्य मार्गदर्शनं, नेविगेशनपतेः स्मरणं, नेविगेशनस्य रङ्गदृष्टिसहायकविधिः इत्यादयः आसनमालिशविधानस्य पुनर्निर्माणं, नवीनं कारस्य समीपे वायुशुद्धिः, पृष्ठभागस्य वातानुकूलनस्विचः; बैटरी-परिवर्तन-विण्डो-उत्थापनम् इत्यादयः कार्यम् । एडीबी स्मार्ट हेडलाइट अपग्रेड, इलेक्ट्रिक डोर स्विच, पार्किंग डोर ऑटोमैटिक अनलॉकिंग, ईटीसी अनुभव अनुकूलन इत्यादीनि कार्याणि यात्रां अधिकं सुरक्षितं सुविधाजनकं च कुर्वन्ति।

प्रतिवेदन/प्रतिक्रिया