समाचारं

वर्षत्रयानन्तरं हैती-स्वाद-उद्योगस्य अन्तरिमलाभः द्वि-अङ्कीय-वृद्धौ पुनः आगच्छति

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२९ अगस्तमासस्य सायंकाले हैती-स्वाद-उद्योगः(603288.sh, शेयर मूल्य 33.99 युआन, बाजार मूल्य 189.005 अरब युआन)२०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं प्रकाशितवती, कम्पनी वर्षस्य प्रथमार्धे १४.१५६ अरब युआन् परिचालन-आयम् अवाप्तवती, वर्षे वर्षे ९.१८% वृद्धिः, मूलकम्पनीयाः कारणीयः शुद्धलाभः ३.४५३ अरब युआन्, ए वर्षे वर्षे ११.५२% वृद्धिः अभवत् ।

"दैनिक आर्थिकसमाचार" इति संवाददाता अवलोकितवान् यत् हैती-स्वाद-उद्योगः पूर्वं दीर्घकालं यावत् द्वि-अङ्कीय-द्रुत-वृद्धिं निर्वाहितवान् अस्ति तथा च "सोया-सॉस माओ" इति नाम्ना प्रसिद्धः आसीत्, परन्तु अन्तिमेषु वर्षेषु तस्य प्रदर्शनं स्थगितम् अस्ति २०२१ तमस्य वर्षस्य प्रथमार्धे २०२२ तमस्य वर्षस्य प्रथमार्धे च लाभवृद्धेः दरः क्रमशः ३.०७% तथा १.२१% इत्येव न्यूनः अभवत् (-८.७६%) इति । यथा यथा प्रदर्शनं न्यूनीभवति स्म, तथैव हैती-स्वाद-उद्योगस्य विपण्यमूल्यं अपि ७०० अरब-युआन्-इत्यस्य "शिखरं" तः, वर्तमान-विपण्यमूल्यं १८९ अरब-युआन्-पर्यन्तं न्यूनीकृतम्

एतत् प्रदर्शनं एतदपि दर्शयति यत् हैती-स्वाद-उद्योगः क्रमेण नकारात्मक-जनमतं, दुर्बल-टर्मिनल्, चैनल-सूची-पाचनम् इत्यादिभ्यः प्रतिकूल-कारकेभ्यः उद्भूतः अस्ति

अस्मिन् अर्धवार्षिकप्रतिवेदने हैती-स्वाद-उद्योगेन स्वस्य कार्यप्रदर्शन-वृद्धेः कारणानां विश्लेषणं कृत्वा उक्तं यत् कम्पनी उत्पादस्य गुणवत्तां सुधारयित्वा उत्पाद-विनिर्देशान् समृद्ध्य स्वस्य विद्यमान-उत्पादानाम् प्रतिस्पर्धायां सुधारं कृतवती, तथा च उपभोक्तृ-आवश्यकतानां परितः नवीन-उत्पादानाम् विकासं कृत्वा प्रक्षेपणं कृतवती चैनल्-अन्तस्य निर्माणं सुधारं च प्रवर्तयति स्म लाभान्तरं, तथा च कम्पनीं उच्चगुणवत्तायुक्तानि उत्पादनानि, उच्चदक्षतायुक्तानि कार्याणि, दीर्घकालीनस्थिरविकासं च प्रदाति।

उत्पादवर्गस्य दृष्ट्या सोयाचटनी, मसालाचटनी, सीपचटनी, अन्ये च उत्पादाः वर्षे वर्षे क्रमशः ६.८५%, ८.५५%, ५.७१%, २२.३१% च विक्रयवृद्धिं प्राप्तवन्तः, येषु सोयाचटनी अद्यापि अर्धं भवति राजस्वम् । अन्ये उत्पादाः येषां द्रुततरं वृद्धिः भवति ते मुख्यतया सिरका, पाककमद्यं च सन्ति, ये हैती-स्वाद-उद्योगस्य विविधीकरण-प्रयासानां दिशा अपि सन्ति

चैनलानां दृष्ट्या हैती-स्वाद-उद्योगस्य अफलाइन-चैनलेषु १२.५७८ अरब-युआन्-विक्रयः अभवत्, यत् वर्षे वर्षे ८.२६% वृद्धिः अभवत्; जूनमासस्य अन्ते हैती-स्वाद-उद्योगे ६,६७४ व्यापारिणः आसन्, वर्षस्य प्रथमार्धे ८३ इति शुद्धवृद्धिः अभवत् ।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया