समाचारं

टेस्ला-संस्थायाः चीनदेशे निर्मितानाम् विद्युत्वाहनानां आयातशुल्कं न्यूनीकर्तुं कनाडादेशः आह इति कथ्यते

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house news on august 29: अद्य प्रातःकाले बीजिंगसमये रायटर्-पत्रिकायाः ​​कनाडा-सरकारी-स्रोतानां उद्धृत्य उक्तं यत् कनाडा-देशेन अस्मिन् सप्ताहे चीन-निर्मित-विद्युत्-वाहनेषु शत-प्रतिशतशुल्कं आरोपयिष्यामि इति घोषणायाः पूर्वं टेस्ला-संस्थायाः ओटावा-नगरात् सम्पर्कः कृतः आसीत् request चीनदेशे यत् विद्युत्वाहनानि उत्पादयति तस्य शुल्कं न्यूनीकरोतु।

अयं शुल्कः अक्टोबर्-मासस्य प्रथमदिनात् प्रभावी भवति, चीनदेशात् निर्यातितानां सर्वेषां विद्युत्वाहनानां कृते अपि प्रवर्तते, यत्र चीनदेशे निर्मितानाम् टेस्ला-माडलानाम् अपि अस्ति । अस्मिन् वर्षे जूनमासे ओटावा-राज्ये शुल्कं आरोपयितुं स्वस्य अभिप्रायः प्रकटितः ।

नाम न प्रकाशयितुं स्रोतः अवदत् यत् टेस्ला आधिकारिकघोषणापूर्वं कनाडादेशस्य समीपं गत्वा यूरोपीयसङ्घस्य यत् प्राप्नोति तस्य तुलनीयं करदरं याचितवान्। टेस्ला चीनस्य कनाडादेशं प्रति निर्यातस्य विषये न प्रकटितवान् वाहनपरिचयसङ्केताः दर्शयन्ति यत् मॉडल् ३, मॉडल् वाई च शाङ्घाईतः कनाडादेशं प्रति निर्यातिताः सन्ति।

यूरोपीयसङ्घः अस्मिन् मासे टेस्ला-विषये स्वस्य स्थितिं मृदु कृतवान्, चीनदेशे उत्पादितानां कम्पनीयाः कारानाम् उपरि ९% शुल्कं, अन्येषु चीनीयविद्युत्वाहनानां आयातेषु ३६.३% शुल्कं च आरोपितवान्

आईटी हाउसस्य पूर्वसमाचारानुसारं कनाडासर्वकारेण सोमवासरे स्थानीयसमये घोषितं यत् चीनदेशात् आयातितानां विद्युत्वाहनानां उपरि शतप्रतिशतम् शुल्कं आरोपयिष्यति। अमेरिकीशुल्कस्य मेलनं कुर्वन्तु तथा च यूरोपीयआयोगेन घोषितानां समानयोजनानां अनुसरणं कुर्वन्तु।

अगस्तमासस्य २७ दिनाङ्के वाणिज्यमन्त्रालयस्य प्रवक्ता अवदत् यत् कनाडादेशः चीनीयविद्युत्वाहनेषु अन्येषु उत्पादेषु च प्रतिबन्धं स्थापयितुं योजनां करोति यत् -

अगस्तमासस्य २६ दिनाङ्के कनाडादेशेन चीनदेशात् आयातितानां विद्युत्वाहनानां, इस्पातस्य, एल्युमिनियमस्य च उत्पादानाम् अतिरिक्तशुल्कानि अन्यप्रतिबन्धकपरिहाराः च आरोपिताः इति घोषणा कृता कनाडादेशः तथ्यानां, विश्वव्यापारसंस्थायाः नियमानाञ्च अवहेलनां कृतवान्, चीनस्य बहुविधगम्भीरप्रतिनिधित्वस्य अवहेलनां कृतवान्, अनेकेषां दलानाम् विरोधस्य, निवर्तनस्य च अवहेलनां कृतवान्, स्वमार्गं च गतः चीनदेशः अस्य दृढतया असन्तुष्टः, दृढतया च विरोधं करोति ।

चीनदेशस्य विद्युत्वाहनानां अन्येषां उद्योगानां च विकासः स्वस्य तुलनात्मकलाभानां आधारेण भवति, मुक्तप्रतिस्पर्धायाः परिणामः च इति चीनदेशेन बहुवारं बोधितम् अस्ति चीनीयविद्युत्वाहनानां स्वागतं विश्वस्य उपयोक्तृभिः क्रियते, यत्र कनाडादेशस्य उपभोक्तारः अपि सन्ति, जलवायुपरिवर्तनस्य, हरितपरिवर्तनस्य च वैश्विकप्रतिक्रियायां अपि महत् योगदानं दत्तवन्तः

कनाडा मुक्तव्यापारस्य बहुपक्षीयव्यापारव्यवस्थायाः च समर्थनं विश्वव्यापारसंस्थायाः नियमानाम् आधारेण करोति, परन्तु सः विश्वव्यापारसंस्थायाः नियमानाम् उल्लङ्घनं प्रत्यक्षतया करोति, व्यक्तिगतदेशानां अन्धरूपेण अनुसरणं करोति, एकपक्षीयशुल्कवृद्धिं स्वीकुर्यात् इति च घोषयति कनाडादेशस्य एतत् कदमः वैश्विक-औद्योगिक-आपूर्ति-शृङ्खलानां स्थिरतां बाधितं करिष्यति, वैश्विक-आर्थिक-व्यवस्थां आर्थिक-व्यापार-नियमं च गम्भीररूपेण क्षीणं करिष्यति, चीन-कनाडा-देशस्य आर्थिक-व्यापार-सम्बन्धेषु भृशं प्रभावं जनयिष्यति, उभयदेशेषु उद्यमानाम् हितस्य क्षतिं करिष्यति, कनाडा-देशस्य कल्याणं प्रभावितं करिष्यति | उपभोक्तृभ्यः, तथा च कनाडादेशस्य हरितरूपान्तरणं जलवायुपरिवर्तनस्य प्रयासस्य वैश्विकप्रतिक्रियायाः च क्षतिं कुर्वन्ति।

चीनदेशः कनाडादेशं तत्क्षणमेव स्वस्य गलतप्रथानां संशोधनं कर्तुं आग्रहं करोति। चीनदेशः चीनीय-उद्यमानां वैध-अधिकारस्य हितस्य च दृढतया रक्षणार्थं सर्वाणि आवश्यकानि उपायानि करिष्यति |