समाचारं

पोर्शे - नूतनं सर्वविद्युत्-मकान-दीर्घ-परिधि-संस्करणं श्वः विश्वे पदार्पणं करिष्यति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य २९ दिनाङ्के ज्ञापितं यत् पोर्शे चीनेन अद्य अपराह्णे घोषितं यत् नूतनं शुद्धं विद्युत् मकान् दीर्घदूरपर्यन्तं संस्करणं ३० अगस्त दिनाङ्के (श्वः) विश्वे पदार्पणं करिष्यति।

अस्मिन् वर्षे एप्रिलमासे २०२४ तमे वर्षे बीजिंग-नगरस्य वाहनप्रदर्शनस्य समये पोर्शे-कम्पनीयाः प्रथमं शुद्धं विद्युत्-एसयूवी-माडलं नूतनं शुद्धं विद्युत्-मैकान् इति आधिकारिकतया प्रदर्शितम् । उदयः। इदं कारं पोर्शे इत्यस्य पीपीई प्लेटफॉर्म (premium platform electric) इत्यस्य आधारेण निर्मितं प्रथमं मॉडलम् अस्ति, अपि च इदं सर्वथा नूतनं मॉडल् अपि अस्ति यत् प्रदर्शनं मनसि कृत्वा पूर्णतया पुनः विकसितम् अस्ति

it home इत्यनेन कारस्य विषये मुख्यसूचनाः निम्नलिखितरूपेण सारांशिताः सन्ति ।

नवीनकारस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ४७८४/१९३८/१६२२मि.मी., चक्रस्य आधारः २८९३मि.मी. कारस्य काकपिट् त्रयः स्क्रीनपर्यन्तं सुसज्जितः अस्ति, तथा च संवर्धितवास्तविकताप्रौद्योगिक्या सह वैकल्पिकः हेड-अप प्रदर्शनप्रणाली नेविगेशन, वाहनस्य गतिः अन्यसूचनाः च विण्डशील्ड् इत्यत्र प्रक्षेपयितुं शक्नोति

तदतिरिक्तं, नूतनं कारं संचारप्रकाशैः सह परिवेशप्रकाशेन सह मानकरूपेण अपि आगच्छति, यत् अतिथिनां स्वागतं कुर्वन्, चार्जं कुर्वन्, चालकसहायताप्रणालीभिः सह अन्तरक्रियायां वा भिन्नवर्णैः, प्रकाशेन च निवासिनः सूचयितुं चेतयितुं च शक्नोति

येषां आदर्शानां प्रक्षेपणं कृतम् अस्ति तेषां शक्तिसूचना निम्नलिखितरूपेण अस्ति ।

macan 4: अधिकतमशक्तिः 300kw, अधिकतमं टोर्क् 650n·m, शून्यतः शून्यपर्यन्तं त्वरणं 5.2 सेकण्डेषु, शीर्षगतिः 220km/h, wltp रेन्जः 613km (संयुक्तकार्यस्थितयः)/784km (शहरीकार्यस्थितिः)

macan turbo: व्यापकशक्तिः 470kw, व्यापकः अधिकतमः टॉर्कः 1130n·m, 0-100km/h 3.3 सेकण्डेषु, शीर्षगतिः 260km/h, wltp रेन्जः 591km (संयुक्तकार्यस्थितयः)/765km (शहरीकार्यस्थितयः)