समाचारं

किं शङ्घाई-कारखानस्य उत्पादनं आरब्धम् ? सप्तसीट्युक्तं मॉडल् वाई अक्टोबर् मासे चीनदेशे प्रक्षेपणं भविष्यति इति सूचना अस्ति।

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव ज्ञातं यत् टेस्ला चीनदेशे निर्मितं सप्तसीट्युक्तं मॉडल् वाई इत्येतत् अस्मिन् वर्षे अक्टोबर्मासे चीनदेशे यूरोपीयविपण्येषु प्रक्षेपणं कर्तुं योजनां करोति।सम्प्रति शङ्घाई-सुपर-कारखाने अस्य मॉडलस्य उत्पादनं आरब्धम् अस्ति ।

उपर्युक्तस्थितेः विषये "दैनिक आर्थिकसमाचारः" इत्यस्य एकः संवाददाता सत्यापनार्थं प्रासंगिकैः टेस्ला चाइना-कर्मचारिभिः सह सम्पर्कं कृतवान्, परन्तु प्रेससमयपर्यन्तं तस्य उत्तरं न प्राप्तम्

गतवर्षस्य सितम्बरमासे टेस्ला-संस्थायाः सप्तसीट्-मॉडेल्-वाई-इत्यस्य वार्ता प्रथमवारं उद्भूतवती तस्मिन् समये नूतनकारस्य आन्तरिकरूपेण कोडनाम जुनिपर इति आसीत्, तस्य आधिकारिकरूपेण २०२४ तमस्य वर्षस्य प्रथमार्धे विमोचनं निर्धारितम् आसीत्, तस्य गमनस्य च अपेक्षा आसीत् तस्यैव वर्षस्य समाप्तेः पूर्वं विक्रयणार्थं। उपर्युक्तप्रतिवेदनानुसारं संशोधितस्य सप्तसीटस्य मॉडल् वाई इत्यस्य भारः तृतीयपङ्क्तिं योजयित्वा ४५ किलोग्रामं वर्धते, अधिकतमयात्रिकभारस्य उपरितनसीमा च अतिरिक्तं ७० किलोग्रामं वर्धते सम्प्रति चीनदेशे निर्मितस्य मॉडल् वाई इत्यस्य सप्तसीटरसंस्करणस्य यूरोपे प्रासंगिकप्रमाणीकरणं सम्पन्नम् अस्ति ।

सार्वजनिकसूचनाः दर्शयति यत् यदा टेस्ला-क्लबः २०१९ तमस्य वर्षस्य मार्चमासे मॉडल् वाई-इत्यस्य विमोचनं कृतवान् तदा तया सप्त-सीटर-लचील-अन्तरिक्ष-उपयोगः प्रदर्शितः । परन्तु २०२१ तमवर्षपर्यन्तं अमेरिकीबाजारः आधिकारिकतया अतिरिक्तसप्तसीटविकल्पान् प्रदातुं आरभते सम्प्रति केवलं चतुःचक्रचालकं द्वय-मोटर-मोडेल्-वाई-दीर्घ-परिधि-संस्करणं विकल्पान् समर्थयति, अतिरिक्त-सप्त-सीट्-विकल्पस्य आवश्यकता च अस्ति अतिरिक्तं अमेरिकी-डॉलर् २००० ।

चित्रस्य स्रोतः : टेस्ला आधिकारिकजालस्थलम्

संवाददातारः अवलोकितवन्तः यत् अस्मिन् वर्षे जनवरीमासे टेस्ला-संस्थायाः अमेरिकी-विपण्ये सप्त-सीट्-युक्तस्य मॉडल्-वाई-इत्यस्य मूल्यं समायोजितं, तस्य मूल्यं ५०० अमेरिकी-डॉलर्-पर्यन्तं वर्धितम् । एतदपि ज्ञातव्यं यत् अस्य मॉडलस्य सप्तसीट्-विकल्पस्य मूल्यं गतवर्षे अमेरिकी-डॉलर्-४००० यावत् वर्धितम् ।

अत्र समाचाराः सन्ति यत् सप्तआसनयुक्तः मॉडल् वाई उपभोक्तृणां कृते अधिकविकल्पान् प्रदाति येषां अतिरिक्तस्थानस्य आवश्यकता वर्तते तथापि उपयोक्तृप्रतिक्रियानुसारं तृतीयपङ्क्तिः आसनानां बालकानां कृते अथवा १.७ मीटर् अधिकं न ऊर्ध्वं यात्रिकाणां कृते अधिकं उपयुक्ता अस्ति, स्थानं च तुल्यकालिकरूपेण भवति संकुचित .

केषाञ्चन उद्योगस्य अन्तःस्थजनानाम् अनुसारं सप्तसीट्युक्तस्य मॉडल् वाई इत्यस्य विषये अफवाः उद्भवः टेस्ला इत्यस्य कार्यक्षमतां वर्धयितुं तत्कालीनावश्यकतायां सम्बद्धः अस्ति ।२०२४ तमे वर्षे प्रवेशात् आरभ्य टेस्ला-कम्पनी वाहनव्यापारपक्षे महत्त्वपूर्णं दबावं प्राप्नोति । टेस्ला इत्यस्य द्वितीयत्रिमासे २०२४ वित्तीयप्रतिवेदनानुसारं कम्पनीयाः मूलवाहनव्यापारराजस्वं १९.८७८ अरब अमेरिकीडॉलर् यावत् अभवत्, यत् गतवर्षस्य समानकालस्य तुलने ७% न्यूनम् अस्ति

तस्मिन् एव काले केषुचित् विपण्येषु टेस्ला अन्यब्राण्ड् इव प्रदर्शनं न करोति । यथा, जुलैमासे स्वस्य ix1, i4, i5, ix2 इत्यादीनां विद्युत्वाहनानां सशक्तविक्रयप्रदर्शनेन bmw समूहः प्रथमवारं यूरोपीयविपण्ये टेस्लानगरं अतिक्रान्तवान्, २०२० तमे वर्षे टेस्ला-संस्थायाः model y-विक्रयस्य समाप्तिम् अकरोत् ।अयं निर्वाहितवान् यूरोपीयविपण्ये प्रवेशात् परं अग्रणीस्थानं । यूरोपीयसङ्घस्य देशेषु टेस्ला-संस्थायाः विक्रयः वर्षे वर्षे १६% न्यूनः भूत्वा जुलैमासे १४,५६१ वाहनानि यावत् अभवत् इति परामर्शदातृसंस्थायाः जाटो डायनामिक्स्-संस्थायाः सूचना अस्ति ।

चीनीयविपण्यं केन्द्रीकृत्य टेस्ला-संस्थायाः विक्रये अपि अस्मिन् वर्षे उतार-चढावः अभवत् । यात्रीकारसङ्घस्य आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे जूनमासे चीनदेशे टेस्ला-संस्थायाः थोकविक्रयः ७१,००० वाहनानि, मासे २.१% न्यूनता, वर्षे वर्षे २४.२% न्यूनता च अभवत् विक्रयणं अधिकं वर्धयितुं टेस्ला इत्यनेन चीनीयविपण्ये "प्रचारात्मक" नीतीनां बहुविधं दौरं प्रारब्धम्, यत्र कारक्रयणार्थं ० पूर्वभुक्तिः, ५ वर्षाणां कृते ० व्याजम् इत्यादयः सन्ति

मूल्यक्षयस्य विक्रयप्रवर्धनस्य च उपायानां बहुविधपरिक्रमणानन्तरं टेस्ला-संस्थायाः घरेलुविक्रये अन्तिमेषु मासेषु ऊर्ध्वगामिनी प्रवृत्तिः दृश्यते । अगस्तमासस्य २ दिनाङ्के यात्रीकारसङ्घः तथ्याङ्कं प्रकाशितवान् यत् टेस्ला-संस्थायाः शङ्घाई-गीगा-फैक्टरी-संस्थायाः जुलै-मासे ७४,११७ वाहनानि वितरितानि, यत् वर्षे वर्षे १५% वृद्धिः अभवत्