समाचारं

ली ऑटो २०२५ तमस्य वर्षस्य प्रथमार्धे नूतनं शुद्धं विद्युत्-एसयूवी-इत्येतत् प्रक्षेपयिष्यति, ली क्षियाङ्ग् इत्यनेन च उक्तं यत् सः तस्मिन् अतीव विश्वसिति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य २९ दिनाङ्के ज्ञापितं यत् कालमेव ली ऑटो इत्यस्य द्वितीयत्रिमासे वित्तीयप्रतिवेदनसम्मेलने कम्पनीयाः संस्थापकः मुख्यकार्यकारी च ली क्षियाङ्ग इत्यनेन प्रकटितं यत् ली ऑटो ब्राण्ड् अधिकग्राहकसेवायै २०२५ तमस्य वर्षस्य प्रथमार्धे नूतनं शुद्धं विद्युत् एसयूवी मॉडलं विमोचयिष्यति। गृहप्रयोक्तारः।

नूतनशुद्धविद्युत्-एसयूवी-माडलस्य विषये ली क्षियाङ्गः अवदत् यत् सः द्वे समस्यायाः समाधानं कर्तुम् इच्छति : एकः उत्पादस्य स्टाइलिंग् डिजाइनः, अपरः च प्रसवसमये उपयोक्तृभ्यः २००० तः अधिकानि सुपर चार्जिंग-स्थानकानि प्रदातुं ली क्षियाङ्ग इत्यनेन व्यक्तं यत् सः शुद्धविद्युत् एसयूवी-वाहनानां प्रतिस्पर्धायां अतीव विश्वसिति, प्रायः वर्षद्वयेन उच्चस्तरीयशुद्धविद्युत्-उत्पादानाम् प्रथम-स्तरं प्रविष्टुं आशास्ति च।

तस्मिन् एव काले ली ऑटो इत्यस्य अध्यक्षः मुख्यः अभियंता च मा डोङ्गहुइ इत्यनेन उक्तं यत् "ली ऑटो २०२५ तमे वर्षे ८०० वी उच्च-वोल्टेज-शुद्ध-विद्युत्-माडलस्य विविधतां प्रक्षेपयिष्यति । अनुसन्धानस्य विकासस्य च दृष्ट्या समग्रविकासस्य प्रगतिः सामान्या अस्ति वर्तमान समये आदर्शवाहनानां बहुविधं लघुसमूहपरीक्षणं उत्पादनं सम्पन्नम् अस्ति, तथा च the calibration and test verification plan has completed उच्च-तापमान तथा उच्च-आर्द्रता, थकान स्थायित्व तथा अन्य सम्बन्धित परीक्षणों तथा प्रदर्शन क्षमता तैयारी के दृष्ट्या उद्योगशृङ्खलायाः समग्रप्रगतिः अपि सामान्यतया प्रगतिशीलः अस्ति, तथा च शुद्धविद्युत्प्रतिमानानाम् उत्पादनक्षमतानियोजनं विक्रयमागधां पूरयितुं शक्नोति कारखानाभवनं सम्पन्नम् अस्ति, चतुर्णां प्रमुखप्रक्रियाणां उत्पादनपङ्क्तयः च स्थापिताः दोषनिवारणं च क्रियन्ते तदतिरिक्तं, आदर्शशुद्धविद्युत्प्रतिरूपस्य स्वविकसितकोरघटकाः अपि बाह्यसप्लायरसाझेदारैः सह कार्यप्रदर्शनपरीक्षणं कुर्वन्ति , तथा च सर्वं यथानियोजितं सुचारुतया गच्छति इति वयं विश्वसिमः यत् शुद्धविद्युत्माडलाः योजनानुसारं वितरिताः इति सुनिश्चितं कर्तुं शक्नुमः। ” इति ।

आईटी हाउस् इत्यनेन अवलोकितं यत् लिली शुद्धविद्युत् suv मॉडल् त्रयाणां गुप्तचरचित्रं उजागरितम् अस्ति इति सूचना अस्ति यत् त्रयः मॉडल् m7, m8, m9 इति नामकरणं भवितुम् अर्हन्ति, तथा च परिवारस्य उपयोक्तृणां आवश्यकतानां पूर्तये स्थिताः सन्ति।

ली ऑटो इत्यस्य उत्पादनियोजनानुसारं २०२५ तमे वर्षे ली ऑटो इत्यस्य ५ विस्तारित-परिधि-माडलाः, १ सुपर-फ्लैगशिप् (mega), ५ शुद्ध-विद्युत्-माडलाः च भविष्यन्ति ।