समाचारं

यु चेङ्गडोङ्गः एकदा अवदत् यत् कारानाम् न्यूनमूल्येन उत्पादस्य गुणवत्तायाः सुरक्षायाश्च बलिदानं भवति! लान्टु मुख्यकार्यकारी कारकम्पनीभ्यः आह्वानं करोति यत् ते कोणं न कटयन्तु

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन अगस्तमासस्य २९ दिनाङ्के ज्ञापितं यत् लान्टु-नगरस्य मुख्याधिकारी लु फाङ्ग् इत्यनेन मीडिया-सञ्चारमाध्यमेन सह अद्यतनसाक्षात्कारे उक्तं यत् सः आशास्ति यत् कार-कम्पनयः कोणान् न कटयिष्यन्ति इति।

लु फाङ्गस्य मतेन इदानीं काराः शेयरबजारः अस्ति, अतः स्पर्धा जीवनस्य मृत्युस्य च विषयः अस्ति परन्तु भवान् स्पर्धायां कियत् अपि क्रूरः न भवतु, अस्माकं नैतिकतलरेखा, कानूनी तलरेखा च भवितुमर्हति, अस्माभिः च पालनीयम् इदम्‌।

"यदि भवान् अनुपालनं न करोति तर्हि भवान् बहिः निष्कासितः भवेत्। सर्वाधिकं युक्तियुक्तः उपायः अस्ति यत् भवतः प्रतिस्पर्धां सुधारयितुम्। कोणान् न कटयन्तु अथवा कोणान् कटयित्वा मूल्यानि न्यूनीकर्तुं प्रयतन्ते। अस्माभिः मूलभूतक्षमताभिः उपयोक्तृभ्यः अधिकं मूल्यं आनेतव्यम्। लु फाङ्गः अवदत्।

अतः पूर्वं जीली होल्डिङ्ग् ग्रुप् इत्यस्य अध्यक्षः ली शुफू अपि वाहन-उद्योगे स्वस्थ-प्रतिस्पर्धायाः आशां प्रकटितवान् ।

“किमपि उद्योगस्य स्वस्थविकासः निवेश-निर्गम-अनुपातस्य दृष्ट्या उत्तम-आर्थिक-लाभान् प्राप्तुं प्रतिबिम्बितः भवितुमर्हति, सरलं कच्चं च मूल्ययुद्धं, परिणामः कोणान् कटयितुं, नकली-उत्पादानाम् निर्माणं, विक्रयणं च, अनुपालनहीनं च अव्यवस्थितं च भवति | स्पर्धा । "ली शुफू उवाच ।

यू चेङ्गडोङ्गः पूर्वस्मिन् लाइव् प्रसारणे मूल्ययुद्धानां विषये उक्तवान् सः अवदत् यत् चीनदेशस्य केचन कम्पनयः न्यूनमूल्येन स्पर्धां कर्तुं रोचन्ते तथा च वास्तवतः गुणवत्तायाः अनुभवस्य च त्यागं करिष्यन्ति हुवावे मूल्यस्य अनुसरणं करोति, मूल्यं न वर्धयितुम् इच्छति तस्य उत्पादानाम् मूल्यम् ।

यू चेङ्गडोङ्गस्य दृष्ट्या दीर्घकालं यावत् मूल्ययुद्धं कृत्वा कारकम्पनीनां जीवितुं कठिनं भविष्यति, ये कारकम्पनयः न्यूनमूल्यप्रतिस्पर्धायाः उपरि अवलम्बन्ते ते एव दूरं गन्तुं शक्नुवन्ति मूल्ययुद्धानि स्वस्य स्पर्धायाः कारणात् यदि भवान् तत् कर्तुं असमर्थः अस्ति तर्हि वास्तविकविपण्यप्रतियोगितायाः कृते अद्यापि भवता स्वस्य प्रतिस्पर्धात्मकतायाः उन्नतिः कर्तव्या।