समाचारं

जुलैमासस्य अन्ते मम देशस्य मुद्रागुणकः ८.३२ गुणा आसीत्, अस्मिन् वर्षे फेब्रुवरीमासात् आरभ्य षड्मासान् यावत् क्रमशः ८ गुणानां उपरि एव अस्ति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

केन्द्रीयबैङ्केन प्रकाशितस्य वित्तीयदत्तांशस्य अनुसारं "दैनिक आर्थिकसमाचारस्य" एकेन संवाददातृणा गणना कृता यत् जुलैमासस्य अन्ते धनगुणकः ८.३२३२ गुणान् आसीत्, यत् जूनमासस्य अन्ते यावत् वृद्धिः आसीत्, इतिहासे द्वितीयं उच्चतमस्तरं च प्राप्तवान् अस्मिन् वर्षे फेब्रुवरीमासे आरभ्य धनगुणकः ८ गुणाधिकः एव अस्ति इति कथ्यते ।

संवाददाता अवलोकितवान् यत् एतत् निक्षेप-आरक्षित-अनुपातस्य समग्र-ऐतिहासिक-प्रवृत्तेः मोटेन विपरीतम् अस्ति । २०११ तमस्य वर्षस्य नवम्बर्-मासात् आरभ्य निक्षेप-आरक्षित-अनुपातः वर्षे वर्षे न्यूनः भवति ।

अस्मिन् वर्षे मेमासे धनगुणकः सर्वकालिकं उच्चतमं स्तरं प्राप्तवान्

केन्द्रीयबैङ्कस्य परिभाषानुसारं धनगुणकः केन्द्रीयबैङ्केन प्रदत्तस्य आधारधनस्य धनप्रदायस्य विस्तारस्य च सम्बन्धस्य परिमाणात्मकव्यञ्जनम् अस्ति अर्थात् केन्द्रीयबैङ्केन आधारधनस्य निश्चितराशिं विस्तारितं वा संकुचनं वा कृत्वा कुलधनप्रदायः यया अनुपातेन विस्तारं वा संकुचनं वा कर्तुं शक्नोति आधारधनस्य विस्तारगुणकः इति अपि ज्ञायते, मूलगणनासूत्रं अस्ति : ms=bm ।

चित्रस्य स्रोतः : केन्द्रीयबैङ्कस्य जालपुटम्

धनगुणकस्य प्रभावः धनप्रदायस्य उपरि मुख्यतया द्वयोः पक्षयोः प्रतिबिम्बितः भवति ।प्रथमः,यदा आधारधनस्य आपूर्तिः वर्धते तदा धनगुणकः आधारधनस्य विस्तारप्रभावं निश्चितगुणकेन प्रवर्धयति;क्षण,यदा आधारधनप्रदायः अपरिवर्तितः तिष्ठति तदा धनगुणकः यथा अधिकः भवति तथा धनस्य आपूर्तिः अधिका भवति ।

धनप्रदायस्य दृष्ट्या १९९० तमे दशके यावत् व्यापकधनस्य तीव्रगत्या वृद्धिः अभवत्, १९९६ तमे वर्षे अक्टोबर्-मासे ७,३१५.२२ अरब-युआन्-रूप्यकात् २०२४ तमे वर्षे जुलै-मासे ३०३,३०६.०७८ अरब-युआन्-रूप्यकाणि यावत्, २८ वर्षाणाम् न्यूने काले ४० गुणाधिकं वृद्धिः अभवत्

धनगुणकं प्रभावितं कुर्वन्तः कारकाः मुख्यं कारकं कानूनीनिक्षेपभण्डारानुपातः भवति, परन्तु वास्तविक आर्थिकसञ्चालनप्रक्रियायां धनगुणकः अन्यैः कारकैः अपि प्रभावितः भविष्यतियथा नगदस्य लीकेजः, अतिरिक्तभण्डारः, माङ्गनिक्षेपस्य विकृतीकरणम् इत्यादयः।

नगद-रिसावः, यः तरलता-प्राथमिकता इति अपि कथ्यते, नगद-रिसावः नगद-प्रधानतायाः कारणेन हस्ते स्थितस्य नगदस्य वृद्धिं निर्दिशति that exceeds statutory reserves will make धनगुणकः लघुः भवति इति अर्थः अस्ति यत् माङ्गनिक्षेपाणां भागः अवैयक्तिकसमयनिक्षेपेषु परिणमति, यस्य कृते बङ्कैः वैधानिकभण्डारः निक्षेपितव्यः, धनगुणकः अपि भविष्यति लघुतरम् ।

अस्मिन् वर्षे फरवरी-मासस्य ५ दिनाङ्के केन्द्रीयबैङ्केन दीर्घकालीनस्थिरं, न्यूनलाभयुक्तं च धनं प्रदत्तं चीनस्य पीपुल्सबैङ्केन वित्तीयसंस्थानां आरएमबी-निक्षेप-अनुपातः ०.५ प्रतिशताङ्केन न्यूनीकृतः, येन १ खरब-युआन्-अधिकं धनं मुक्तम् अभवत् मध्यम- दीर्घकालीन तरलता। वर्षस्य आरम्भे आरआरआर-कटाहः स्थूल-आर्थिक-नीति-नियन्त्रणं वर्धयितुं नीति-संकेतान् प्रेषयितुं अनुकूलः अस्ति, विपण्य-विश्वासं वर्धयितुं च अनुकूलः अस्ति, तथा च केन्द्रीय-बैङ्कस्य बैंक-व्यवस्थायाः तरलतायाः आपूर्तिस्य संरचनायाः अनुकूलनार्थं अपि अनुकूलः इति कथ्यते आरआरआर-कटनानन्तरं वित्तीयसंस्थानां भारित-सरासरी-निक्षेप-आरक्षित-अनुपातः ७.०% आसीत् ।

आरआरआर-कटनानन्तरं धनगुणकः २०२४ जनवरी-मासस्य अन्ते ७.८९ गुणात् २०२४ तमस्य वर्षस्य फेब्रुवरी-मासस्य अन्ते ८.०५ गुणान् यावत् कूर्दितवान्, षड्मासान् यावत् च क्रमशः ८ गुणाधिकः अस्ति दत्तांशः दर्शयति,धनगुणकस्य ऐतिहासिकः उच्चतमः स्तरः २०२४ तमस्य वर्षस्य मे-मासस्य अन्ते आसीत्, यः ८.४० गुणान् प्राप्तवान्. केन्द्रीयबैङ्केन प्रकाशितस्य वित्तीयदत्तांशस्य अनुसारं "दैनिक आर्थिकसमाचारस्य" एकेन संवाददातृणा गणना कृता यत् जुलैमासस्य अन्ते धनगुणकः ८.३२३२ गुणान् आसीत्, यत् जूनमासस्य अन्ते यावत् वृद्धिः आसीत्, इतिहासे द्वितीयं उच्चतमस्तरं च प्राप्तवान्

उद्योगः - केन्द्रीयबैङ्कः अद्यापि वर्षस्य उत्तरार्धे आरक्षितापेक्षानुपातं कटयितुं शक्नोति, तावत्पर्यन्तं धनगुणकः नूतनं उच्चतां प्राप्तुं शक्नोति

धनगुणकस्य उत्पत्तितः न्याय्यं चेत्, सः बङ्कानां ऋणक्रियाकलापात् आगच्छति, तस्य गहनः उत्पत्तिः सामान्यतया बैंकभण्डारानुपातः इति नाम्ना प्रसिद्धेन सह अस्ति केन्द्रीयबैङ्कानां उद्भवानन्तरं देशाः वाणिज्यिकबैङ्कानां व्यवहारस्य नियमने रिजर्व-अनुपातानाम् भूमिकां लक्षयितुम् आरब्धवन्तः, वाणिज्यिकबैङ्कानां व्यवहारस्य नियन्त्रणार्थं रिजर्व-अनुपातानाम् समायोजनस्य पद्धतिं च उपयोक्तुं आरब्धवन्तः केन्द्रीयबैङ्कः रिजर्व-अनुपात-मानकानि निर्धारयति तथा च वाणिज्यिकबैङ्केभ्यः निर्दिष्टं भण्डारं केन्द्रीयबैङ्के प्रत्येकस्य वाणिज्यिकबैङ्कस्य खाते निक्षेपं कर्तुं प्रेरयति

केन्द्रीयबैङ्केन स्थापितं नियन्त्रितं च एतादृशं भण्डारं "वैधानिकभण्डारः" इति उच्यते, केन्द्रीयबैङ्केन निर्धारितं रिजर्वदरं च "वैधानिकभण्डारदरः" इति कथ्यते यथा, यदि कश्चन वाणिज्यिकबैङ्कः १ अर्ब युआन् निक्षेपेषु अवशोषयति, तस्य वैधानिकरूपेण रिजर्व-अनुपातः १०% भवति तर्हि तया केन्द्रीयबैङ्के स्वस्य खाते १० कोटि युआन् निक्षेपितव्यम् केन्द्रीयबैङ्कः आधारधनस्य राशिं समायोजयित्वा धनप्रदायस्य विस्तारं वा संकुचनं वा कर्तुं शक्नोति अतः आधारधनं विपण्यधनप्रदायस्य आधारं भवति ।

आधुनिकबैङ्कव्यवस्थायां .केन्द्रीयबैङ्कः मुख्यतया आधारधनस्य राशिं नियन्त्र्य स्थूलवित्तीयक्रियाकलापानाम् नियमनं करोति ।. यदा केन्द्रीयबैङ्कः निक्षेपभण्डारानुपातं वर्धयति न्यूनीकरोति वा तदा प्रत्येकं वाणिज्यिकबैङ्कः स्वस्य सम्पत्तिदायित्ववस्तूनि समायोजयिष्यति तदनुसारं केन्द्रीयबैङ्केन सह स्वस्य भण्डारं वर्धयिष्यति वा न्यूनीकरोति वा धनगुणकस्य क्रियायाः माध्यमेन सः धनप्रदायं कठिनं वा विस्तारं वा कर्तुं शक्नोति । भूमिका।

तदतिरिक्तं जनसमूहेन धारितेषु नगदेषु परिवर्तनेन व्युत्पन्ननिक्षेपेषु अपि परिवर्तनं भविष्यति, येन धनप्रदायस्य विस्तारः संकोचनं वा प्रभावितं भविष्यति एकतः यदा सार्वजनिकः बैंके नगदं निक्षेपयति तदा बैंकः कस्यचित् अनुपातस्य अनुसारं ऋणं दातुं शक्नोति (अर्थात् देयभण्डारस्य कटौतीं कृत्वा), अतः अन्यतः बैंकव्यवस्थायां निक्षेपविस्तारप्रक्रियाणां श्रृङ्खला भवति hand, when the public deposits cash from यदा बङ्काः नगदं निष्कासयन्ति तदा तत् बैंकव्यवस्थायां निक्षेपसंकोचनप्रक्रियाणां श्रृङ्खलां जनयिष्यति।

नवीनतम-आर्थिक-विकासानां आधारेण सर्वेषां कारकानाम् अवलोकनं कृत्वा ओरिएंटल-जिनचेङ्ग-संस्थायाः मुख्य-स्थूल-आर्थिक-विश्लेषकः वाङ्ग-किङ्ग् इत्यनेन निर्णयः कृतः यत् केन्द्रीय-बैङ्कः अद्यापि वर्षस्य उत्तरार्धे रिजर्व-आवश्यकता-अनुपातं न्यूनीकर्तुं शक्नोति यदा आरआरआर-कटनेन अधिकानि धनराशिः मुक्ताः भवन्ति तथा च धनस्य आपूर्तिः अधिका वर्धते तदा धनगुणकः नूतनं उच्चतमं स्तरं मारयिष्यति इति अधिकतया।

उदाहरणार्थं, निक्षेप-आरक्षित-अनुपातस्य न्यूनीकरणस्य अर्थः अस्ति यत् वाणिज्यिकवित्तीयसंस्थानां निक्षेपं अवशोषयित्वा ऋणानां कृते उपलब्धानां धनराशिः वर्धिता अस्ति, तथा च कम्पनी क-कम्पनी ख, कम्पनी ख-खाते the बैंके निक्षेपाः पुनः वर्धिताः, अधिकानि व्युत्पन्ननिक्षेपाणि निर्मितवन्तः, ततः पुनः अधिकानुपातेन ऋणानि निर्गताः, अन्ते च ऋणानां राशिवृद्धौ, व्यापकस्य राशिवृद्धौ प्रतिबिम्बितम् धनं, तथा च वास्तविक अर्थव्यवस्थायाः वित्तीयसंस्थानां च भावः अधिकशिथिलतरलतायाः अवस्थां प्रति।

आर्थिकसञ्चालने निक्षेपभण्डारानुपातस्य एतत् तन्त्रम् अस्ति । आधारधनस्य "स्रोतात्" निक्षेपसृष्टेः "प्रवाहपर्यन्तं" धनस्य आपूर्तिः अन्ततः "जलकुण्डः" इति निर्मीयते । अस्मिन् क्रमे आधारमुद्रायाः १ युआन् योजयित्वा धनस्य आपूर्तिः अनेकवारं विस्तारिता भविष्यति । यदि केन्द्रीयबैङ्कः आधारमुद्रां १ युआन् परिवर्तयति तर्हि अन्ततः धनप्रदायस्य कियत् परिवर्तनं भविष्यति? एतत् एव धनगुणकस्य विषयः अस्ति ।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया