समाचारं

ड्रिलिंग् निर्माणं नूतनरूपं गृह्णाति: स्वचालितसाधनं कुशलं पर्यावरणस्य अनुकूलं च भवितुं साहाय्यं करोति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन युवा दैनिक·चीन युवा दैनिक प्रशिक्षु संवाददाता चेन जिओ संवाददाता मा युपिंग
२४ घण्टाभिः जनानां परितः भवितुं, ग्रीष्मकाले पङ्केन आच्छादितं, शिशिरे हिमेन आच्छादितं च इति अधिकांशजनानां स्मरणं खनननिर्माणस्थलम् इति अधुना प्रौद्योगिक्याः उन्नत्या अयं दृश्यः अतीतः अस्ति
२८ अगस्तदिनाङ्के चीनयुवादैनिकस्य चीनयुवादैनिकस्य च संवाददातारः सिनोपेक् शेङ्गली पेट्रोलियमइञ्जिनीयरिङ्गकम्पन्योः पीतनद्याः ड्रिलिंग् निगमस्य ७०१८० ड्रिलिंग् दलस्य मञ्चे आगत्य अत्यन्तं उन्नतं “एक-बटन” मानव-कम्प्यूटर-अन्तर्क्रिया स्वचालितं ड्रिलिंग् रिग्, संचालितं कैटवॉक् च दृष्टवन्तः in the country , ड्रिलिंग फ्लोर मैनिपुलेटर, ड्रिलर एकीकृत नियन्त्रण प्रणाली तथा दूरस्थ वास्तविक समय निगरानी प्रणाली तथा अन्य स्वचालन उपकरण। अत्र खनने स्वचालनं, बुद्धिः, सूचनाकरणं च प्राप्तम् इति वक्तुं शक्यते ।
स्वचालित-ड्रिलिंग-रिग्-इत्यस्य ड्रिलर-कक्षे केवलं स्वचालित-पाइप-तार-परिवहनं, स्वचालित-पाइप-निर्गमनं च इत्यादीनि कूप-शिरः-सञ्चालनं सम्पन्नं कर्तुं कर्मचारिणां केवलं रॉकरं चालयितुं बटनं नुदितुं च आवश्यकम् अस्ति ७०१८० ड्रिलिंग्-दलस्य नेता यु किङ्ग्मिन् इत्ययं स्मितं कृत्वा अवदत् यत्, "ड्रिलिंग् रिग् इत्यस्य नियन्त्रणं विमानचालकः काकपिट् इत्यस्मात् विमानं उड्डीयमान इव अस्ति।"
तैल-उद्योगस्य कृते तैलस्य निष्कासनात् पूर्वं खननस्य चरणः आवश्यकः भवति । परन्तु पारम्परिकतैल-गैस-जलाशयात् कठिनतैल-गैस-जलाशयात् तथा शेल्-तैल-गैस-जलाशयपर्यन्तं, घरेलुतैल-अन्वेषण-विकास-लक्ष्याणि क्रमेण जटिल-गहन-स्तरयोः कृते गच्छन्ति, कूपाः गभीरतया गभीरतया च खनिताः भवन्ति, तैलस्य अन्वेषणं च अधिकाधिकं कठिनं भवति .
देशे विदेशे च अन्येषां शैलतैलानां तुलने शेङ्गली शैलतैलस्य गहनं दफनम्, घनशिलानिर्माणं, उच्चदाबः, उच्चतापमानं, कठिनकूपाः यथा कठिनाः कूपाः, अतिगहनाः च सन्ति कूपेषु खननसाधनानाम् अधिका आवश्यकता भवति।
“कूपकूपं खननं शीघ्रं कूपं खननं च” इति स्वचालितखननरिग्स् सर्वाधिकं विश्वासः अभवन् । अन्तिमेषु वर्षेषु शेङ्गली-तैलक्षेत्रं उपकरणस्वचालनं, क्रमाङ्कनं, मानकीकरणं च उन्नयनं परिवर्तनं च कर्तुं प्रतिबद्धम् अस्ति, यत् शेल-तैल-गैस-विकास इत्यादीनां उच्चस्तरीय-उपकरणानाम् आवश्यकतां सक्रियरूपेण पूरयति, तथा च उपकरण-उन्नयन-परिवर्तन-प्रणाली-परियोजनानां प्रवर्धनं निरन्तरं कुर्वन् अस्ति
सिनोपेक् शेङ्गली पेट्रोलियम अभियांत्रिकी कम्पनीयाः पीत नदी ड्रिलिंग निगमस्य ७०१८० ड्रिलिंग् दलस्य निर्माणस्थलम् । चीनयुवादैनिकस्य चीनयुवादैनिकस्य च प्रशिक्षुसंवादकस्य चेन् जिओ इत्यस्य छायाचित्रम्
७०१८० ड्रिलिंग्-दलस्य निर्माणस्थले संवाददाता दृष्टवान् यत् ड्रिलिंग्-यन्त्रस्य पार्श्वे प्रायः शतं ड्रिल-पाइप्-स्थानानि स्थापितानि सन्ति .एकस्य पाइपस्य दीर्घता प्रायः ९ मीटर् भवति ।
"पुराणानि ड्रिलिंग् रिग्-इत्येतत् उपयुज्यन्ते सति, एतानि पाइप्स् श्रमिकैः ड्रिल-तलपर्यन्तं लुठितव्यानि भवन्ति, ततः केबलवे-माध्यमेन एकैकशः उत्थापयितुं आवश्यकाः सन्ति, वर्तमानस्य "एक-क्लिक्" मानव-कम्प्यूटर-अन्तर्क्रियाशील-स्वचालित-ड्रिलिंग्-इत्यस्य साक्षात्कारः कर्तुं शक्यते सम्पूर्णं ड्रिल-तलं विना कस्यापि मानवीय-सञ्चालनस्य, ड्रिल-पाइपं स्वयमेव उपकरणेन आकृष्यते, उत्थापितं, संयोजितं च भवति । तदतिरिक्तं स्वचालितखननं पाइपचयनं, हुक-अप, ड्रिलिंग्, अनलोडिंग् इत्यादीनां ड्रिलिंगप्रक्रियाणां श्रृङ्खलां स्वतन्त्रतया अपि सम्पूर्णं कर्तुं शक्नोति, येन ड्रिलिंगनिर्माणं मूलतः पूर्णतया यंत्रीकृतं स्वचालितं च भवति
स्वचालितसाधनानाम् आरम्भेण न केवलं श्रमतीव्रता न्यूनीभवति, कर्मचारिणां परिचालनसुरक्षा सुनिश्चिता भवति, अपितु कार्यदक्षता अपि सुधरति। "मूलतः पञ्चजनानाम् आवश्यकता आसीत् यत् कार्यं अधुना द्वयोः जनानां कृते सम्पन्नं कर्तुं शक्यते" इति ।
"अस्माकं न केवलं कूपस्य खननस्य आवश्यकता वर्तते, अपितु पर्यावरणस्य रक्षणस्य अपि आवश्यकता वर्तते।" प्रदूषणं समाप्तं कुर्वन्ति द्रवचरणस्य पुनः उपयोगं अधिकतमं कर्तुं जोखिमाः अधिकतमाः भवन्ति, येन न केवलं निर्माणव्ययस्य न्यूनीकरणं भवति, अपितु स्वच्छस्य उत्पादनस्य पर्यावरणसंरक्षणस्य च लक्ष्याणि अपि प्राप्यन्ते।
ज्ञातं यत् अ-अवरोहण-पङ्क-उपचार-यन्त्रे मुख्यतया उच्च-आवृत्ति-कम्पन-शुष्क-शुष्क-पर्दे, एकीकृत-वालुका-निष्कासन-यन्त्राणां, मध्यम-उच्च-गति-अपकेन्द्रीकरणस्य च उपयोगः भवति, येन ड्रिलिंग-द्रवस्य, कटिंग्-इत्यस्य च चरणबद्ध-पृथक्करणं, निरन्तरं पङ्क-शुद्धिः च भवति . पृथक्कृतानां कटनानां उपयोगेन मार्गाणां पक्कीकरणाय, लवण-क्षार-मृत्तिका-सुधाराय, सिण्टर-इष्टकानां निर्माणाय, शिला-ऊन-फलकानां निर्माणाय इत्यादिषु उपयोगः कर्तुं शक्यते, अपशिष्टं निधिरूपेण परिणतुं, ऊर्जायाः रक्षणाय, उत्सर्जनस्य न्यूनीकरणाय च, "शून्यप्रदूषणं" प्राप्तुं च साक्षात्कृत्य निष्कासितं जलं पुनः प्रयोक्तुं शक्यते " कूपस्थले ।
(स्रोतः चीन युवा दैनिक ग्राहकः)
प्रतिवेदन/प्रतिक्रिया