समाचारं

राष्ट्रिय ऊर्जाप्रशासनम् : चीनदेशः विश्वे ऊर्जातीव्रतायां द्रुततरं न्यूनतां प्राप्य देशेषु अन्यतमः अभवत्

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, अगस्त २९.अगस्ट २९ दिनाङ्के राज्यपरिषद् सूचनाकार्यालयेन राष्ट्रिय ऊर्जाप्रशासनस्य नवीनस्य नवीकरणीय ऊर्जाविभागस्य निदेशकः "चीनस्य ऊर्जारूपान्तरणम्" इति श्वेतपत्रे पत्रकारसम्मेलनं कृतम् meeting that green is पारिस्थितिकीसभ्यतायाः आधारत्वेन चीनदेशः स्पष्टजलं लसत्पर्वताश्च अमूल्यं सम्पत्तिः इति अवधारणां दृढतया स्थापयति, अभ्यासं च करोति। २०१४ तमे वर्षात् चीनदेशेन ऊर्जा-उपभोग-प्रतिमानस्य परिवर्तनं त्वरितं कृत्वा हरित-नवीनीकरण-क्रियाणां श्रृङ्खला आरब्धा । विशेषतः मुख्यतया त्रिषु पक्षेषु प्रकट्यते- १.

प्रथमं ऊर्जायाः उपयोगः अधिकः गहनः कार्यकुशलः च भवति । चीनदेशः ऊर्जासंरक्षणं प्राथमिकताम् अददात्, प्रमुखेषु ऊर्जा-उपभोग-क्षेत्रेषु ऊर्जा-संरक्षणं, दक्षता-सुधारं च सुदृढं कृतवान्, अविवेकी ऊर्जा-उपभोगं च दृढतया नियन्त्रितवान् इति नीतेः पालनम् अकरोत् विगतदशवर्षेषु चीनदेशः विश्वे ऊर्जातीव्रतायां द्रुततरं न्यूनतां प्राप्तेषु देशेषु अन्यतमः अभवत्, ऊर्जा-उपभोगे कुलम् प्रायः १.४ अर्ब-टन-मानक-अङ्गारस्य रक्षणं कृतवान्, यत् एकेन सह ६% औसतवार्षिक-आर्थिक-वृद्धेः समर्थनं कृतवान् औसतवार्षिक ऊर्जा उपभोगवृद्धिदरः ३.२% भवति ।

द्वितीयं, ऊर्जायाः उपभोगः स्वच्छं न्यूनकार्बनविकासं प्रति त्वरितम् अस्ति । ऊर्जा-उपभोगसंरचनायाः अनुकूलनं निरन्तरं भवति । विगतदशवर्षेषु अङ्गारस्य उपभोगस्य अनुपातः १२.१ प्रतिशताङ्केन न्यूनः अभवत्, अजीवाश्म ऊर्जायाः उपभोगः दुगुणाधिकः अभवत्, विद्युत्करणस्य स्तरः च प्रायः ७ प्रतिशताङ्केन वर्धितः अस्ति २०२३ तमे वर्षे चीनस्य पवन-सौर-विद्युत्-उत्पादनं नगरीय-ग्रामीण-निवासिनां घरेलु-विद्युत्-उपभोगात् अधिकं भविष्यति, समग्रसमाजस्य प्रत्येकं ३ किलोवाट्-घण्टानां विद्युत्-उपभोगस्य १ किलोवाट्-घण्टाः हरित-विद्युत् भविष्यति तैलस्य उत्पादानाम् गुणवत्तायां राष्ट्रियतृतीयात् राष्ट्रियषष्ठमानकपर्यन्तं "त्रयः क्रमशः सुधाराः" प्राप्ताः प्राकृतिकगैसस्य उपयोगं कुर्वतां जनानां संख्यायां ३० कोटिः वर्धिता, परमाणुऊर्जातापनं, परमाणुऊर्जावाष्पप्रदायः च सफलतया प्रायोगिकरूपेण कृता अस्ति

अन्ते हरित ऊर्जायाः उपयोगस्य अवधारणा त्वरिता भवति । चीनदेशः हरितस्य न्यूनकार्बनजीवनस्य च अवधारणायाः सक्रियरूपेण वकालतम् करोति, चीनीराष्ट्रस्य परिश्रमस्य मितव्ययस्य च उत्तमपरम्परां प्रबलतया अग्रे सारयति, जीवनशैल्याः उपभोगप्रतिमानस्य च सरल, मध्यम, हरित, न्यूनकार्बन, सभ्यतासु परिवर्तनं च प्रवर्धयति स्वस्थ मार्ग। वयं हरितजीवनस्य निर्माणार्थं गहनकार्याणि करिष्यामः, राष्ट्रियपारिस्थितिकीदिवसम् इत्यादीनां विषयप्रचारकार्यक्रमानाम् आयोजनं करिष्यामः, हरितस्य न्यूनकार्बनयुक्तानां च उत्पादानाम् प्रचारं वर्धयिष्यामः, सार्वजनिकयानम् इत्यादीनां हरितयात्रापद्धतीनां प्राथमिकतां दातुं जनसमूहं प्रोत्साहयिष्यामः , द्विचक्रिका, पादचालनम् च ।

ली चुआङ्गजुन् इत्यनेन उक्तं यत् अस्य वर्षस्य आरम्भात् एव "आर्थिकसामाजिकविकासस्य व्यापकहरितपरिवर्तनस्य त्वरणविषये चीनस्य साम्यवादीपक्षस्य केन्द्रीयसमितेः राज्यपरिषदः च रायाः" तथा च "२०२४-२०२५ ऊर्जाबचनम् कार्बनं च न्यूनीकरणकार्ययोजना" जारीकृता कार्यान्विता च अस्ति। एतेषु दस्तावेजेषु औद्योगिकविन्यासः, स्थानिकप्रतिमानः, प्रौद्योगिकीनवाचारः, नीतिः च समाविष्टाः सन्ति अस्माभिः समर्थनस्य अन्यपक्षेषु च प्रमुखक्षेत्रेषु हरितरूपान्तरणस्य विकासस्य च व्यापकव्यवस्थाः कृताः। अग्रिमे चरणे राष्ट्रिय ऊर्जाप्रशासनं विविधान् उपायान् कार्यान्वयिष्यति, हरित-उपभोगस्य सक्रियरूपेण विस्तारं करिष्यति, हरित-निम्न-कार्बन-उत्पादन-पद्धतीनां जीवनशैल्याः च निर्माणं त्वरितं करिष्यति |.

(china news network) ९.

प्रतिवेदन/प्रतिक्रिया