समाचारं

बीजिंगरोगनियन्त्रणनिवारणं च : विद्यालयाः बालसंरक्षणसंस्थाः च विद्यालयस्य ऋतुकाले एतानि कार्याणि अवश्यं कुर्वन्ति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [बीजिंग-रोगनियन्त्रण-निवारणकेन्द्रम्] इत्यस्मात् पुनरुत्पादितः अस्ति;
पुनः विद्यालयस्य ऋतुः
सुस्वास्थ्यस्य प्रथमः पाठः
नूतनं सत्रं शान्ततया समीपं गच्छति, बालकाः नूतनशिक्षणयात्रायां प्रवृत्ताः सन्ति। विद्यालयाः, दिवसपालनसंस्थाः इत्यादीनि सामूहिक-एककानि सघनजनसंख्यायुक्तानि सन्ति, येन इन्फ्लूएन्जा, कोविड्-१९, नोरोवायरस, हस्त-पाद-मुख-आदि-संक्रामक-रोगाणां जोखिमः वर्धते तेषां अत्यन्तं ठोसपृष्ठपोषणरूपेण अस्माभिः न केवलं तेषां शैक्षणिकप्रदर्शनस्य चिन्ता कर्तव्या, अपितु तेषां बालकानां विकासस्य रक्षणार्थं तेषां शारीरिक-मानसिक-स्वास्थ्यस्य अपि चिन्ता कर्तव्या!
1. विद्यालयाः बालसंरक्षणसंस्थाः च अवश्यं कुर्वन्ति
विद्यालयस्य आरम्भात् पूर्वं
विद्यालयाः बालसंरक्षणसंस्थाः च स्वपरीक्षां कुर्वन्तु, येषु निम्नलिखितविषयेषु ध्यानं दत्तं भवति:
1. संक्रामकरोगनिवारणनियन्त्रणयोजनानि आपत्कालीनयोजनानि च निर्मातुं, विद्यालयस्य वैद्यानां मुख्यशिक्षकाणां च प्रशिक्षणं प्रदातुं च।
2. पर्यावरणसुधारः कीटाणुनाशकः च। विद्यालयस्य आरम्भात् पूर्वं परिसरस्य सम्यक् स्वच्छता करणीयम्, कक्षाः, पुस्तकालयाः, स्वास्थ्यकक्षाः, छात्रावासाः, भोजनालयाः अन्ये च समागमस्थानानि, शौचालयाः, कचरागाराः च स्वच्छाः कीटाणुनाशकाः च भवेयुः, मृतस्थानानि च सम्यक् स्वच्छानि भवेयुः कक्षाः, कार्यालयाः, छात्रावासाः च सुवायुप्रवाहाः भवेयुः, पर्याप्तहस्तप्रक्षालनसुविधाः, हस्तसेनेटाइजर् च प्रदातव्याः ।
3. अन्नं पेयजलं च सुरक्षितम् अस्ति। विद्यालयस्य आरम्भात् पूर्वं पेयजलस्य खाद्यसुरक्षायाश्च प्रबन्धने निरीक्षणे च उत्तमं कार्यं कर्तव्यं, विविधप्रबन्धनव्यवस्थानां कार्यान्वयनम्, व्यापकरूपेण स्वच्छतां कीटाणुनाशकं च करणीयम्, पर्यावरणप्रबन्धनं सुदृढं कर्तव्यं, खाद्यपेयस्य च शिक्षकाणां छात्राणां च सुरक्षां सुनिश्चितं कर्तव्यम् जलम्‌। भोजनकर्मचारिणां जलप्रदायप्रबन्धनकर्मचारिणां च खाद्यपेयजलसुरक्षाशिक्षां कर्तुं, कर्मचारिणां स्वास्थ्यप्रबन्धने च उत्तमं कार्यं कर्तुं आवश्यकम्।
विद्यालयस्य आरम्भात् परम्
विद्यालयेषु विविधाः संक्रामकरोगनिवारणनियन्त्रणव्यवस्थाः कार्यान्विताः भवेयुः : १.
1. विद्यालयस्य आरम्भात् परं प्रातःकाले अपराह्णे च जाँचः, रोगकारणात् अनुपस्थितेः पञ्जीकरणं, सूचनां च यथावश्यं कार्यान्वितं कर्तव्यं यदा छात्रेषु ज्वरः, कासः, अतिसारः, दाहः इत्यादयः लक्षणानि दृश्यन्ते तदा। मातापितृभिः सह शीघ्रं सम्पर्कः करणीयः यत् स्पष्टनिदानस्य अनन्तरं चिकित्सापरामर्शस्य अनुसारं सक्रियचिकित्सा क्रियते, तथा च छात्राः रोगी सन्तः विद्यालयं न गच्छेयुः तथा च सार्वजनिकस्थानेषु प्रवेशं न कुर्वन्तु।
2. संक्रामकरोगाणां शङ्किताः अथवा चिकित्सकीयरूपेण निदानं कृतवन्तः वर्गाः लक्षणनिरीक्षणं, प्रकरणप्रबन्धनं, कीटाणुनाशकं, वायुप्रवाहः इत्यादयः उपायाः सुदृढाः भवेयुः।
3. स्वास्थ्यकक्षा, विषयवर्गसभा, अभिभावकसभा इत्यादीनां माध्यमेन व्यक्तिगतसंरक्षणं, टीकाकरणं, समुचितचिकित्सा च इत्यादीनां मूलज्ञानस्य प्रसारणं सुदृढं कुर्वन्तु, तथा च शिक्षकान् छात्रान् च सद्स्वच्छता-अभ्यासानां पालनार्थं मार्गदर्शनं कुर्वन्तु यथा नित्यं हस्तप्रक्षालनं, नित्यजीवने नित्यं वायुप्रवाहः, कासशिष्टाचारः, सफाईं कीटाणुनाशकं च, नगरस्य इन्फ्लूएन्जाटीकाकरणव्यवस्थायाः सङ्गमेन वयं इन्फ्लूएन्जाटीकाकरणविषये जनान् शिक्षितुं उत्तमं कार्यं करिष्यामः।
2. छात्राः कर्तव्याः
1. ये छात्राः अस्वस्थतां अनुभवन्ति तेषां कृते शीघ्रमेव स्वशिक्षकान् मातापितरौ च प्रतिवेदनं दातव्यं यत् ते रोगी भूत्वा कक्षायां न गन्तुं शक्नुवन्ति।
2. कासस्य वा श्वासस्य वा समये मुखं नासिकां च आच्छादयन्तु, हस्तस्वच्छतायां उत्तमं ध्यानं ददातु, अशुद्धहस्तैः नेत्रं, मुखं, नासिकां च न स्पृशन्तु।
3. सन्तुलितं आहारं खादन्तु, अतिभोजनं न कुर्वन्तु, दूषितं अशुद्धं वा भोजनं न खादन्तु। क्वाथं जलं पिबेत्, न कच्चं जलम्। नियमितं कार्यं विश्रामं च, मध्यमव्यायामः, शारीरिकसुष्ठुता, रोगप्रतिरोधकशक्तिं च वर्धयति। बहिः क्रियाकलापं कुर्वन् मौसमानुसारं समये वस्त्राणि योजयन्तु वा निष्कासयन्तु वा येन शीतस्य ग्रहणस्य कारणेन संक्रमणस्य सम्भावना न वर्धते
4. रोगमहामारीऋतुषु जनसङ्ख्यायुक्तेषु सार्वजनिकस्थानेषु क्रियाकलापाः न्यूनीकृताः भवेयुः येन श्वसनसंक्रमणयुक्तानां रोगिणां सम्पर्कः न भवेत्, जनसङ्ख्यायुक्तस्थानेषु प्रवेशे वैज्ञानिकरूपेण मास्कं धारयितव्यम्।
5. यदा भवतः श्वसनस्य लक्षणं भवति तदा बहिः गमनम् न्यूनीकरोतु तथा च बहिः गच्छन् मुखौटं धारयन्तु।
3. मातापितरौ कुर्वन्तु
1. बालस्य मानसिकदशायां स्वास्थ्ये च ध्यानं ददातु यदा बालस्य ज्वरः, कासः वा अन्यः शारीरिकः असुविधा भवति तदा सः समये एव चिकित्सां याचयेत्, गृहे विश्रामं कुर्यात्, रोगी विद्यालयं न गन्तव्यम्।
2. अन्नस्वच्छतायां ध्यानं दत्त्वा फलशाकानि सम्यक् प्रक्षाल्यताम्। कच्चं पक्वं च भोजनं पृथक् कुर्वन्तु येन पारदूषणं न भवति। अवशिष्टं भोजनं शीघ्रमेव शीतलकस्य अन्तः संग्रहणीयम्, पुनः भोजनात् पूर्वं सम्यक् तापनं न कर्तव्यम् ।
3. जीवनस्य वातावरणं स्वच्छं भवतु, वस्त्राणि, रजतानि, पात्राणि च बहुधा प्रक्षालितव्यानि परिवर्तनानि च कुर्वन्तु, तथा च प्रत्येकं समये न्यूनातिन्यूनं 30 निमेषान् यावत् प्रतिदिनं 2-3 वारं वायुप्रवाहः करणीयः येन आन्तरिकवायुसञ्चारः निर्वाहितः भवति।
4. मातापितरः स्वसन्ततिं सन्तुलितं आहारं खादितुम्, अधिकं जलं पिबितुं, नियमितं कार्यक्रमं स्थापयितुं, मध्यमव्यायामं कर्तुं, बालकानां सद्स्वच्छतां जीवनाभ्यासानां च विकासाय मार्गदर्शनं कर्तुं च सहायं कुर्वन्ति।
सूचना
गृहे संक्रामकरोगयुक्तानां बालकानां परिचर्या सुदृढां कुर्वन्तु
1. यदा बालकानां ज्वर-अतिसार-दाह-आदि-लक्षणं भवति तदा तेषां पर्याप्तं विश्रामं करणीयम्, प्रचुरं जलं पिबितुं, लघु-सुलभ-पचनीयं, पौष्टिकं च आहारं खादितव्यम्।
2. अवस्थायां परिवर्तनं प्रति निकटतया ध्यानं ददातु यदि बालकस्य निरन्तरं उच्चज्वरः, तीव्रकासः, दाहः, पुनरावृत्तिः वा भवति तर्हि शीघ्रमेव चिकित्सां कुर्वन्तु।
3. यदा मातापितरः चिकित्सायाः पालनं कुर्वन्ति वा तस्य सह गच्छन्ति तदा तेषां बालकानां स्वस्य च रक्षणं करणीयम् (यथा मुखौटं धारयितुं) येन पारसंक्रमणं न भवति।
4. परिवारस्य सर्वेषां सदस्यानां व्यक्तिगतस्वच्छतायां ध्यानं दातव्यं तथा च बालकानां निकटसंपर्कं कृत्वा व्यक्तिगतसंरक्षणं करणीयम्, बालकानां प्रत्यक्षसम्पर्कस्य अनन्तरं, अथवा बालकानां कृते प्रयुक्तानि वस्तूनि सम्पादयितुं, मास्कं धारयितव्यम् contact श्वसनस्रावस्य अनन्तरं हस्तौ प्रक्षालकेन प्रक्षालितव्यौ अथवा कीटाणुनाशकेन कीटाणुनाशकं कर्तव्यम् ।
5. कुटुम्बे बहुविधाः बालकाः सन्ति, यदा तेषु एकस्य श्वसनस्य लक्षणं भवति तदा एकस्य परिवारस्य सदस्यस्य यथाशक्ति निश्चयः करणीयः यत् सः बालस्य परिचर्या कर्तुं शक्नोति तथा च रोगी सह निकटसम्पर्कं कुर्वन् व्यक्तिगतरक्षणं सुदृढं कर्तुं ध्यानं दातव्यम् , तेषां मुखौटं धारयितव्यं, अन्ये परिवारजना: बालकेन सह सम्पर्कं न्यूनीकर्तुं प्रयतन्ते, विशेषतः येषां संक्रमणं न भवति, तेषां सम्पर्कस्य सम्भावना न्यूनीभवितव्या।
योगदानम् : रोगनियन्त्रणनिवारणकेन्द्रस्य स्वास्थ्यमानवसेवाविद्यालयस्य नगरपालिका
मूलशीर्षकम् : [बीजिंगरोगनियन्त्रणनिवारणं च भवन्तं स्मारयति] विद्यालयस्य ऋतुस्य प्रथमः पाठः उत्तमं स्वास्थ्यं कर्तुं भवति
प्रतिवेदन/प्रतिक्रिया