समाचारं

लौहधातुनिर्मातृकम्पनी फोर्ड रिवर इत्यस्य २०२४ वित्तवर्षे ५.७ अब्ज अमेरिकीडॉलर् शुद्धलाभः अस्ति, तथा च ग्रीनफेराइट् परियोजना आधिकारिकतया आरब्धा अस्ति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विश्वस्य बृहत्तमेषु लौहधातुनिर्मातृषु अन्यतमेन फोर्टेस्क्यू इत्यनेन प्रकाशितेन नवीनतमेन प्रदर्शनप्रतिवेदनेन ज्ञायते यत् २०२४ तमस्य वर्षस्य वित्तवर्षे २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्के समाप्तस्य व्याजस्य, करस्य, अवमूल्यनस्य, परिशोधनस्य च (ebitda) पूर्वं कम्पनीयाः मूलभूतं आयं १०.७ अरब अमेरिकीडॉलर् आसीत् , वित्तवर्षस्य २०२३ (वर्षे वर्षे) अपेक्षया ७% अधिकः, यस्य अन्तर्निहितः ईबीआईटीडीए मार्जिनः ५९% अस्ति । करपश्चात् शुद्धलाभः (npat) ५.७ अरब अमेरिकीडॉलर्, वर्षे वर्षे ३% अधिकः, प्रतिशेयरं अर्जनं १.८५ अमेरिकीडॉलर् (au$२.८२) आसीत् ।
प्रतिवेदने दर्शितं यत् परिचालनक्रियाकलापात् कम्पनीयाः शुद्धनगदप्रवाहः ७.९ अब्ज अमेरिकीडॉलर् आसीत्, २.९ अब्ज अमेरिकीडॉलर् पूंजीव्ययस्य कटौतीं कृत्वा मुक्तनगदप्रवाहः ५.१ अब्ज अमेरिकीडॉलर् आसीत् तुलनपत्रे दृश्यते यत् जूनमासस्य ३० दिनाङ्कपर्यन्तं कम्पनीयाः ४.९ अब्ज डॉलरं नगदं आसीत्, तस्य शुद्धऋणं ५० कोटि डॉलरं यावत् आसीत् । प्रथमे १२ मासेषु व्याजस्य, करस्य, अवमूल्यनस्य, परिशोधनस्य च पूर्वं कुलऋणस्य ०.५ गुणाः भवन्ति, कुलऋणानुपातः च २२% भवति
ज्ञातव्यं यत् २०२४ वित्तवर्षे फोर्ड-नद्याः लौह-अयस्कस्य प्रेषणं १९१.६ मिलियन-टनपर्यन्तं भविष्यति, यत् कम्पनी-स्थापनात् परं तृतीयः सर्वोच्च-राजस्व-अभिलेखः अस्ति मुख्यतया अस्य कारणं आस्ट्रेलियादेशे अस्य लोहसेतुपरियोजनायाः परिचालनपरिमाणस्य विस्तारः अभवत् ।
प्रतिवेदने दर्शितं यत् कम्पनीयाः हेमाटाइट् इत्यस्य औसतविक्रयमूल्यं ८% वर्धमानं १०३ अमेरिकीडॉलर्/शुष्कटनं यावत् अभवत्, येन २०२४ वित्तवर्षे विक्रयराजस्वं १८.२ अरब अमेरिकीडॉलर् यावत् अभवत्, यत् वर्षे वर्षे ८% वृद्धिः अभवत् तस्मिन् एव काले खननखननयोजनाभिः उत्पन्नश्रमव्ययस्य वर्धनेन व्ययस्य च कारणेन हेमाटाइटस्य c1 नकदव्ययः १८.२४ अमेरिकीडॉलर्/आर्द्रटनः आसीत्, यत् गतवर्षस्य समानकालस्य अपेक्षया ४% अधिकः आसीत्
फोर्ड रिवर इत्यनेन एतदपि प्रकटितं यत् २०२५ वित्तवर्षस्य कृते कम्पनीयाः मार्गदर्शनलक्ष्यं अस्ति : १९ कोटिटनस्य लौह अयस्कस्य प्रेषणस्य मात्रा - २० कोटिटन, यत्र ५० मिलियनटनः - आयरन सेतुपरियोजनायाः ९ मिलियनटनः (१००% आधारेण गणितम्) लौह अयस्कस्य c1 इत्यस्य नकदव्ययः १८.५०-१९.७५ अमेरिकीडॉलर्/आर्द्रटनः अस्ति; प्रायः ५० कोटि अमेरिकीडॉलर् ।
फोर्ड्स् रिवर मेटल्स् इत्यस्य मुख्यकार्यकारी अधिकारी डिनो ओट्रान्टो इत्यनेन उक्तं यत्, “वित्तवर्षे २०२४ तमे वर्षे वयं अनेके महत्त्वपूर्णाः माइलस्टोन्स् आनन्दितवन्तः, यत्र अस्माकं द्वयोः खानयोः, फ्लाईङ्ग फिश, हॉल हब् द गैसीयस् एण्ड् लिक्विड् हाइड्रोजन इत्येतयोः प्रथमस्य लोहस्य अयस्कस्य उत्पादनम् अपि अस्ति ऑस्ट्रेलियादेशस्य एकस्मिन् खाने कार्यं कुर्वन् अस्य प्रकारस्य बृहत्तमः उत्पादनसंयंत्रः सफलतया आरब्धः अस्ति।
फोर्ड रिवर एनर्जी बिजनेस इत्यस्य मुख्यकार्यकारी क्षिया ज़िचेङ्ग इत्यनेन उक्तं यत् कम्पनी हरित ऊर्जा परिवर्तनार्थं अविचलतया प्रतिबद्धा अस्ति तथा च पर्याप्तं प्रगतिम् अकरोत्। “अस्मिन् वित्तवर्षे अस्माकं प्रथमा ऊर्जा-परियोजना अन्तिम-निवेश-निर्णयं पारितवती, अमेरिका-देशे अस्माकं हरित-हाइड्रोजन-परियोजना, एरिजोना-हाइड्रोजन-परियोजना, भूमिं भग्नवती अस्ति तथा च अस्माकं ग्लैडस्टोन्-पीईएम50-परियोजना अपि अग्रे गच्छति, यत् ए 50-मेगावाट्-हरित-हाइड्रोजनम् अस्ति | परियोजना यत् फोर्ड्स रिवरस्य स्वदेशीयरूपेण विकसितस्य इलेक्ट्रोलाइजर प्रौद्योगिक्याः उपयोगं करिष्यति तदतिरिक्तं अस्माकं निदेशकमण्डलेन नॉर्वेदेशे होल्मानेसेट् परियोजना ब्राजीलदेशस्य पेसेम् परियोजना च द्वयोः परियोजनायोः व्यवहार्यता अध्ययनस्य चरणे प्रविष्टा।
तत्र अपि उक्तं यत्, “क्वीन्सलैण्ड्-नगरे अस्माकं विद्युत्-विपाक-केन्द्रं आधिकारिकतया अस्मिन् वर्षे आरम्भे एव कार्यरतम् अभवत्, अधुना यावत्, वयं अस्माकं विद्युत्-विपाक-प्रणालीनां विक्रयं आरब्धवन्तः, एषा प्रौद्योगिकी अन्ये च फोर्ड-नद्याः शून्य-कार्बन-उत्पादाः समाधानाः च अस्माभिः विकसिताः समाधानाः सन्ति | अधुना वयं यत् कार्यं कुर्मः तस्य कृते महत्त्वपूर्णाः एतानि प्रौद्योगिकीनि समाधानं च न केवलं २०३० तमवर्षपर्यन्तं अस्माकं स्वस्य खननकार्यक्रमस्य डिकार्बनीकरणे सहायतां करिष्यन्ति, अपितु अधिकग्राहकानाम् अपि आपूर्तिः करिष्यन्ति येन तेषां कार्बन उत्सर्जनस्य उन्मूलनं भवति।”.
ज्ञातव्यं यत् अगस्तमासस्य १६ दिनाङ्के पश्चिम-ऑस्ट्रेलिया-देशस्य पिल्बारा-क्षेत्रे फोर्ड-नद्याः हरित-फेराइट्-प्रकल्पस्य आधिकारिकरूपेण निर्माणं आरब्धम्, यत् हरित-फेराइट्-आपूर्ति-शृङ्खलायाः स्थापनायां नूतनं मीलपत्थरं चिह्नितवान् एषा परियोजना क्रिसमस-क्रीक-खननक्षेत्रस्य हरित-ऊर्जा-केन्द्रे स्थिता अस्ति, सा च २०२५ तमे वर्षे कार्यान्वितुं निश्चिता अस्ति ।अस्मिन् प्रतिवर्षं १५०० टन-अधिकं हरित-फेराइट्-उत्पादनं भविष्यति इति अपेक्षा अस्ति
ग्रीन फेराइट् परियोजनायां फोर्ड्स् रिवर हाइड्रोजन प्लाण्ट् इत्यत्र उत्पादितस्य ग्रीन हाइड्रोजनस्य उपयोगः भविष्यति तथा च उच्चशुद्धतायाः ग्रीन फेराइट् इत्यस्य उत्पादनार्थं विद्युत् भट्टी इत्यस्य उपयोगः भविष्यति। ज्ञातव्यं यत् फोर्ड-नद्याः हाइड्रोजन-संयंत्रः सम्प्रति आस्ट्रेलिया-देशस्य बृहत्तमः हाइड्रोजन-उत्पादन-संस्थानः अस्ति, सः गैसीय-द्रव-हाइड्रोजन-उत्पादनं कर्तुं शक्नोति
ज्ञातव्यं यत् जूनमासस्य १८ दिनाङ्के स्थानीयसमये राज्यपरिषदः प्रधानमन्त्री ली किआङ्गः आस्ट्रेलियादेशस्य भ्रमणकाले हेजलमेलनगरे फोर्ड-नद्याः हरितप्रौद्योगिकी-अनुसन्धान-विकास-परीक्षण-आधारस्य भ्रमणं कृतवान् फोर्ड-नद्याः स्थापनायाः अनन्तरं चीनसर्वकारस्य वरिष्ठनेतुः प्रथमः भ्रमणः अस्ति ।
फोर्ड रिवरस्य कार्यकारी अध्यक्षः डॉ. एण्ड्रयू फॉरेस्ट् तस्मिन् समये अवदत् यत् कम्पनी चीनीयव्यापारसाझेदारैः सह सहकार्यं वर्धयितुं प्रतिबद्धा अस्ति तथा च ऑस्ट्रेलियादेशस्य प्रचुरं सौर-पवन-ऊर्जा-सम्पदां पूर्णतया उपयोगं करिष्यति तथा च चीनीय-हरित-उपकरण-निर्मातृणां तकनीकी-शक्तेः अपि च फोर्ड-नद्याः हरित-प्रौद्योगिक्याः लौह-अयस्क-सम्पदां च, वयं चीन-देशाय हरित-लोह-तत्त्वानि प्रदातुं आपूर्ति-शृङ्खलां निर्मास्यामः | एषा आपूर्तिशृङ्खला बृहत्-परिमाणेन नवीकरणीय-ऊर्जा-स्रोतेभ्यः उत्पादितस्य लौह-अयस्कस्य, हरित-हाइड्रोजनस्य च उपयोगेन हरित-लोहस्य उत्पादनं करिष्यति ।
फोर्ड-नद्याः हरित-लोह-तत्त्वानां आपूर्ति-शृङ्खलायाः विषये महतीः आशाः सन्ति, तस्य लक्ष्यं च चीन-देशाय प्रतिवर्षं १० कोटि-टन-हरित-लोह-तत्त्वानां आपूर्तिं कर्तुं चीनीय-साझेदारैः सह सहकार्यं कर्तुं वर्तते डिनो पूर्वं द पेपर (www.thepaper.cn) इत्यस्मात् पत्रकारैः सह उक्तवान् यत्, “प्रधानमन्त्रिणः पूर्वयात्रायाः कारणात् ऑस्ट्रेलिया-चीन-देशयोः कृते फोर्ड्स्-नद्याः उन्नत-हरित-लौह-अयस्क-विकास-परियोजनायाः अतिरिक्तं देशद्वयम् | ऑस्ट्रेलिया-चीन-देशयोः मध्ये हरित-लोह-तत्त्व-आपूर्ति-शृङ्खलायाः निर्माणार्थं सहकार्यं कर्तुं शक्नोति” इति ।
डिनो इत्यस्य मतं यत् "चीनसर्वकारस्य दृढसमर्थनेन औद्योगिकवैज्ञानिकक्षेत्रे च द्वयोः देशयोः सर्वकारीयविभागयोः नवीनतायाः सहकार्यस्य च माध्यमेन आस्ट्रेलिया-चीन-हरित-लोह-तत्त्व-आपूर्ति-शृङ्खला उभयदेशानां कृते विशालं आर्थिकं पर्यावरणीयं च मूल्यं सृजति" इति ."
फोर्ड्स् नदी विश्वस्य बृहत्तमेषु लौहधातुनिर्मातृषु अन्यतमः अस्ति, यस्य मुख्यालयः पश्चिम-ऑस्ट्रेलिया-देशे अस्ति । सम्प्रति एषा कम्पनी वैश्विकहरितप्रौद्योगिकी, संसाधनं, ऊर्जाकम्पनीरूपेण परिणमति । २००८ तमे वर्षे चीनदेशे प्रथमः लौहधातुसमूहः आगतः ततः परं फोर्ड-नद्याः चीनदेशं प्रति प्रायः १.९ अर्ब-टन-लौह-अयस्कस्य निर्यातं कृतवती, येन चीनस्य समुद्रजनित-लौह-अयस्कस्य मूल-आपूर्तिकर्तासु अन्यतमं जातम्
द पेपर रिपोर्टर हे लिपिङ्ग्
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया