समाचारं

दर्शनशास्त्रस्य प्राध्यापकः जू मिन् फेङ्गजी इत्यस्य उद्योगात् उद्भवस्य विषये वदति: "समुचितं कार्यं न कृत्वा" पुनः अवगन्तुं, क्रीडानां सफलतायाः पृष्ठतः सामाजिकस्थितीनां सञ्चयः अपि अस्ति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० अगस्त दिनाङ्के “ब्लैक् मिथ्: वुकोङ्ग्” इति चलच्चित्रेण गेमिंग्-उन्मादः उत्पन्नः । सप्ताहाधिकं व्यतीतम्, अस्य क्रीडायाः लोकप्रियता अपि न न्यूनीभूता, क्रीडानिर्माता फेङ्ग जी इत्यस्य अपि व्यापकं ध्यानं प्राप्तम् । फेङ्ग जी २००४ तमे वर्षे हुआझोङ्ग-विज्ञान-प्रौद्योगिकीविश्वविद्यालयात् जैव-चिकित्सा-इञ्जिनीयरिङ्ग-विषये मुख्यशिक्षणं प्राप्तवान् । सः जीवविज्ञानस्य कृते योग्यः नास्ति इति दावान् अकरोत् सः क्रीडां कर्तुं प्रीयते स्म, स्नातकपदवीं प्राप्त्वा सः क्रीडासङ्घं सम्मिलितवान् । पश्चात् सः एकं क्रीडाकम्पनीं स्थापयित्वा "ब्लैक् मिथ्: वुकोङ्ग" इति निर्माणार्थं दलस्य नेतृत्वं कृतवान्, यत् एकस्मिन् एव झटके विश्वं स्तब्धं कृतवान् ।

निर्मातात्वस्य अतिरिक्तं नेटिजनाः आविष्कृतवन्तः यत् फेङ्गजी इत्यस्य नाम क्रीडायाः बहवः विषयगीतानां गीतकाररूपेण सूचीकृतम् अस्ति । "जीवाङ्ग", "द्रष्टव्यम्", "मा शृणु", "गोदना" च सर्वाणि फेङ्ग जी इत्यनेन लिखितानि सन्ति । एतानि गीतानि प्रत्येकस्य अध्यायस्य कथावस्तुनुरूपाः सन्ति, प्रत्येकस्य स्वकीयाः लक्षणानि सन्ति, संक्षिप्ताः सुन्दराः च शब्दाः प्रभावशालिनः सन्ति ।

बहवः नेटिजनाः जिज्ञासुः सन्ति, विज्ञानं अभियांत्रिकीं च मुख्यशिक्षकाः जनाः गीतलेखने किमर्थम् एतावन्तः उत्तमाः सन्ति? जीवविज्ञानस्य अध्ययनं कुर्वन्तः जनाः उद्योगेषु क्रीडां निर्मातुं किमर्थं सफलाः भवितुम् अर्हन्ति ?

फेंग जी। "स्वरम् उत्थापनम्" इति भिडियोस्य चित्रम्/स्क्रीनशॉट्।

२८ अगस्तदिनाङ्के जिउपाई न्यूजस्य एकः संवाददाता हुआके महाविद्यालयस्य उपडीनः प्रोफेसर जू मिन् इत्यनेन सह सम्पर्कं कृतवान् तस्य मतं यत् फेङ्गजी इत्यस्य सफलता न केवलं व्यक्तिगतरुचिभिः क्षमताभिः च, अपितु सामाजिकस्थितीनां (प्रतिभाभण्डारस्य) सञ्चयस्य कारणेन अपि अभवत् , प्रौद्योगिकीप्रगतिः, राष्ट्रियभावनाः च)। "स्वकार्यं सम्यक् न कर्तव्यम्" तथा "नैतिकता, शिक्षणम्, सत्य-अन्वेषणं, नवीनता च" इति हुआके-विद्यालयस्य आदर्शवाक्यस्य च मध्ये कोऽपि विरोधः नास्ति दीर्घकालीनदृष्ट्या ये जनाः रुचिं लभन्ते व्यावसायिकं च तेषां परिणामस्य सम्भावना अधिका भवति एषः नियमः ।

सः अवदत् यत् चीनीयविज्ञानप्रौद्योगिक्याः स्नातकानाम् कृते जनसामान्यं मध्ये "आज्ञाकारी, जीवने कुशलः च" इति लेबलं वर्तते। जू मिन् इत्यस्य मतेन तथाकथितस्य "आज्ञापालनम्" इत्यस्य अर्थः अस्ति यत् कालस्य स्वरं देशस्य आवश्यकतां च अवगन्तुं शक्नुवन् । फेङ्ग जी चीनदेशे विशालं स्वतन्त्रं क्रीडाविपण्यं दृष्टवान् सः अपि अनेकानि कष्टानि गतः, तस्य वास्तविकरूपेण असफलतायाः जोखिमः आसीत्, परन्तु जोखिमाः अवसराः च सह-अस्तित्वम् आसीत् यदि वयं एतत् एवं अवगच्छामः, यदि वयं "तियान यिन" इति अवगन्तुं शक्नुमः, जोखिमान् आलिंगयितुं शक्नुमः, अन्त्यपर्यन्तं परिश्रमं कर्तुं च शक्नुमः तर्हि सफलतां फेङ्गजी इत्यस्य "नियति" इति गणयितुं शक्यते।

इदं प्रतीयते यत् अधिकाः छात्राः सन्ति ये स्वकार्यं सम्यक् न कुर्वन्ति?

जू मिन् अवलोकितवान् यत् यथा यथा फेङ्ग जी उद्योगात् उद्भूतः तथा तथा केचन नेटिजनाः पश्यन्ति यत् हुवाके पूर्वविद्यार्थीनां गैर-मेजर-विद्यार्थीनां सफलतायाः अधिकाधिकाः प्रकरणाः दृश्यन्ते "किं हुआके 'समुचितं कार्यं न करोति' इति मार्गे अधिकं गच्छति '?"

विज्ञानस्य अध्ययनं कृत्वा मानवतावादी गुणाः भावनाः च येषां जनानां सफलतायाः सम्भावना अधिका भविष्यति इति सः मन्यते । तथैव उदारकलाछात्रस्य वैज्ञानिकभावना भवति चेत् तस्य सफलतायाः सम्भावना अधिका भवति ।

जू मिन् इत्यनेन उदाहरणं दत्तम् : हुआके-नगरे एकः छात्रः आसीत् यः औद्योगिक-निर्माण-प्रमुख-शिक्षणात् स्नातकः अभवत् यः गीतं लिखितवान्, सङ्गीतं रचयति स्म, गीतानि च गायति स्म, स्नातकपदवीं प्राप्त्वा सः पॉप्-सङ्गीतस्य गायकः अभवत् इलेक्ट्रॉनिकविज्ञानं प्रौद्योगिक्यां च मुख्यशिक्षणं प्राप्य एकः छात्रः स्नातकपदवीं प्राप्त्वा पारिस्थितिककृषिक्षेत्रे गत्वा राष्ट्रियस्तरीयं पारिस्थितिककृषिक्षेत्रं निर्मितवान् । दर्शनशास्त्रस्य एकः प्रमुखः अस्ति यः प्रतिष्ठितविश्वविद्यालये सङ्गणकविद्यालये अध्यापनपदं प्राप्तुं विदेशं गतः।

फेङ्ग जी २००० तमे वर्षे हुआके-नगरे प्रवेशं कृतवान् । जू मिन् इत्यस्य मते तस्मिन् समये हुआके इदानीं एव विद्यालयेन सह विलीनः आसीत्, तथा च फेङ्ग जी सम्भवतः विलयस्य अनन्तरं स्नातकस्य प्रथमः समूहः आसीत् तस्मिन् समये हुआके विशेषतया मानवतावादी गुणवत्तापूर्णशिक्षायाः वकालतम् अकरोत् the sciences, it actually had a "business card" to the outside world , अर्थात् मानवतावादी गुणवत्तापूर्णशिक्षायाः बैनरं उच्चं धारयितुं। "विज्ञाने, अभियांत्रिकी, चिकित्साशास्त्रे च दृढः भवितुं पर्याप्तं नास्ति। अस्माभिः 'मानवविज्ञानं दृष्ट्वा जगति परिणतुं' अपि च 'वयस्काः भवितुम् शिक्षितव्यम्'" इति।

सः अपि अवदत् यत् विद्यालये एकः "पाठ्यक्रमचयनराजकुमारः" अस्ति यः हुआ के-नगरस्य सर्वाणि सार्वजनिकानि ऐच्छिकपाठ्यक्रमाणि चिनोति स्म, स्नातकपदवीं प्राप्त्वा अपि सः हुआ के-नगरस्य समीपे एव आसीत्, कक्षासु भागं ग्रहीतुं च विद्यालयं प्रत्यागतवान् ।

जू मिन्हुआइ इत्यनेन चिन्तितम् यत् तस्मिन् समये हुआके इत्यस्य जीवनविज्ञानस्य प्रमुखः क्रमेण विकासस्य, सशक्तस्य च प्रक्रियायां आसीत् "तस्मिन् समये फेङ्ग जी इत्यनेन महाविद्यालये विशेषतः पाठ्यक्रमचयनस्य उच्चाधिकं स्वतन्त्रतायाः अनुभवः भवितुम् अर्हति स्म

अधुना यावत् huake इत्यनेन सर्वेषां कृते पाठ्यक्रमाः उद्घाटयितुं यथाशक्ति प्रयत्नः कृतः अस्ति अनिवार्यपाठ्यक्रमाः केवलं तेषां भागं गृह्णन्ति, अद्यापि बहवः रोचकाः विशिष्टाः च पाठ्यक्रमाः सन्ति। यथा, जू मिन् इत्यनेन उल्लेखितम् यत् दर्शनस्य विद्यालयव्यापी ऐच्छिकपाठ्यक्रमेषु “पारम्परिकचीनीसंस्कृतिः” “समीक्षात्मकचिन्तनम्” च सन्ति ।

"फेङ्गजी इत्यस्य सफलता सामाजिकस्थितीनां सञ्चयेन सह निकटतया सम्बद्धा अस्ति।"

एकान्त-क्रीडा-बाजारः प्रायः सर्वदा विदेशीय-देशैः एकाधिकारः कृतः अस्ति "ब्लैक मिथक: वुकोङ्ग" इत्यनेन अपि उच्चगुणवत्तायाः कारणेन सांस्कृतिकनिर्गमस्य प्रसारस्य च भूमिका अस्ति अतः प्रथमस्य घरेलु-3a-क्रीडायाः प्रारम्भः विशेषतया अस्ति उद्दीपकः।

जू मिन् इत्यनेन दावितं यत् सः क्रीडायाः विषये बहु न जानाति, परन्तु सः “ब्लैक मिथ्: वुकोङ्ग” इत्यनेन उड्डीयमानः अभवत्

अगस्तमासस्य २३ दिनाङ्के एककोटिभ्यः अधिकाः यूनिट् विक्रीताः । चित्र/फेंग जी वेइबो

सः मन्यते यत् फेङ्गजी इत्यस्य क्रीडा-उद्योगे सफलता “तथा अपि तदनुरूपाः सामाजिकाः परिस्थितयः पूर्वमेव सन्ति, तथा च तत् पूर्णतया तस्य व्यक्तिगतकारकाणां कारणेन न भवति यदा प्रौद्योगिकी प्रतिभा च किञ्चित्पर्यन्तं सञ्चिताः सन्ति तथा च उपयुक्तः भवति अवसरः, युवानः सफलाः भवितुम् अर्हन्ति बहिः आगन्तुं शक्नुवन्ति।"

जू मिनः क्रीडायाः सेटिंग्-योजनायां च अतीव रुचिं लभते, तथा च मन्यते यत् "ब्लैक् मिथ्: वुकोङ्ग" एकं दृढं कल्पनां दर्शयति, नीडयुक्तैः काल्पनिकदृश्यैः सह, कल्पना च वस्तुतः सृजनशीलतायाः स्रोतः अस्ति "अस्माकं शिक्षा छात्राणां सृजनात्मकतां संवर्धयितुं वर्तते।"

अतः विश्वविद्यालयशिक्षायाः छात्रेषु किं प्रभावः भविष्यति ? जू मिन् इत्यस्य मतं यत् स्नातकपदवी एव उच्चशिक्षा छात्राः प्रौढत्वेन प्राप्नुवन्ति, स्नातकपदवीं प्राप्त्वा स्नातकपदवीं प्राप्तुं एकमात्रः अवसरः अपि अस्ति "एते चत्वारि वर्षाणि भवतः ज्ञानभण्डारं, चिन्तनपद्धतिं, निर्णयनिर्माणप्रतिमानं च प्रभावितं करिष्यन्ति, विद्यालयस्य विषयपारिस्थितिकीशास्त्रस्य अपि भवतः उपरि गहनः प्रभावः भविष्यति।

चित्र/huazhong विज्ञान तथा प्रौद्योगिकी विश्वविद्यालय official wechat खाता

जीवने केचन छात्राः अपि सन्ति येषां रुचिः स्वस्य अध्ययनस्य प्रमुखे नास्ति, अथवा न जानन्ति यत् तेषां रुचिः कुत्र अस्ति इति अस्माभिः एतस्याः घटनायाः सह कथं व्यवहारः कर्तव्यः? जू मिन् अवदत्, "सामाजिकआवश्यकतानां दृष्ट्या तस्य महत्त्वं नास्ति। भवतः रुचिः अस्ति वा न वा इति महत्त्वं नास्ति। यावत्कालं यावत् समाजेन अपेक्षितान् कतिपयान् मानकान् पूरयति तावत् पर्याप्तम्। परन्तु व्यक्तिगतविकासस्य दृष्ट्या त्वं इच्छसि यत् तव जीवनं सार्थकं भवतु।" गुणवत्ता, यदि भवान् स्व आदर्शान् साक्षात्कर्तुं इच्छति, स्वस्य इच्छां पूरयितुम् इच्छति, रोचकं जीवनं यापयन् व्यक्तिः भवितुम् इच्छति तर्हि अस्मिन् समये रुचिः निश्चितरूपेण महत्त्वपूर्णा अस्ति।”

परन्तु तदा जू मिन् इत्यनेन उक्तं यत् व्याजस्य भवितुं पर्याप्तं नास्ति। "मूल्यं कुरु। एतत् मूल्यं भवद्भ्यः अन्यैः न दीयते। भवद्भिः स्वयमेव एतत् खनितव्यम्। कालस्य आवश्यकताभिः सह सम्बद्धः भवितुम्, स्वस्य मूल्यं च साक्षात्कर्तुं शक्नुवन् सर्वोत्तमम्। एवं एव भवतः निरन्तरता भवितुम् अर्हति।" प्रेरणाम् अग्रे गत्वा अवसरस्य अवसरस्य च प्रतीक्षां कर्तुं यदा परिस्थितयः पक्वाः भविष्यन्ति तदा अधिकानि फेङ्गजी-उत्पादनस्य अवसराः भविष्यन्ति” इति ।

नाइन पै न्यूज रिपोर्टर यांग दान

[स्रोतः जिउपाई न्यूज]

प्रतिवेदन/प्रतिक्रिया