समाचारं

झोउ होङ्गयी ३६० बालघटिकासु अनुचितोत्तराणां कृते क्षमायाचनां करोति स्मार्टयन्त्राणि जनान् विपदि न नेतुम्।

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज टिप्पणीकार क्यू जिंग

अधुना एव एकः नेटिजनः सामाजिकमञ्चे एकं भिडियो स्थापितवान् यत् यदा सा स्वस्य बालस्य स्मार्टबालघटिकायाः ​​उपयोगेन "किं चीनदेशीयाः जनाः विश्वस्य चतुराः जनाः सन्ति?", तदा सा यत् उत्तरं प्राप्तवती तत् "नष्टम्" इति अनुभवति, उष्णतां च प्रेरितवती विवरण।

तस्मिन् सायंकाले ३६० समूहस्य संस्थापकः अध्यक्षश्च झोउ होङ्गी इत्यनेन ३६० बालघटिकानां गलत् उत्तराणां कृते स्वस्य व्यक्तिगतवेइबो-इत्यत्र उपयोक्तृभ्यः क्षमायाचना कृता, यत् सः अवदत् यत् सुधारणानि शीघ्रमेव सम्पन्नानि सन्ति, सॉफ्टवेयरं कृत्रिमबुद्धिसंस्करणं प्रति उन्नयनं क्रियते इति (अगस्त २३ दिनाङ्के ग्लोबल टाइम्स् इति पत्रिकायाः ​​अनुसारम्)

अन्तर्जालस्य विडियो स्क्रीनशॉट्

अस्मिन् नेटिजनेन उत्थापितः प्रश्नः प्रौढस्य कृते बाल्यः इव भासते, परन्तु बालकः पृच्छति इति प्रश्नः इव भासते। वर्तमान समये स्मार्ट-उपकरणाः जीवनस्य प्रत्येकस्मिन् कोणे प्रविष्टाः सन्ति, विशेषतः बालशिक्षाक्षेत्रे स्मार्ट-बालघटिका इत्यादीनि धारणीय-यन्त्राणि न केवलं मातापितरौ स्वबालानां अन्वेषणं समये सम्पर्कं च कर्तुं साहाय्यं कर्तुं शक्नुवन्ति, अपितु बालानाम् दैनिकरूपेण अपि कार्यं कुर्वन्ति भागीदाराः, शैक्षिकप्रबोधनस्य, सूचनाप्राप्तेः अन्येषां बहुविधभूमिकानां च उत्तरदायी। अतः जनान् स्तब्धं क्रुद्धं च जनयति इति हास्यास्पदं उत्तरं न अवगन्तुं अर्हति ।

zhou hongyi इत्यस्य क्षमायाचनायाः विडियोस्य स्क्रीनशॉट्

zhou hongyi इत्यस्य व्याख्यानं समस्यायाः मूलकारणं स्पष्टीकरोति इति गणयितुं शक्यते अस्य नेटिजनस्य प्रयुक्ता बालघटिका पुरातनं संस्करणम् अस्ति, तथा च अन्तः सॉफ्टवेयरं अद्यतनं न कृतम् अस्ति एतत् उन्नतकृत्रिमबुद्धिबृहत् मॉडल् न उपयुज्यते, परन्तु... सूचनां गृहीतुं अन्तर्जालः। परन्तु नेटिजनाः क्रमशः अनेके प्रश्नाः पृष्टवन्तः, सूचनां गृहीत्वा निर्मितानाम् उत्तरेषु भ्रमस्य दरः अतीव अधिकः आसीत्, यत् एतत् सूचयति यत् एतत् सॉफ्टवेयरं खलु सामान्यतया पश्चात्तापं नास्ति

झोउ होङ्गी इत्यनेन तस्य स्थाने एव परीक्षणं कृत्वा स्मार्टघटिकायाः ​​नूतनसंस्करणस्य विषये एव प्रश्नाः पृष्टाः येषां उत्तराणि पूर्वं नेटिजनैः प्रकाशितानि उत्तराणि स्पष्टतया भिन्नानि आसन्, तेषु किमपि दोषः नासीत् तदनन्तरं सः अधिकानि विवादास्पदानि प्रश्नानि पृष्टवान्, स्मार्टघटिका अपि तुल्यकालिकरूपेण वस्तुनिष्ठानि, युक्तियुक्तानि, सकारात्मकानि च उत्तराणि दत्तवती । द्रष्टुं शक्यते यत् उत्पादस्य अनुकूलनस्य पुनरावृत्तेः च प्रक्रियायां कम्पनी खलु उत्पादस्य बुद्धिः उन्नतवती अस्ति, अपि च एतत् सिद्धयति यत् एतादृशी समस्या यावत् निश्चयेन समाधानं भवति तावत् अतीव सम्यक् समाधानं कर्तुं शक्यते

बालकाः संज्ञानात्मकनिर्माणस्य गम्भीरकाले भवन्ति, तेषां बाह्यसूचनायाः अवशोषणं जलं शोषयन् स्पञ्ज इव द्रुतगतिः सामान्यश्च भवति यतः ते प्रतिदिनं अधिकतया सम्पर्कं कुर्वन्ति स्मार्ट-यन्त्रेषु अन्यतमम्, स्मार्ट-घटिकाः तेषां प्रश्नोत्तर-कार्यस्य सटीकतायै सकारात्मकतायै च महत्त्वपूर्णाः सन्ति एषा घटना उत्पादसञ्चालने, परिपालने च कम्पनीयाः अभावाः उजागरितवती । वर्तमान समये स्मार्ट-प्रौद्योगिकी खलु तीव्रगत्या उन्नतिं कुर्वती अस्ति तथा च प्रत्येकं दिवसेन परिवर्तनं कुर्वती अस्ति, परन्तु प्रत्येकं सुधारः सिद्धतायाः समकक्षः नास्ति तथा च नित्यं अद्यतनीकरणं, अनुकूलनं, पर्यवेक्षणं च आवश्यकम् अस्ति कम्पनयः नूतनप्रौद्योगिकीनां अनुसरणार्थं पुरातनपदार्थानाम् अनुरक्षणस्य उपेक्षां कर्तुं न शक्नुवन्ति, किं पुनः गलतसूचनाप्रसारं अनुमन्यन्ते।

बुद्धिमान् सॉफ्टवेयरं स्मार्टं नास्ति, यत् प्रारम्भिकविकासपदे सम्पूर्णस्य उद्योगस्य सम्मुखं सामान्यं आव्हानं भवति यत् स्मार्टरूपेण विज्ञापिताः बहवः कार्याणि वास्तविकप्रयोगे अतीव स्मार्टाः न दृश्यन्तेतत्र खलु बहवः कार्याणि सन्ति ये स्मार्टरूपेण विज्ञाप्यन्ते, परन्तु ते तावत् स्मार्टाः न सन्ति, अपि च यांत्रिकाः जडाः च इव दृश्यन्ते । परन्तु अस्मिन् समये स्मार्ट-उपकरणैः कृतासु त्रुटयः ३६० सार्वजनिकविवादे सम्मिलितः अस्ति, येन प्रौद्योगिकी-कम्पनीभ्यः अलार्मः ध्वनितम् अस्ति यत् कृत्रिम-बुद्धेः विकासः केवलं अवधारणानां नौटंकीनां च ढेरः न भवितुम् अर्हति, अपितु मानवीय-परिचर्यायाः अपि आवश्यकता वर्तते | तथा सामाजिक उत्तरदायित्व। कम्पनीभिः गभीरं चिन्तनं करणीयम्, उत्पादपरीक्षणं, अनुरक्षणं च सुदृढं कर्तव्यं, उपयोक्तृभ्यः सकारात्मकं, स्वस्थं, सटीकं च सूचनां प्रदातव्यम् ।

स्मार्ट-यन्त्राणां “दृष्टिकोणत्रयं नाशयति” इति कस्य दोषः कर्तव्यः ? अयं विषयः अस्मान् मनुष्याणां कृत्रिमबुद्धेः च सम्बन्धं पुनः परीक्षितुं अपि प्रेरयति । मानवीयविचाराः, भावाः, द्वन्द्वात्मकचिन्तनं च अत्यन्तं जटिलं परिवर्तनशीलं च भवति विशेषतः यदा मूल्यैः सह सम्बद्धानां केषाञ्चन मुक्तप्रश्नानां सम्मुखीभवति तदा मानवानाम् अपि सर्वथा सम्यक् एकीकृतं च उत्तरं दातुं कष्टं भवति, मानवव्यवहारस्य अनुकरणं कुर्वन् ए.आइ. एआइ-सम्बद्धानां तुलने मनुष्याणां बृहत्तमः लाभः अस्ति यत् तेषां समृद्धः भावनात्मकः जगत् अस्ति तथा च गहनाः नैतिक-नैतिक-निर्णयाः सन्ति ते दीर्घकालीनहितं, न्यायं न्यायं च, व्यक्तिगतं सामूहिकं च कल्याणं च विचारयितुं शक्नुवन्ति, निरन्तरं च शिक्षितुं शक्नुवन्ति सुधारं च कुर्वन्तु। अतः न्यूनातिन्यूनम् अधुना कृते नैतिकभावनात्मकसञ्चारस्य शिक्षायाश्च विषयेषु यदा वयं अधिकं अवलम्बितुं न शक्नुमः तदा अभिभावकाः, विद्यालयाः, समाजः च बालकानां सम्यक् मूल्यानि नैतिकता च निर्मातुं मार्गदर्शने अग्रणी भूमिकां निर्वहन्तु।

स्मार्ट-यन्त्राणि जीवने बहु सुविधां मजां च आनयन्ति, परन्तु ते नूतनानि जोखिमानि, कष्टानि च आनयन्ति, बुद्धिमान् प्राणिनः इति नाम्ना मनुष्याः स्वस्य लाभस्य पूर्णं उपयोगं कर्तुं अर्हन्ति, परन्तु तेषां सम्भाव्य-नकारात्मक-प्रभावेभ्यः अपि सावधानाः भवेयुः, सद्-प्रभावं च चयनं कुर्वन्ति |. तस्य उपयोगं कुर्वन्तु, यदि तत् न उत्तमम् अस्ति तर्हि परिवर्तयन्तु, परन्तु कदापि "घटिका" जनान् खाते न नेतुम्।

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया