समाचारं

अनन्य<एयर चाइना तथा चाइना साउथर्न् प्रथमस्य c919 इत्यस्य वितरणं गृह्णन्ति, अस्मिन् वर्षे 30 बृहत् विमानाः उत्पादनपङ्क्तौ रोल करिष्यन्ति इति अपेक्षा अस्ति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २८ दिनाङ्के एयर चाइना, चाइना साउथर्न् एयरलाइन्स् च युगपत् प्रथमं c919 विमानं comac इत्यस्य अन्तिमसङ्घटनस्य निर्माणकेन्द्रस्य च pudong आधारे प्राप्तवन्तौ, यत् c919 बहुउपयोक्तृसञ्चालनस्य नूतनपदे प्रवेशं कर्तुं प्रवृत्तम् इति चिह्नितवान्

पूर्वं एयर चाइना, चाइना ईस्टर्न् एयरलाइन्स्, चाइना साउथर्न् एयरलाइन्स् इति त्रयः प्रमुखाः विमाननराज्यस्वामित्वयुक्ताः उद्यमाः सर्वेऽपि कोमाक् इत्यस्मात् शतशः बृहत्विमानानाम् आदेशं दत्तवन्तः २०३१ तमे वर्षे त्रयः प्रमुखाः विमानसेवाः प्रत्येकं कुलम् १०० बृहत् विमानाः प्रवर्तयिष्यन्ति । तेषु चीनपूर्वीयविमानसेवा सम्प्रति c919 इति स्वदेशीयनिर्मितस्य बृहत्विमानस्य विश्वस्य बृहत्तमः उपयोक्ता अस्ति ।

द पेपर इत्यस्य अनन्यसूचनानुसारम् अस्मिन् वर्षे ३० c919 विमानाः उत्पादनपङ्क्तौ लुठन्ति, अन्तिमसंयोजनक्षमता च अस्मिन् वर्षे ५० यावत् भवितुं शक्नोति तदतिरिक्तं २०२७ तमे वर्षे c919 इत्यस्य उत्पादनक्षमता १५० विमानानि यावत् भविष्यति इति अपेक्षा अस्ति, अफलाइनविमानानाम् संख्या १०० विमानानाम् अधिका भवितुम् अर्हति

यथा यथा c919 उत्पादनक्षमता निरन्तरं विस्तारं प्राप्स्यति तथा तथा वितरणमपि अधिकं त्वरितं भविष्यति। त्रयाणां प्रमुखानां विमानन केन्द्रीय उद्यमानाम् अतिरिक्तं निजीविमानसेवाः अपि अस्मिन् वर्षे बृहत्विमानानाम् स्वागतं कर्तुं योजनां कुर्वन्ति। हैनन् एयरलाइन्स् इत्यस्य सहायककम्पनी जिन्पेङ्ग् एयरलाइन्स् २०२४ तमस्य वर्षस्य चतुर्थे त्रैमासिके प्रथमं c919 यात्रीविमानं प्राप्स्यति, यत् c919 इत्यस्य संचालनं कर्तुं विश्वस्य प्रथमा निजीविमानसेवा भविष्यति भविष्ये जिनपेङ्ग-विमानसेवायाः यात्रीविमानसमूहः क्रमेण एकस्मिन् एव स्वदेशीयरूपेण उत्पादिते c919 विमाने समायोजितः भविष्यति । (पत्रस्य संवाददाता शाओ बिंग्यान्)