समाचारं

"जागरूकतां गभीरं करणं च दृढं कार्यान्वयनम्" jining haida xingzhi विद्यालये एकं नवीनं सेमेस्टरं संकायसभा आयोजिता

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कर्मचारीसमागमस्थलम्
dazhong.com इति संवाददाता liu yujining इत्यनेन ज्ञापितम्
२७ अगस्तदिनाङ्के जिनिंग हैडा जिंग्झी इत्यस्य सर्वे संकायः कर्मचारी च गन्तुं सज्जाः आसन् नूतनसत्रे कार्यस्य व्यवस्थितविकासं सुनिश्चित्य विद्यालये सर्वेषां संकायानां कर्मचारिणां च सभा आयोजिता।
विचारात् मनोवृत्तयः यावत्, संज्ञानात् अभ्यासपर्यन्तं, सर्वे हैडा जिंगझीजनाः नूतनसत्रे "संज्ञानं गभीरं करणं, दृढं कार्यान्वयनम्, विकेन्द्रीकरणं सशक्तिकरणं च अन्त्यपर्यन्तं निर्वहणं" इति विषयस्य परितः नूतनयात्राम् आरब्धवन्तः
विशिष्टे भाषणसत्रे विद्यालये विभिन्नपदेभ्यः चत्वारः प्रमुखाः शिक्षकाः स्वकार्यविषये स्वस्य अनुभवान् अन्वेषणं च साझां कृतवन्तः। तदनन्तरं प्राचार्यः फेङ्ग जियान्शेङ्गः तेभ्यः शिक्षकेभ्यः पुरस्कारं प्रदत्तवान् ये विशिष्टभाषणं दत्तवन्तः, तथा च सर्वान् संकायान् कर्मचारिणश्च उदाहरणस्य अनुसरणं कर्तुं, उदाहरणेन नेतृत्वं कर्तुं, स्वस्वस्थानेषु असाधारणं परिणामं प्राप्तुं च प्रोत्साहितवान्।
शिक्षकविकासः ३९२१ छात्रवृद्धिः ३९२२ च लक्ष्यव्यवस्थाः २७१ शिक्षाविदां कृते विजयस्य जादुशस्त्रं भवन्ति, तथा च उत्तरदायीव्यक्तिस्य उत्तरदायित्वं सर्वेषां परियोजनालक्ष्याणां प्राप्तेः कुञ्जी अस्ति परियोजनापाइपलाइनस्य संचालनं ठोसरूपेण प्रवर्धयितुं शिक्षकाणां कार्यदायित्वं स्पष्टीकर्तुं स्वकार्यलक्ष्यं स्पष्टीकर्तुं च सहायतार्थं उपप्रधानाध्यापकाः याङ्ग फेङ्गः चेन् डोङ्गः च क्रमशः शिक्षकविकासाय "3921" लक्ष्यप्रणालीं छात्रवृद्धिकेन्द्रपरियोजनादस्तावेजं च व्याख्यातवन्तौ।
फेङ्ग जियान्शेङ्ग् इत्यनेन क्रमशः विद्यालयस्य केन्द्रस्य, ग्रेडस्य, विषयनिदेशकैः सह नूतनसत्रस्य परियोजनाप्रबन्धनदायित्वपत्रेषु हस्ताक्षरं कृतम् । प्रत्येकस्य विभागस्य संकायः कर्मचारिभिः च परियोजनादायित्वपत्रेषु हस्ताक्षरद्वारा परियोजनादायित्वं अधिकं स्पष्टीकृत्य परियोजनाप्रबन्धनकार्यं ठोसरूपेण उन्नतयितुं ठोसमूलं स्थापितं।
"नैतिक अखण्डतायुक्तानां जनानां संवर्धनस्य मौलिकं मिशनं कार्यान्वितं कुर्वन्तु तथा च विद्यालयशिक्षायाः उच्चगुणवत्तायुक्तं विकासं प्रवर्तयन्तु!" नवीनसत्रे फेङ्ग जियान्शेङ्गः आशास्ति यत् सर्वे शिक्षकाः २७१ शैक्षिकविश्वासस्य पालनम् कर्तुं शक्नुवन्ति, आत्मजागरूकतां सुधारयितुम्, स्वचिन्तनं एकीकृत्य, लक्ष्याणि स्पष्टीकर्तुं, उच्चगुणवत्तायुक्तानि पाठ्यक्रमाः निर्मातुं, कुशलकक्षायाः निर्माणं कर्तुं, उच्चस्तरीयशिक्षकाः भवितुम्, अस्माकं च उपयोगं कर्तुं शक्नुवन्ति चरित्रं तथा गौरवं जितुम् क्षमता, जीवनस्य सौन्दर्यस्य साक्षात्कारं कुर्वन्तु।
शिक्षकाणां मुख्यकार्यस्य विषये जागरूकतायाः, शोधभावनायाः च विषये फेङ्ग जियान्शेङ्ग् इत्यनेन दर्शितं यत् शिक्षकानां सर्वोच्चः गौरवः कक्षायां निहितः अस्ति, तथा च कक्षा एकः प्रक्रिया अस्ति यस्मिन् शिक्षकाः स्वविचारानाम्, अवधारणानां, चिन्तनस्य, ज्ञानस्य, भाषायाः, अनुभवस्य, क्षमतायाः च उपयोगं कुर्वन्ति to reprocess and re-deliver teaching content , दृश्यमानगुणः अदृश्यस्य दृढतायाः कृते आगच्छति।
अन्ते फेङ्ग जियान्शेङ्ग् इत्यनेन विद्यालयस्य आरम्भात् पूर्वं पश्चात् च प्रमुखकार्यस्य सावधानीपूर्वकं व्यवस्था कृता, सर्वेभ्यः विभागेभ्यः विद्यालयस्य आरम्भात् पूर्वं ठोसतया सज्जतां कर्तुं बालकानां आगमनस्य सद्भावेन स्वागतं च करणीयम् इति।
प्रतिवेदन/प्रतिक्रिया