समाचारं

विदेशमन्त्रालयः : तिब्बतीकार्याणि चीनस्य आन्तरिककार्याणि सन्ति, येषु कस्यापि बाह्यबलस्य हस्तक्षेपः न भवति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशमन्त्रालयः तथ्यं विकृत्य असत्यप्रसारार्थं प्रासंगिकराजनेतानां, मीडियानां, संगठनानां च दृढविरोधः

अगस्तमासस्य २८ दिनाङ्के विदेशमन्त्रालयस्य नियमितरूपेण पत्रकारसम्मेलने एकः संवाददाता पृष्टवान् यत्- अस्माभिः अवलोकितं यत् न्यूयॉर्कटाइम्स्, ह्यूमन राइट्स् वॉच् इत्यादिभिः पाश्चात्यमाध्यमैः संस्थाभिः च अद्यैव तिब्बतस्य विषये मिथ्यासूचनाः प्रकाशिताः, तेषां अस्तित्वस्य प्रचारः च कृतः तिब्बते तथाकथितमानवाधिकारस्य प्रश्नः, चीनस्य आर्थिकविकासस्य उपायाः तिब्बतीजनानाम् जीवनशैलीं पारिस्थितिकीसंस्कृतेः च नाशं कुर्वन्ति इति दावान् करोति। केचन विदेशीयाः राजनेतारः चीनस्य आन्तरिककार्येषु हस्तक्षेपं कर्तुं एतत् बहानारूपेण उपयुञ्जते । परन्तु तस्मिन् एव काले तिब्बतदेशं गतवन्तः बहवः विदेशीयाः विद्वांसः मीडियाजनाः च उक्तवन्तः यत् चीनस्य केन्द्रसर्वकारेण तिब्बतस्य राजनैतिक-आर्थिक-विकासाय स्थानीयराजनैतिक-आर्थिक-विकासाय बहुसंख्याकाः समर्थन-उपायाः प्रवर्तन्ते | तथा सामाजिकविकासः।एतत् केषाञ्चन पाश्चात्यमाध्यमानां कथनात् सर्वथा भिन्नम् अस्ति। अस्मिन् विषये प्रवक्तुः किं टिप्पणी अस्ति ?

तस्य प्रतिक्रियारूपेण प्रवक्ता लिन् जियान् अवदत् यत्, "तथ्यं विकृत्य, असत्यं प्रसारयन्तः प्रासंगिकराजनेतृणां, मीडियानां, संस्थानां च दृढविरोधं कुर्मः।"तिब्बतसम्बद्धेषु विषयेषु चीनस्य स्थितिः सुसंगता स्पष्टा च अस्ति तिब्बतीप्रकरणाः चीनस्य आन्तरिककार्याणि सन्ति, बाह्यशक्तयोः किमपि हस्तक्षेपं न अनुमन्यन्ते।दीर्घकालं यावत् तिब्बतस्य अर्थव्यवस्थायां निरन्तरं स्वस्थं च विकासः अभवत्, समग्रसामाजिकस्थितिः सामञ्जस्यपूर्णा स्थिरा च अस्ति, सांस्कृतिकपरम्पराणां रक्षणं प्रवर्धनं च अभवत्, जनानां जीवनस्तरस्य गुणवत्तायाश्च महती उन्नतिः अभवत् तिब्बतदेशस्य सर्वेषां जातीयसमूहानां जनाः, अन्तर्राष्ट्रीयसमुदायः अपि एतस्य साक्षिणः अभवन् ।

“तिब्बतस्य विकासः प्रगतिश्च केन्द्रसर्वकारस्य उष्णपरिचर्यायाः, देशे सर्वत्र जनानां समर्थनात् च पृथक् कर्तुं न शक्यते विशेषतः नूतनयुगे तिब्बतस्य शासनार्थं दलस्य रणनीत्याः मार्गदर्शनेन तिब्बतः उत्तमविकासस्य इतिहासे प्रविष्टः अस्ति , महत्तमं परिवर्तनं, जनानां कृते महत्तमं लाभं च।"लिन् जियान् इत्यनेन उक्तं यत् अयं वर्षः तिब्बतस्य राष्ट्रियसमकक्षसहायतायाः ३० वर्षाणि यावत् भवति, तिब्बतस्वायत्तक्षेत्रेण "तिब्बतस्य राष्ट्रियसमकक्षसहायतायाः ३० वर्षाणि यावत् उपलब्धयः प्रदर्शनी" आयोजिता। वयं अधिकान् विदेशिनां स्वागतं कुर्मः यत् ते तिब्बतस्य भ्रमणं कुर्वन्तु, एकवारं अवलोकयन्तु, वास्तविकं तिब्बतं अवगन्तुं, तिब्बतस्य विकासं च अनुभवन्ति।

स्रोतः - ग्लोबल टाइम्स्-ग्लोबल नेटवर्क

प्रतिवेदन/प्रतिक्रिया