समाचारं

उभयपक्षं आर्थिकसंकटं मन्यताम्! ट्रम्पः १० वर्षेषु ५.८ खरब डॉलरं घातं वर्धयितुं शक्नोति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकीनिर्वाचनस्य उल्टागणना प्रविष्टा अस्ति, द्वयोः दलयोः अभ्यर्थीनां मध्ये स्पर्धा अधिकाधिकं तीव्रं भवति उभयोः दलयोः आर्थिककार्यक्रमेण बहु ध्यानं आकृष्टम् अस्ति

अगस्तमासस्य २७ दिनाङ्के सीएनबीसी इत्यनेन पेन्सिल्वेनियाविश्वविद्यालयस्य व्हार्टन्-विद्यालयस्य व्यापारस्य प्रतिवेदनस्य उद्धृत्य उक्तं यत् रिपब्लिकनपक्षस्य उम्मीदवारस्य डोनाल्ड ट्रम्पस्य आर्थिकप्रस्तावैः आगामिदशके संघीयघाते ५.८ खरब डॉलरं वर्धयिष्यते, यत् प्रायः डेमोक्रेटिकपक्षस्य उम्मीदवारस्य खामा इत्यस्य पञ्चगुणं भवति यथा ला हैरिस्।

२०१७ तमे वर्षे करकटाहस्य स्थायिरूपेण विस्तारस्य ट्रम्पस्य योजना आगामिदशके ४ खरब डॉलरात् अधिकं घातं योजयिष्यति इति व्हार्टन् स्कूल् आफ् बिजनेस इत्यस्य शोधस्य अनुसारम्। तदतिरिक्तं सामाजिकसुरक्षालाभानां करस्य तस्य प्रस्तावितं उन्मूलनं १.२ खरब डॉलरं व्ययः भविष्यति, यदा तु निगमकरस्य अधिकं न्यूनीकरणस्य योजनाः घाते अतिरिक्तं प्रायः ६ अरब डॉलरं योजयिष्यति

ट्रम्पः सर्वेषु आयातितेषु उत्पादेषु १०% शुल्कं आरोपयितुं अपि वकालतम् करोति, चीनदेशस्य आयातेषु ६०% यावत् शुल्कं स्थापनीयम् ।

तस्य विपरीतम् यद्यपि हैरिस् इत्यस्य आर्थिकयोजना आगामिदशके अपि घातं वर्धयिष्यति तथापि तस्य कुलराशिः केवलं १.२ खरब डॉलरः एव भविष्यति, यत् ट्रम्पस्य प्रस्तावात् दूरं न्यूनम् अस्ति हैरिस् बालकर-क्रेडिट्-विस्तारस्य योजना, अर्जित-आयकर-क्रेडिट्-इत्यादीनां कर-क्रेडिट्-इत्येतत् १० वर्षेषु घाते २.१ खरब-डॉलर्-रूप्यकाणि योजयिष्यति, सर्वेषां पात्राणां प्रथमवारं गृहक्रेतॄणां कृते १० वर्षेषु १४० अरब-डॉलर्-रूप्यकाणां वृद्धिः भविष्यति

तस्मिन् एव काले सा स्वस्य १.१ खरब डॉलरस्य व्ययस्य आंशिकरूपेण प्रतिपूर्तिं कर्तुं वर्तमानस्य २१% तः २८% यावत् निगमकरस्य दरं वर्धयितुं प्रस्तावम् अयच्छत्

निगमकरं वर्धयितुं अतिरिक्तं हैरिस् इत्यनेन बाइडेन् प्रशासनस्य वित्तवर्षस्य २०२५ तमस्य वर्षस्य बजटप्रस्तावे समाविष्टस्य ५ खरब डॉलरस्य राजस्ववृद्धेः समर्थनमपि प्रकटितम् परन्तु हैरिस् इत्यस्य अधिकांशः राजस्वप्रवाहः महत्त्वपूर्णेन ताराचिह्नेन सह आगच्छति यत् तेषां कृते काङ्ग्रेसस्य अनुमोदनस्य आवश्यकता भवति ।

तदपेक्षया ट्रम्पः सर्वेषु आयातेषु १०% शुल्कं चीनदेशस्य आयातेषु ६०% शुल्कं च आरोपयितुं प्रस्तावितवान्, ययोः द्वयोः अपि कार्यान्वितुं काङ्ग्रेसस्य अनुमोदनस्य आवश्यकता नास्ति ट्रम्पः दावान् करोति यत् एताः व्यापारनीतिः पर्याप्तं दीर्घकालीनघरेलुवृद्धिं जनयिष्यति यत् तस्य आर्थिकमञ्चस्य अल्पकालीनव्ययस्य अपेक्षया अधिकं भवति।

परन्तु मूडी इत्यस्य मुख्यः अर्थशास्त्री मार्क ज़ण्डी इत्यनेन अनुमानितम् यत् ट्रम्पस्य शुल्केन २.५ खरब डॉलरस्य राजस्वं प्राप्तुं शक्यते। अर्थशास्त्रज्ञाः चेतयन्ति यत् एतादृशाः कठोरशुल्काः महङ्गानि पुनः प्रज्वलितुं शक्नुवन्ति यस्मिन् काले उपभोक्तृमूल्यवृद्धिः मन्दतां प्रारभते।

अभियानाः परं पक्षं आर्थिकसंकटरूपेण चित्रयन्ति

ट्रम्प-हैरिस्-इत्येतयोः अभियानयोः जीवनव्ययस्य वर्धनेन क्लान्तानाम् मतदातानां विजयस्य प्रयासे परस्परं आर्थिकसंकटरूपेण चित्रणं भवति।

हैरिस् अभियानस्य प्रवक्ता जेम्स् सिङ्गर् सीएनबीसी लेस् फीस् इत्यस्मै विज्ञप्तौ उक्तवान् यत्, "ट्रम्पस्य २०२५ तमस्य वर्षस्य आर्थिककार्यक्रमः महङ्गानि घातबम्बः च अस्ति यत् मध्यमवर्गः अधिकं दापयति, धनिनः अधिकं दापयन्ति च" इति

ट्रम्पस्य अभियानस्य प्रवक्त्री कैरोलिन् लीविट् इत्यनेन सीएनबीसी इत्यस्मै विज्ञप्तौ रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य रक्षणं कृतम् यत् "राष्ट्रपतिः ट्रम्पः एकः व्यापारी अस्ति यः अमेरिकां निर्मितवान्। इतिहासस्य सर्वाधिकं अर्थव्यवस्था, तस्य निश्चितरूपेण सैन्फ्रांसिस्कोनगरस्य कट्टरपंथी उदारमतिनः आर्थिकपाठं ग्रहीतुं आवश्यकता नासीत्।

बाइडेन् इत्यस्य दौडं त्यक्त्वा एकमासात् किञ्चित् अधिकं कालात् हैरिस् अभियानं गलेभङ्गवेगेन स्वस्य आर्थिककार्यक्रमं प्रसारयति। ट्रम्प-प्रशासने महामारी-पूर्व-आर्थिक-उत्साहस्य मतदातानां विषादस्य प्रतिक्रियारूपेण ।