समाचारं

कथं युवानः प्रसवस्य साहसं कुर्वन्ति, सन्तानं प्राप्तुं इच्छन्ति च? विशेषज्ञः - अस्माभिः अद्यापि युवानः पृच्छितव्याः

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ/मेजबान ली यांग

सितम्बर् २ तः ४ पर्यन्तं phoenix tv तथा phoenix.com इत्यनेन बहुभिः संस्थाभिः सह मिलित्वा आयोजितः "phoenix bay area financial forum 2024" हेङ्गकिन्-नगरे भविष्यति देशे विदेशे च सर्वकारीयाधिकारिणः, विशेषज्ञाः, विद्वांसः, उद्योगस्य अभिजातवर्गाः च हेङ्गकिन्-नगरस्य गुआङ्गडोङ्ग-मकाओ-निर्माणं, चीनस्य पूंजी-बाजार-सुधारः, वैश्विक-अर्थव्यवस्था च इत्यादीनां विषयेषु चर्चां कर्तुं आमन्त्रिताः सन्ति मञ्चस्य उद्घाटनस्य पूर्वसंध्यायां ifeng.com finance and china fund news इत्यनेन "bay area chronicles" इति साक्षात्कारस्य श्रृङ्खलायाः आरम्भः कृतः अस्मिन् अंके अस्माकं nankai इत्यस्य अर्थशास्त्रस्य विद्यालयस्य प्राध्यापकेन yuan xin इत्यनेन सह वार्तालापः कृतः विश्वविद्यालयः चीनस्य जनसांख्यिकीयसमाजस्य उपाध्यक्षः च ।

अद्यैव नागरिककार्याणां मन्त्रालयेन "२०२४ तमस्य वर्षस्य द्वितीयत्रिमासे नागरिककार्याणां सांख्यिकी" इति प्रकाशितम् । विवाहपञ्जीकरणविभागेन ज्ञायते यत् अस्मिन् वर्षे प्रथमार्धे राष्ट्रव्यापिरूपेण पञ्जीकृतविवाहानाम् संख्या ३४.३ लक्षं आसीत्, यत् गतवर्षस्य समानकालस्य ३९.२८ मिलियनतः ४९८,००० न्यूनीकृतम्। "बे एरिया क्रॉनिकल्स" इत्यस्मिन् संवादे युआन् शीन् इत्यनेन व्याख्यातं यत् अधुना विवाहस्य मुख्यविषयाः १९८०, ००, ९० दशकस्य उत्तरार्धे जन्म प्राप्यन्ते जन्मानां संख्या न्यूना भवति सामान्यतया विवाहयोग्यानां संख्या न्यूना भवति तथा दीर्घकालं यावत् विवाहानां संख्या न्यूनीभवति ।

युआन् ज़िन् इत्यनेन दर्शितं यत् १९८० तमे दशके यावत् वर्तमानकाले जन्मसमये लिंगानुपातः ४० वर्षाणाम् अधिककालात् अधिकः अस्ति यस्य प्रत्यक्षफलरूपेण चीनदेशे ४५ वर्षाणाम् अधः पुरुषजन्मनां सञ्चितसंख्या ३४-३५ मिलियन अधिका अस्ति स्त्रीजन्मभ्यः अपेक्षया । २० तः ४० वर्षपर्यन्तं विवाहयोग्यवयोः परिधिं दृष्ट्वा १९८० तमे दशके उत्तरार्धतः २००० तमे दशके प्रथमार्धपर्यन्तं यदा चीनदेशे जन्मजनसंख्यायाः लिङ्गानुपातः सर्वाधिकं भवति तदा जन्मसङ्ख्या अस्ति अधुना विवाहयोग्यवयोवर्गे एव। लिंगानुपातस्य जन्मजात असन्तुलनस्य कारणात् केचन जनाः विवाहं कर्तुं असमर्थाः भवन्ति, यत् "अविवाहस्य" घटना इति अपि ज्ञायते

तदतिरिक्तं युआन् शीन् इत्यनेन उल्लेखितम् यत् यदा "भग्नविवाहः" इति घटना अस्ति तथापि "विवाहं न करणीयः" इति घटना अपि अस्ति, अर्थात् ये जनाः सक्रियरूपेण विवाहं न कुर्वन्ति तेषां संख्या अपि वर्धमाना अस्ति, तेषु अधिकांशः च स्त्रियः सन्ति। "यदि भवान् १९९० तमे वर्षे जनगणनायाः तुलनां २०२० तमस्य वर्षस्य जनगणनाया सह करोति तर्हि ३०-३४ वर्षाणां अविवाहितानां महिलानां अनुपातः ०.६% तः ९.३% यावत् वर्धितः, तथा च ३५ तः ३९ वयसः अविवाहितानां महिलानां अनुपातः ०.३% तः ४.१% यावत् वर्धितः, अयं अनुपातः ४० तः ४९ वयसः अविवाहिताः महिलाः अधुना प्रायः ०.१५% तः १.५%-२.०% यावत् वर्धिताः सन्ति” इति । विगतत्रिंशत् वर्षेषु अथवा एकस्मिन् पीढौ वृद्धानां “अविवाहितानां” महिलानां अनुपातः १० गुणाधिकं वर्धितः अस्ति ।

तस्मिन् एव काले युआन् शीन् इत्यस्य मतं यत् विवाहविकल्पानां प्रति सामाजिकपरिवारानाम् सहिष्णुतायाः वर्धनं विवाहसङ्ख्यायाः न्यूनतायाः कारणेषु अन्यतमम् अस्ति "गतकेषु वर्षेषु मातापितृणां कृते बलात् विवाहं कर्तुं सामान्यं प्रतीयते स्म, पितामहपितामहीभ्यां च बलात् विवाहं कर्तुं सामान्यं प्रतीयते स्म। अधुना बलात् विवाहाः असामान्याः अभवन्, येन ज्ञायते यत् परिवाराः समाजश्च एकलजनानाम् इत्यादीनां विवाहानां विविधतां प्रति अधिकं सहनशीलाः सन्ति , dink इत्यादि।"

युवानां प्रजननसमस्यायाः विषये वदन् युआन् ज़िन् इत्यनेन उक्तं यत् प्रजननक्षमतायाः दरस्य वृद्धिः मन्दचरः अस्ति, अतः धैर्यं, आत्मविश्वासः, दृढनिश्चयः, दृढता च आवश्यकी भवति। कथं वयं युवानः प्रसवस्य साहसं, इच्छुकाः च कर्तुं शक्नुमः? तस्य मतेन युवानः अवश्यमेव पृच्छितव्याः यत् "सन्ततिप्रसवस्य पूर्वं तेषां काः परिस्थितयः आवश्यकाः?"

"२०२४ तमे वर्षे जन्मसङ्ख्यायां किञ्चित् पुनरुत्थानं किमर्थम्" इति प्रश्नस्य उत्तरं दत्त्वा युआन् ज़िन् इत्यनेन उक्तं यत् २०२४ तमे वर्षे जन्मसङ्ख्यायां किञ्चित् पुनरुत्थानं भविष्यति वा इति वर्षस्य अन्ते यावत् निष्कर्षः कर्तुं न शक्यते। सम्प्रति द्वौ पक्षौ स्तः येषां प्रभावः २०२४ तमे वर्षे जन्मजनसंख्यायां अधिकः भविष्यति । प्रथमं २०२४ तमः वर्षः अजगरस्य वर्षः अस्ति, चीनदेशस्य पारम्परिकाः रीतिरिवाजाः अजगरपुत्राणां जन्मनः पक्षे सन्ति । द्वितीयं महामारीपश्चात् क्षतिपूर्तिप्रसवः । "२०२२ तमस्य वर्षस्य डिसेम्बर्-मासात् २०२३ तमस्य वर्षस्य फेब्रुवरी-मासपर्यन्तं अधिकाः जनाः भविष्यन्ति ये याङ्गाः सन्ति । यिन-परिवर्तनस्य अनन्तरं वैद्यस्य सल्लाहः अस्ति यत् यिन-परिवर्तनस्य ३-६ मासानां अन्तः गर्भधारणं न कर्तव्यम् इति सर्वोत्तमम् । तदतिरिक्तं गर्भधारणकालः नव भवति months. after the epidemic, the compensatory birth rebound can only start in 2024. "तस्मिन् एव काले युआन् शीन् अजोडत्, "अस्मिन् वर्षे गतवर्षस्य अपेक्षया अधिकानि जन्मनि निश्चितरूपेण भविष्यन्ति, परन्तु जन्मनां संख्या अत्यधिकं न वर्धते भविष्यम् ।

२०२३ तमे वर्षे गुआङ्गडोङ्ग-प्रान्ते नगरेषु च जन्मजनसंख्यायाः १०३ लक्षं वृद्धिः देशे प्रथमस्थानं प्राप्स्यति । युआन् ज़िन् इत्यनेन उक्तं यत् गुआङ्गडोङ्ग-नगरे जन्म-दरः अधिकः भवति इति सामान्यघटना अस्ति, तस्य कारणानि च अधिकं व्याख्यातवान् । प्रथमं गुआङ्गडोङ्ग-प्रान्तस्य जनसंख्या विशाला अस्ति, मम देशे सर्वाधिकं प्लवमानजनसंख्यायुक्तः प्रान्तः अस्ति । द्वितीयं, चीनस्य सुधारस्य उद्घाटनस्य च अग्रणी अस्ति, अत्यन्तं द्रुतगतिना आर्थिकविकासः, सम्पन्नजीवनं च अस्ति अपि च, ग्वाङ्गडोङ्गः शीघ्रमेव धनिकः जातः ततः परं काश्चन पारम्परिकाः संस्कृतिः अतीव सम्यक् संरक्षिताः आसन् अतः गुआङ्गडोङ्ग-नगरे प्रसवादि-सांस्कृतिकपरिवर्तनं आर्थिकपरिवर्तनात् मन्दतरं भवति, धनिकत्वस्य अनन्तरं प्रसवस्य, बालपालनस्य च दबावः तुल्यकालिकरूपेण न्यूनः भवति

प्रसूति अवकाशस्य विषये युआन् शीन् अपि स्वकीयं मतं दत्तवान् - प्रसूति अवकाशस्य अत्यधिकं विस्तारः न अनुशंसितः। यद्यपि प्रसूति-अवकाशस्य विस्तारः मातापितृ-बाल-क्रियाकलापयोः, उत्तम-पारिवारिक-सम्बन्धस्य, बालक-पालनस्य च कृते लाभप्रदः भवति तथापि एतेन महिलाः स्वरोजगारं पूर्णतया बाधितुं शक्नुवन्ति इति सम्भावना वर्धते यदि प्रसूति अवकाशः अतिदीर्घकालं यावत् विस्तारितः भवति तर्हि तस्य कारणेन महिलायाः अस्थायी रोजगारस्य व्यत्ययः भवितुं शक्नोति महिलाः कार्यस्थानं पूर्णतया त्यक्त्वा पूर्णकालिकाः गृहिणीः भविष्यन्ति तथा च ते परिवारस्य आश्रिताः भविष्यन्ति परिवारं जीवितुं।