समाचारं

"लोहं विक्रेतुं घटं भग्नं कुर्वन्ति" तथा "कटिबन्धं कटयन्तः सशक्ताः पुरुषाः", चोङ्गकिंग इत्यादयः स्थानानि वित्तराजस्वव्ययस्य सन्तुलनार्थं विद्यमानसम्पत्त्याः पुनः सजीवीकरणं कुर्वन्ति

2024-08-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखक | चीन व्यापार समाचार चेन यी

यथा यथा स्थानीयवित्तराजस्वस्य व्ययस्य च विरोधाभासः वर्धते तथा तथा अनेकेषु स्थानेषु राजस्वं वर्धयितुं विद्यमानसम्पत्तिसम्पदां पुनः सजीवीकरणस्य प्रयत्नाः वर्धिताः सन्ति

उदाहरणार्थं, अस्मिन् वर्षे जूनमासस्य अन्ते चोङ्गकिंग-नगरविकास-सुधार-आयोगस्य २०२३ तमस्य वर्षस्य कार्य-प्रतिवेदने चोङ्गकिंग-जनकाङ्ग्रेसस्य आधिकारिकजालस्थले प्रकटितस्य प्रस्तावः कृतः यत् सः प्रासंगिकनगरपालिकाविभागैः सह कार्यं करिष्यति यत् साकारयोग्यसम्पत्तिसंसाधनानाम् पुनः सजीवीकरणाय योजनां सज्जीकर्तुं शक्नोति .

चोङ्गकिंग्-नगरस्य शापिङ्गबा-मण्डलस्य अस्मिन् वर्षे बजटप्रतिवेदने सूचितं यत् २०२३ तमे वर्षे स्थानीयक्षेत्रं विद्यमानसम्पत्तौ गभीरं खननार्थं "घटान् भग्नं कृत्वा लोहं विक्रयणं" "कटिबन्धं कटयन्तः सशक्ताः पुरुषाः" इति गहनविशेषसम्पत्तिनिस्तारणकार्यक्रमं करिष्यति संसाधनं च प्रभावीरूपेण राज्यस्वामित्वयुक्तानि आवाससम्पत्तयः, इक्विटीऋणानि, भूसंसाधनम् इत्यादीनि पुनः सजीवीकरणं कुर्वन्ति। सक्रियरूपेण व्यावसायिकसंपत्तिप्रबन्धनकम्पनीभिः सह नगरपालिकाराज्यस्वामित्वयुक्तैः उद्यमैः सह सम्बद्धं कुर्वन्तु, सम्पत्तिपुनर्जीवनस्य मार्गं विस्तृतं कुर्वन्तु, 102 सम्पत्तिविनियोगान् कार्यान्वन्ति, 940 मिलियनयुआनस्य साक्षात्कारं कुर्वन्ति, तथा च 6 इक्विटीहस्तांतरणं प्रतिज्ञां च सम्पूर्णं कुर्वन्ति, 790 मिलियनयुआनस्य राशिः च। निष्क्रियस्य अकुशलस्य च भूमिस्य नियोजितस्य उपयोगस्य विकासस्य च तीव्रतायां यथोचितरूपेण समायोजनं कुर्वन्तु, भूमिकार्यं समृद्धं कुर्वन्तु, भूमिदक्षतां च सुधारयन्तु। भूमिहस्तांतरणस्य समयनिर्धारणस्य आवृत्तिः वर्धिता, प्रत्येकस्मिन् लिङ्के कठिनताः, अवरोधाः, अटन्तः बिन्दवः च दूरीकृताः, भूसंसाधनं पुनः सजीवीकरणं कृत्वा स्थिररूपेण साकारं कृत्वा १.०१ अरब युआन् भूमिहस्तांतरणराजस्वं प्राप्तम्

अस्मिन् वर्षे चोङ्गकिङ्ग्-नगरेण विद्यमानसम्पत्त्याः पुनः सजीवीकरणाय अपि प्रयत्नाः वर्धिताः सन्ति । यथा, चोङ्गकिङ्ग्-स्टॉक-एक्सचेंज-समूहस्य आँकडानि दर्शयन्ति यत् जनवरी-मासतः जून-मासपर्यन्तं ११,३४१ राज्यस्वामित्वयुक्ताः उद्यमाः विपण्यां प्रविष्टाः, वर्षे वर्षे ९६.६% वृद्धिः, नवसूचीकृता राशिः च १३.१३९ अरब युआन्, वर्षे वर्षे २८.३% वृद्धिः । तस्मिन् एव काले व्यवहारानां संख्यायां राशिः च निरन्तरं वर्धते स्म, यत्र २३८२ भिन्नप्रकारस्य विद्यमानसम्पत्त्याः परियोजनाः प्रभावीरूपेण पुनः सजीवाः अभवन्, वर्षे वर्षे ९.४% वृद्धिः अभवत्, लेनदेनस्य राशिः च ४.२७२ अरब युआन् आसीत्, वर्षे -वर्षस्य वृद्धिः ३२.९%।

विद्यमानसम्पत्त्याः पुनरुत्थानेन राजकोषीयराजस्वस्य वृद्धिः भविष्यति, यत् गैर-करराजस्वं (विशेषतः राज्यस्वामित्वयुक्तानां संसाधनानाम् सम्पत्तिनां च भुक्तप्रयोगात् प्राप्तं राजस्वं) तथा च राज्यस्वामित्वयुक्तपूञ्जीसञ्चालनराजस्वं प्रतिबिम्बितम् अस्ति

यथा, चोङ्गकिङ्ग्-नगरपालिकावित्तब्यूरो-संस्थायाः आँकडानि दर्शयन्ति यत् २०२३ तमे वर्षे चोङ्गकिङ्ग्-नगरस्य गैर-कर-राजस्वं ९६.४७ अरब-युआन्-पर्यन्तं भविष्यति, यत् १५.९% वृद्धिः अस्ति तेषु अकरराजस्वे राज्यस्वामित्वयुक्तानां संसाधनसम्पत्त्याः भुक्तप्रयोगात् आयः प्रायः ६१.८ अरब युआन् आसीत्, यत् वर्षे वर्षे २५.३% वृद्धिः अभवत् २०२४ तमे वर्षे प्रथमसप्तमासेषु चोङ्गकिङ्ग्-नगरस्य अकर-आयः ५८.४१ अरब-युआन्-रूप्यकाणि अभवत्, यत् २७.६% वृद्धिः अभवत् ।

दुर्बलकरवृद्धेः पृष्ठभूमितः स्थानीयसर्वकारस्य भूविक्रयराजस्वस्य महतीं न्यूनतायाः च पृष्ठभूमितः अनेकेषु स्थानेषु अस्मिन् वर्षे विद्यमानसंपत्तिसंसाधनानाम् पुनरुत्थानस्य प्रयासाः वर्धिताः, येन गैर-करराजस्वस्य तीव्रवृद्धिः अभवत्

यथा, जिलिन् प्रान्तीयवित्तविभागस्य आँकडानि दर्शयन्ति यत् जनवरीतः जुलैमासपर्यन्तं प्रान्तस्य अकरराजस्वं २४.७६ अरब युआन् आसीत्, यत् वर्षे वर्षे २९.५% वृद्धिः अभवत् तेषु राज्यस्वामित्वस्य संसाधनानाम् (सम्पत्त्याः) भुक्तप्रयोगात् आयः १०.८७ अरब युआन् आसीत्, यत् ५३.७% वृद्धिः अभवत्, मुख्यतया विभिन्नेषु प्रदेशेषु संसाधनसम्पत्त्याः निष्कासनस्य वृद्धेः कारणात्

हेलोङ्गजियाङ्ग-प्रान्तीयवित्तविभागस्य आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे प्रथमार्धे स्थानीयगैर-करराजस्वं २९.८ अरब युआन् यावत् अभवत्, यत् ९.९% वृद्धिः अभवत् गैर-कर-राजस्वस्य दृष्ट्या राज्यस्वामित्वस्य संसाधनानाम् (सम्पत्त्याः) भुक्त-उपयोगात् राजस्वं ११.३% वर्धितम्, यत् मुख्यतया विभिन्नेषु क्षेत्रेषु संसाधन-सम्पत्त्याः निपटने वर्धितानां प्रयत्नानाम् कारणेन अभवत्

जियांग्सी प्रान्तीयवित्तविभागस्य आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे प्रथमार्धे स्थानीयगैर-करराजस्वं ७०.८७ अरब युआन् यावत् अभवत्, यत् ९.४% वृद्धिः अभवत्, एतत् मुख्यतया विभिन्नक्षेत्रेषु संसाधनसम्पत्त्याः सक्रियपुनरुत्थानस्य कारणेन अभवत्, यस्य नेतृत्वं कृतवान् राज्यस्वामित्वस्य संसाधनसम्पत्त्याः सशुल्कप्रयोगात् अधिका राजस्ववृद्ध्यर्थम्।

अगस्तमासस्य २६ दिनाङ्के वित्तमन्त्रालयस्य सार्वजनिकदत्तांशैः ज्ञातं यत् अस्मिन् वर्षे प्रथमसप्तमासेषु देशस्य कररहितराजस्वं २४४२.३ अरब युआन् आसीत्, यत् वर्षे वर्षे १२% वृद्धिः अभवत्

अवश्यं, केचन स्थानानि सम्पत्तिषु मिथ्यारूपेण पुनः प्रयोजनं न कुर्वन्ति, एवं आयस्य महतीं च वृद्धिं न कर्तुं, केषुचित् स्थानीयलेखापरीक्षासु अपि पर्यवेक्षणं वर्धितम् अस्ति

उदाहरणार्थं, अस्मिन् वर्षे मार्चमासे चोङ्गकिंगस्य नान'आन् जिला लेखापरीक्षा ब्यूरो इत्यनेन जिउलोङ्गपो मण्डलस्य वित्तीयसञ्चालनस्य गुणवत्तायाः औद्योगिकपार्कसुधारस्य च विशेषलेखापरीक्षायाः पूर्वपरीक्षा कृता, यत्र "लोहस्य विक्रयणं" कृत्वा सम्पत्तिनां पुनर्जीवनस्य कार्ये केन्द्रितम् आसीत् । , नवनिर्मित (विद्यमान) पार्किङ्गस्थानेषु केन्द्रितः, राजकोषीयराजस्वस्य प्रामाणिकता सुनिश्चित्य, कचराविसर्जनस्थल इत्यादीनां सम्पत्तिनां पुनर्जीवनं, तथा च सम्पत्तिमात्रायाः, सम्पत्तिस्थितिः, सम्पत्तिसञ्चालनस्य इत्यादीनां गहनतया स्थलसत्यापनं, गुणवत्तां कुशलं च संचालनम्।