समाचारं

पत्रकारस्य टिप्पणी |.

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशे अमेरिकनचलच्चित्राणि किमर्थं लोकप्रियाः न सन्ति ? किं हॉलीवुड् चीनीयविपण्ये आकर्षणं नष्टं करोति? एषः विषयः किञ्चित्कालात् अनेकेषां अमेरिकनमाध्यमानां व्यावसायिकानां च बहुधा चर्चा क्रियते ।

१९९४ तमे वर्षे "द फ्यूजिटिव्" इति प्रथमः अमेरिकनचलच्चित्रः देशे आयातितः इति रूपेण चीनीयदर्शकान् चीनीयचलच्चित्रोद्योगं च आश्चर्यचकितं कृतवान्, यः गर्तस्थाने आसीत्, चीनीयविपण्ये हॉलीवुड्-सङ्घस्य कृते उत्तमः समयः अपि उद्घाटितवान् तदनन्तरं वर्षेषु "ट्रू लाइस्", "टाइटैनिक", "ट्रांसफॉर्मर्स्" इत्यादिभिः अनेके हॉलीवुड्-चलच्चित्रेषु एकदा चीनस्य वार्षिकस्य बक्स्-ऑफिसस्य आधा भागः आसीत् । एकं चलच्चित्रं सहजतया बक्स् आफिस-राजस्वस्य कोटि-कोटि-कोटि-युआन्-रूप्यकाणि अपि अर्जयितुं शक्नोति, येन चीनदेशः हॉलीवुड्-देशस्य बृहत्तमः विदेश-विपण्यं भवति । २०१९ तमे वर्षे "एवेन्जर्स् ४" इत्यनेन चीनदेशे हॉलीवुड्-चलच्चित्रस्य ४.२ अर्ब-युआन्-अधिकं धनं प्राप्तवान् ।


२०१८ तमस्य वर्षस्य एप्रिल-मासस्य १९ दिनाङ्के "एवेन्जर्स्: इन्फिनिटी वॉर्" इति चलच्चित्रस्य मुख्यनिर्मातारः शङ्घाई-नगरे पदार्पणं कृतवन्तः । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता डिंग टिंग्

परन्तु २०२३ तमे वर्षे प्रवेशं कृत्वा हॉलीवुड्-सङ्घः आश्चर्यचकितः अभवत् यत् विश्वस्य द्वितीय-बृहत्तम-चलच्चित्र-विपण्ये चीन-देशे तस्य क्षयस्य उदयः कल्पितात् अपि द्रुततरः अभवत् २०२३ तमे वर्षे चीनस्य बक्स् आफिस-सूचौ शीर्षदशसु हॉलीवुड्-चलच्चित्रं एकमपि नास्ति । अमेरिकीमाध्यमानां समाचारानुसारं चीनस्य बक्स् आफिस-मध्ये हॉलीवुड्-चलच्चित्रस्य भागः २०२३ तमे वर्षे प्रायः १२% यावत् न्यूनीभवति । २०२४ तमे वर्षात् चीनदेशे शीर्षदशसु बक्स् आफिस-हिट्-चलच्चित्रेषु केवलं एकः एव "गोड्जिल्ला विरुद्ध काङ्ग् २: राइज् आफ् एम्पायर्" इति सम्प्रति अष्टमस्थाने अस्ति ।

३० वर्षाणि यावत् चीनीयविपण्ये प्रवेशं कृत्वा अतीव लोकप्रियत्वात् अधुना यावत् गतं अस्ति । अमेरिकनमाध्यमानां व्यावसायिकानां च विश्लेषकाः मन्यन्ते यत् एकं महत्त्वपूर्णं कारणं अस्ति यत् हॉलीवुड्-नगरे अन्तिमेषु वर्षेषु नवीनतायाः प्रगतेः च अभावः अस्ति, तस्य चलच्चित्रेषु प्रेक्षकाः नीरसतां अनुभवन्ति

वर्षेषु हॉलीवुड्-चलच्चित्रेषु सूत्रात्मकेषु, मैट्र्योष्का-सदृशेषु IP-विकासेषु आकृष्टता वर्तते, अभिनव-जीवन्तता-कल्पना-युक्तानां मौलिक-चलच्चित्रेषु गम्भीरः अभावः अस्ति, एतेन अमेरिका-देशे सतर्कतायाः बहवः स्वराः प्रेरिताः २०२३ तमे वर्षे चीनदेशे प्रविष्टानां हॉलीवुड्-चलच्चित्रेषु सर्वाधिकं बक्स्-ऑफिस-चलच्चित्रं "फास्ट् एण्ड् फ्यूरियस् १०" इति १२ क्रमाङ्के अस्ति, तथैव "अवतार: वाटर पथ", "ट्रांसफॉर्मर्स्: राइज् आफ् द सुपर वॉरियर्स्" तथा "गार्डियन्स् आफ् द Galaxy Vol. 3" चीनस्य बक्स् आफिस-क्रमाङ्कने शीर्ष-३० मध्ये प्रवेशस्य प्रतीक्षायां; २०२४ तमे वर्षे चीन-देशे प्रवेशं कृतवन्तः चलच्चित्रेषु “Godzilla vs. Kong: Rise of an Empire,” “Deadpool and Wolverine,” “Despicable Me 4,” इत्यादयः सन्ति . एतेषां चलच्चित्रेषु मोटेन उत्तरकथाः अथवा स्पिन-ऑफ् इति वर्गीकरणं कर्तुं शक्यते, येषां प्रेक्षकाणां ताजगीं उत्साहं च उत्तेजितुं कठिनं भवति ।

एनबीसी बिजनेस चैनल् इत्यनेन सूचितं यत् चीनीयदर्शकाः शैलीकृतैः हॉलीवुड्-चलच्चित्रकथनैः अधिकाधिकं क्लान्ताः दृश्यन्ते । हॉलीवुड्-उद्योग-पत्रिका "वैरायटी" इत्यनेन बोधितं यत् चीनदेशे पूर्वसमृद्धेः प्रतिकृतिः हॉलीवुड्-कृते कठिना अस्ति यदि भवान् अद्यापि अपेक्षते यत् तस्य उत्तरकथा-चलच्चित्रेषु सुपरहीरो-चलच्चित्रेषु च चीनीय-विपण्यं निरन्तरं आकर्षकं भविष्यति, तर्हि भवान् निराशः भवितुम् अर्हति अमेरिकन-मताधिकारात् 'टॉम क्रूज-सदृश' व्यक्तिवादात् च मुक्ताः अभवन्।"

हॉलीवुड्-चलच्चित्रेषु आकर्षणस्य न्यूनतायाः अन्यत् महत्त्वपूर्णं कारणं चीनस्य स्थानीयचलच्चित्र-उद्योगस्य तीव्र-विकासेन आनयिता स्पर्धा अस्ति

यदि १९९४ तमे वर्षे "द फ्यूजिटिव" इत्यस्मात् प्रेरितः "कैट्फिश इफेक्ट्" चीनीयचलच्चित्रेभ्यः स्वस्य उद्धाराय प्रयत्नार्थं चलच्चित्र औद्योगिकीकरणस्य द्रुतविकासमार्गे प्रवृत्तुं बाध्यः अभवत् तर्हि ३० वर्षाणां सञ्चयस्य अनन्तरं चीनीयचलच्चित्रक्षेत्रे अन्ततः महती प्रगतिः अभवत्, न केवलं चलच्चित्रसामग्रीणां निर्माणस्तरस्य च दृष्ट्या अपि च विभिन्नेषु चलच्चित्रप्रकारेषु महती प्रगतिः अभवत् । अन्तिमेषु वर्षेषु कार्टुन्, एक्शन-चलच्चित्रं, सस्पेन्स-चलच्चित्रं, विज्ञान-कथा-चलच्चित्रं च सहितं विविधविषयैः चलच्चित्रेषु विस्फोटः जातः, यथा "नेझा: द डेविल् बॉय कम्स् टु द वर्ल्ड", "द वाण्डरिंग् अर्थ्", "ऑपरेशन रेड सी" तथा... "हॉट् एण्ड् स्पाइसी" इति उच्चगुणवत्तायुक्तानां घरेलुचलच्चित्रेषु बक्स् आफिस-फसलस्य प्रतीक्षा ।


२०१९ तमस्य वर्षस्य अक्टोबर्-मासस्य २४ दिनाङ्के जापानदेशस्य टोक्यो-नगरे ३२ तमे टोक्यो-अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवस्य चीनीयचलच्चित्रसप्ताहस्य उद्घाटनसमारोहः अभवत् । चलच्चित्रसप्ताहे "नेझा: द डेविल् बॉय कम्स् टु द वर्ल्ड", "द वाण्डरिंग् अर्थ्" इत्यादीनां १० चीनदेशस्य चलच्चित्राणि प्रदर्शितानि । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता मा काओरान्

अमेरिकनचलच्चित्रसंशोधनपरामर्शदातृसंस्थायाः आर्टिसेन्वे इत्यस्य प्रमुखः लान्स बोवः अवदत् यत् बहवः सुस्वागताः स्थानीयाः चीनीयचलच्चित्राः वास्तविककथानां वा सामान्यजनानाम् जीवनात् वा रूपान्तरिताः सन्ति, ते वास्तविकजीवनस्य समीपे एव सन्ति, प्रेक्षकैः सह सहजतया प्रतिध्वनितुं शक्नुवन्ति। . सः अवदत् यत् चीनदेशे अपराध/सस्पेन्स-चलच्चित्रेषु अद्यतन-उत्थाने अप्रत्याशित-चतुर-कथानां लक्षणं वर्तते, येन प्रेक्षकाणां चलच्चित्र-दर्शनस्य रुचिः उत्तेजितः अस्ति |. तस्य विपरीतम् अनेके हॉलीवुड्-उत्कर्ष-चलच्चित्राः आरम्भात् अन्ते यावत् पूर्वानुमानीयाः भवन्ति ।

चीनीयचलच्चित्रस्य अध्ययनं कुर्वन् अमेरिकनविद्वान् दक्षिणकैलिफोर्नियाविश्वविद्यालयस्य प्राध्यापकः च स्टैन्ले रोजेन् मीडिया-माध्यमेभ्यः अवदत् यत् चीनीयचलच्चित्रेषु हॉलीवुड्-चलच्चित्रेषु च अन्तरं लघुतरं भवति चीनीयचलच्चित्र-उद्योगः प्रथमं हॉलीवुड्-नगरात् शिक्षितवान् ततः तस्य प्रतिकारं कृतवान् चीनीयविपण्ये स्पर्धा।

तदतिरिक्तं चीनीयचलच्चित्रस्य विकासः, वृद्धिः च चीनीयदर्शकानां स्वदेशस्य संस्कृतिमूल्यानां च मान्यतां प्रतिबिम्बयति । यथा अमेरिकी नेशनल् रिव्यू पत्रिकायाः ​​कथनमस्ति यत् यथा यथा चीनस्य चलच्चित्र-उद्योगः घरेलु-विपण्यस्य आवश्यकतां पूरयितुं पर्याप्तं प्रबलः भवति तथा तथा सांस्कृतिक-भेदाः अधिक-महत्त्वपूर्णं प्रभावं कर्तुं आरभन्ते |.

केचन अमेरिकनमाध्यमाः चीनदेशे तथाकथितस्य "राष्ट्रवादस्य" "देशभक्तिवादस्य" वातावरणस्य आरोपं कर्तुं वर्णचक्षुषः, द्विमानकानां च उपयोगं कर्तुं अभ्यस्ताः सन्ति एकतः ते असहायत्वं अनुभवन्ति यत् हॉलीवुड्-नगरस्य लाभप्रदं चीनीय-विपण्यं अधिकाधिकं हानिः भवति, परन्तु तेषां स्वीकारणीयं यत् चीनीय-चलच्चित्र-उद्योगः अधिकानि उच्चगुणवत्तायुक्तानि चलच्चित्राणि निर्माति यत् आन्तरिक-प्रेक्षकैः सह प्रतिध्वनितुं शक्नोति |. यथा अमेरिकनसांस्कृतिकस्तम्भलेखकः स्टीफन् केन्ट् वदति यत्, “चीनदेशः सक्रियरूपेण स्वस्य सांस्कृतिककथायाः स्वरूपं निर्मातुं स्वजनानाम् एकीकरणं च कर्तुं प्रयतते” इति ।

अमेरिकनमाध्यमेन सूचितं यत् चीनदेशः अग्रे अपि महत्त्वपूर्णः विदेशविपण्यः भविष्यति यत् भविष्ये हॉलीवुड्-संस्थायाः त्यक्तुं कठिनं भविष्यति, परन्तु अस्मिन् विपण्ये घोर-प्रतिस्पर्धायाः सामना कर्तुं हॉलीवुड्-महोदयस्य मानसिकतां रणनीतयश्च समायोजितुं प्रवृत्ताः भवितुम् अर्हन्ति |. चीनीयविपण्ये पुनः हॉलीवुड्-सङ्घस्य कृते "आउटशाइन" भवितुं कठिनं भवेत् ।